% Text title : gaNesha sahasranaamastotra % File name : ganesha1000.itx % Category : sahasranAma, ganesha, stotra % Location : doc\_ganesha % Author : Traditional % Transliterated by : M. Suresh msuresh at altavista.net % Proofread by : M. Suresh, Kirk Wortman kirkwort at hotmail.com, Preeti Bhandare % Description-comments : श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय 46 | 1.46 1-223|| See corresponding नामावलिः अस् गणपतिसहस्रनामावली महागणपतिसहस्रनामावलिः 1 % Latest update : April 20, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mahaganapati Sahasranama Stotram 1 ..}## \itxtitle{.. mahAgaNapatisahasranAmastotram 1 ..}##\endtitles ## श्रीमद्गणेशदिव्यसहस्रनामामृतस्तोत्रं । मुनिरुवाच । कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् । शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ 1॥ | ब्रह्मोवाच । देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे । अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ 2॥ मनसा स विनिर्धार्य ददृशे विघ्नकारणम् । महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ 3॥ विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् । सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥ 4॥ सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् । ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ॥ 5॥ अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य । गणेशऋषिः । महागणपतिर्देवता । नानाविधानिच्छन्दांसि । हुमिति बीजम् । तुङ्गमिति शक्तिः । स्वाहाशक्तिरिति कीलकम् ॥ (##variation ## gamiti बीजम् । तुण्डमिती शक्तिः । स्वाहा कीलकम् |) सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ (श्रीमहागणपतिप्रीत्यर्थं) अथ करन्यासः । गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः । कुमारगुरुरीशान इति तर्जनीभ्यां नमः ॥ 1॥ ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः । रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः ॥ 2॥ सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः । लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ॥ 3॥ अथ हृदयादिन्यासः । छन्दश्छन्दोद्भव इति हृदयाय नमः । निष्कलो निर्मल इति शिरसे स्वाहा । सृष्टिस्थितिलयक्रीड इति शिखायै वषट् । ज्ञानं विज्ञानमानन्द इति कवचाय हुम् । अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् । अनन्तशक्तिसहित इत्यस्त्राय फट् । भूर्भुवः स्वरोम् इति दिग्बन्धः ॥ अथ ध्यानम् । गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं बृहदुदरमशेषं भूतिराजं पुराणम् । अमरवरसुपूज्यं रक्तवर्णं सुरेशं पशुपतिसुतमीशं विघ्नराजं नमामि ॥ 1॥ रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरुढं त्रिनेत्रं पाशं चैवाङ्कुशाख्यं परशुमभयदं बाहुभिर्धारयन्तम् । शक्त्या युक्तं गजास्यं पृथुतरजठरं सिद्धिबुद्धीसमेतं रक्तं चन्द्रार्धमौलिं सकलभयहरं विघ्नराजं नमामि ॥ 2॥ श्रीसिद्धिबुद्धिसहिताय सलक्षलाभाय श्रीस्वानन्देशाय ब्रह्मणस्पतये साङ्गाय सपरिवाराय सशक्तिकाय सायुधाय सवाहनाय सावरणाय नमः । इति नाममन्त्रेण मानसैः पञ्चोपचारैः सम्पूज्य पठेत् । श्रीमहागणपतिरुवाच । OM गणेश्वरो गणक्रीडो गणनाथो गणाधिपः । एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ॥ 1॥ लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः । सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ 2॥ भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः । हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ 3॥ नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः । विनायको विरूपाक्षो वीरः शूरवरप्रदः ॥ 4॥ महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः । रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ 5॥ कुमारगुरुरीशानपुत्रो मूषकवाहनः । सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ 6॥ अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः । कटङ्कटो राजपुत्रः शाकलः संमितोऽमितः ॥ 7॥ कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः । भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥ 8॥ विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः । कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ॥ 9॥ ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः । हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ॥ 10॥ कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् । उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ॥ 11॥ किरीटी कुण्डली हारी वनमाली मनोमयः । वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ 12॥ सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् । दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥ 13॥ सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः । पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः ॥ 14॥ चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः । योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ 15॥ गणाधिराजो विजयः स्थिरो गजपतिर्ध्वजी । देवदेवः स्मरः प्राणदीपको वायुकीलकः ॥ 16॥ विपश्चिद्वरदो नादो नादभिन्नमहाचलः । वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥ 17॥ इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः । शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥ 18॥ शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः । उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ 19॥ यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः । सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ॥ 20॥ ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः । जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥ 21॥ गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः । ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ 22॥ भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः । कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ॥ 23॥ नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः । व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥ 24॥ कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः । पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥ 25॥ पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः । ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ॥ 26॥ हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः । सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥ 27॥ प्रतापी काश्यपो मन्ता गणको विष्टपी बली । यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ॥ 28॥ चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः । रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥ 29॥ तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः । नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः ॥ 30॥ सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः । तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ 31॥ सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः । लिपिपद्मासनाधारो वह्निधामत्रयालयः ॥ 32॥ उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः । पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ 33॥ निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः । पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥ 34॥ भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः । ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ 35॥ स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः । सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ 36॥ सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः । सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ॥ 37॥ रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः । रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ 38॥ श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः । श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ 39॥ सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः । सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ 40॥ सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् । सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ॥ 41॥ शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । किरीटी कुण्डली हारी वनमाली शुभाङ्गदः ॥ 42॥ इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् । पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् ॥ 43॥ कल्पवल्लीधरो विश्वाभयदैककरो वशी । अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ 44॥ पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः । करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ॥ 45॥ पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः । भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥ 46॥ महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः । रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥ 47॥ महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः । आमोदमोदजननः सम्प्रमोदप्रमोदनः ॥ 48॥ संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः । दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥ 49॥ मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः । विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः ॥ 50॥ विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः । तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥ 51॥ मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः । कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥ 52॥ वसुधारामदोन्नादो महाशङ्खनिधिप्रियः । नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ॥ 53॥ सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः । ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ॥ 54॥ प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् । ऐरावतादिसर्वाशावारणो वारणप्रियः ॥ 55॥ वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः । जयाजयपरिकरो विजयाविजयावहः ॥ 56॥ अजयार्चितपादाब्जो नित्यानन्दवनस्थितः । विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ॥ 57॥ अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः । ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ॥ 58॥ सुभगासंश्रितपदो ललिताललिताश्रयः । कामिनीपालनः कामकामिनीकेलिलालितः ॥ 59॥ (कामिनीकामनः) सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः । गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ 60॥ नलिनीकामुको वामारामो ज्येष्ठामनोरमः । रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥ 61॥ विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः । अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ 62॥ उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः । सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ॥ 63॥ अनापायोऽनन्तदृष्टिरप्रमेयोऽजरामरः । ##मातृका prefix नमेस्## अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ॥ 64॥ अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः । अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ॥ 65॥ (अमोघसिद्धि) अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः । आधारपीठमाधार आधाराधेयवर्जितः ॥ 66॥ आखुकेतन आशापूरक आखुमहारथः । इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ 67॥ इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः । इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥ 68॥ इन्दीवरदलश्याम इन्दुमण्डलमण्डितः । इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ॥ 69॥ इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः । ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥ 70॥ ईषणात्रयकल्पान्त ईहामात्रविवर्जितः । (इहामात्रविवर्जितः) उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ॥ 71॥ उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः । ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ 72॥ ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः । ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ॥ 73॥ लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् । लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ 74॥ एकारपीठमध्यस्थ एकपादकृतासनः । एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ 75॥ ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः । ऐरंमदसमोन्मेष ऐरावतसमाननः ॥ 76॥ ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः । औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ॥ 77॥ अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः । अः समस्तविसर्गान्तपदेषु परिकीर्तितः ॥ 78॥ कमण्डलुधरः कल्पः कपर्दी कलभाननः । कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ 79॥ कदम्बगोलकाकारः कूष्माण्डगणनायकः । कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ 80॥ खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः । खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥ 81॥ गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः । गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ 82॥ गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः । गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ॥ 83॥ घण्टाघर्घरिकामाली घटकुम्भो घटोदरः । ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ॥ 84॥ चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः । चराचरपिता चिन्तामणिश्चर्वणलालसः ॥ 85॥ छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः । जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ 86॥ जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः । स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः ॥ 87॥ टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः । ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ॥ 88॥ डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः । ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः ॥ 89॥ (ढौङ्को) तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः । तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥ 90॥ स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् । दक्षयज्ञप्रमथनो दाता दानं दमो दया ॥ 91॥ दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः । दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥ 92॥ दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः । धनं धनपतेर्बन्धुर्धनदो धरणीधरः ॥ 93॥ ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः । ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ॥ 94॥ नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः । निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ 95॥ परं व्योम परं धाम परमात्मा परं पदम् ॥ 96॥ परात्परः पशुपतिः पशुपाशविमोचनः । पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ॥ 97॥ पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः । प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ॥ 98॥ फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः । बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली । ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ 99॥ बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः । बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ 100॥ भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः । भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥ 101॥ भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः । मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः ॥ 