मयूरेशस्तोत्रम्

मयूरेशस्तोत्रम्

ब्रह्मोवाच । पुराणपुरुषं देवं नानाक्रीडाकरं मुदा । मायाविनं दुर्विभाग्यं मयूरेशं नमाम्यहम् ॥ १॥ परात्परं चिदानन्दं निर्विकारं हृदिस्थितम् । गुणातीतं गुणमयं मयूरेशं नमाम्यहम् ॥ २॥ सृजन्तं पालयन्तं च संहरन्तं निजेच्छया । सर्वविघ्नहरं देवं मयूरेशं नमाम्यहम् ॥ ३॥ नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम् । नानायुधधरं भक्त्या मयूरेशं नमाम्यहम् ॥ ४॥ इन्द्रादिदेवतावृन्दैरभिष्टतमहर्निशम् । सदसद्वक्तमव्यक्तं मयूरेशं नमाम्यहम् ॥ ५॥ सर्वशक्तिमयं देवं सर्वरूपधरं विभुम् । सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम् ॥ ६॥ पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम् । भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम् ॥ ७॥ मुनिध्येयं मुनिनुतं मुनिकामप्रपूरकम् । समष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम् ॥ ८॥ सर्वज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम् । सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम् ॥ ९॥ अनेककोटिब्रह्माण्डनायकं जगदीश्वरम् । अनन्तविभवं विष्णुं मयूरेशं नमाम्यहम् ॥ १०॥ मयूरेश उवाच । इदं ब्रह्मकरं स्तोत्रं सर्वपापप्रनाशनम् । कारागृहगतानां च मोचनं दिनसप्तकात् ॥ ११॥ आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं शुभम् ॥ १२॥ इति मयूरेशस्तोत्रं सम्पूर्णम् । Encoded and proofread by Rujuta rujuta 5879 at gmail.com
% Text title            : mayUreshastotram
% File name             : mayUreshastotram.itx
% itxtitle              : mayUreshastotram
% engtitle              : mayUreshastotram
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rujuta rujuta 5879 at gmail.com
% Proofread by          : Rujuta rujuta 5879 at gmail.com
% Latest update         : February 21, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org