गौतमाद्या महर्षयःकृता श्रीमयूरेश्वरस्तुतिः

गौतमाद्या महर्षयःकृता श्रीमयूरेश्वरस्तुतिः

कमलाकान्तहृदय ! हृद्दयानन्दवर्धन ! । कमलाकान्तनमित ! कमलासुरनाशन ! ॥ २१॥ कमलासेवितपद ! जय त्वं कमलाप्रद ! । कमलासनवन्द्येश ! कमलाकरशीतल ! ॥ २२॥ कमलाङ्कसुपादाब्ज ! कमलाङ्कितसत्कर ! । कमलाबन्धुतिलक ! भक्तानां कमलाप्रद ! ॥ २३॥ कमलासूनुरिपुज ! कमलासूनुसुन्दर ! । कमलापितृरत्नानां मालया जय शोभित ! ॥ २४॥ कमलासुरबाणानां कमलेन निवारक ! । कमलाक्रान्तकमलकोशजित्करपङ्कज ! ॥ २५॥ कमलापतिहस्तस्थपद्मकोशनिभेक्षण ! । सर्वहृत्कमलानन्द जय सर्वाघनाशन ! ॥ २६॥ कमलाङ्कुशहस्ताब्ज ! जयविघ्नहराव्यय ! । त्वया विनिहतः पापः शक्रादिभयदो रिपुः ॥ २७॥ वज्रचक्राद्यभेद्यो यो मुनीनामपि भीतिदः । एवं स्तुत्वा पुपूजस्ते गौतमाद्या महर्षयः ॥ २८॥ दशभिर्दोर्भिरालिङ्ग्य पुपूज गिरिशोऽपि तम् । ततस्ते मुनयः प्रोचुर्मयूरेशं चशङ्करम् ॥ २९॥ अत्रत्वं सर्वदा तिष्ठ सर्वदेवगणैर्युतः । पूरयन् भक्तकार्याणि वारयन् विघ्नसञ्चयान् ॥ ३०॥ इति गौतमाद्या महर्षयःकृता श्रीमयूरेश्वरस्तुतिः सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः १०३ । २.१०३ २१-३०॥ - .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 103 . 2.103 21-30.. Proofread by Preeti Bhandare
% Text title            : Gautamadya Maharshayahkrita Shri Mayureshvara Stuti
% File name             : mayUreshvarastutiHgautamAdyAmaharShayaHkRRitA.itx
% itxtitle              : mayUreshvarastutiH gautamAdyAmaharShayaHkRitA (gaNeshapurANAntargatA)
% engtitle              : mayUreshvarastutiH gautamAdyAmaharShayaHkRRitA
% Category              : ganesha, gaNeshapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM krIDA (uttara)khaNDaH | adhyAyaH 103 | 2.103 21-30||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org