102॥ मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः । (##वर् ## मेखलावान् मन्दगतिर्मतिमत्कमलेक्षणः |) महाबलो महावीर्यो महाप्राणो महामनाः ॥ 103॥ यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः । यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ 104॥ रसो रसप्रियो रस्यो रञ्जको रावणार्चितः । राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ 105॥ लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः । लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ 106॥ वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः । विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥ 107॥ वामदेवो विश्वनेता वज्रिवज्रनिवारणः । विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः ॥ 108॥ (विश्वबन्धन विष्कम्भाधारो विश्वेश्वरप्रभुः) शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः । शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः ॥ 109॥ षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः । संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ 110॥ सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः । सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः ॥ 111॥ साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः । स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ॥ 112॥ हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् । हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः ॥ 113॥ क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः । क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥ 114॥ ##end of MatrikA prefix names## धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः । विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ॥ 115॥ आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः । सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥ 116॥ मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः । प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ 117॥ पराभिचारशमनो दुःखहा बन्धमोक्षदः । लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ॥ 118॥ घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् । पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ॥ 119॥ राशिस्तारा तिथिर्योगो वारः करणमंशकम् । लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥ 120॥ राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः । कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् ॥ 121॥ भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान् । ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ॥ 122॥ त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः । सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ॥ 123॥ समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः । साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः ॥ 124॥ वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः । आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ॥ 125॥ वैखानसं भागवतं मानुषं पाञ्चरात्रकम् । शैवं पाशुपतं कालामुखम्भैरवशासनम् ॥ 126॥ शाक्तं वैनायकं सौरं जैनमार्हतसंहिता । सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥ 127॥ बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् । स्वस्ति हुं फट् स्वधा स्वाहा श्रौषड् वौषड् वषण्णमः ॥ 128॥ ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः । एक एकाक्षराधार एकाक्षरपरायणः ॥ 129॥ एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् । द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ॥ 130॥ द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः । त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ॥ 131॥ त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः । चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ॥ 132॥ चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः । चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः । चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ॥ 133॥ पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः ॥ 134॥ पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः । पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः ॥ 135॥ (पञ्चप्रणवमातृकः) पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः । पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः ॥ 136॥ षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः । षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः ॥ 137॥ (षडध्वध्वान्त, महाहृदः) षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः । षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ॥ 138॥ षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः । सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ॥ 139॥ सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः । सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः ॥ 140॥ सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः । सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥ 141॥ सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः । अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ॥ 142॥ अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः । अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ॥ 143॥ अष्टपीठोपपीठश्रीरष्टमातृसमावृतः । अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ॥ 144॥ अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः । अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः । नवनागासनाध्यासी नवनिध्यनुशासितः ॥ 145॥ नवद्वारपुरावृत्तो नवद्वारनिकेतनः । (नवद्वारपुराधारो) नवनाथमहानाथो नवनागविभूषितः ॥ 146॥ नवनारायणस्तुल्यो नवदुर्गानिषेवितः । नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः ॥ 147॥ दशात्मको दशभुजो दशदिक्पतिवन्दितः । दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ॥ 148॥ दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः । एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ॥ 149॥ द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः । त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ॥ 150॥ चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः । चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ॥ 151॥ सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः । तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः ॥ 152॥ षोडशाधारनिलयः षोडशस्वरमातृकः । षोडशान्तपदावासः षोडशेन्दुकलात्मकः ॥ 153॥ कलासप्तदशी सप्तदशसप्तदशाक्षरः । अष्टादशद्वीपपतिरष्टादशपुराणकृत् ॥ 154॥ अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः । अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ॥ 155॥ अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् । एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः ॥ 156॥ चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः । सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ 157॥ द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः । षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः ॥ 158॥ पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः । द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः । पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः ॥ 159॥ चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः । नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ॥ 160॥ चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः । अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः ॥ 161॥ चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः । शतानन्दः शतधृतिः शतपत्रायतेक्षणः ॥ 162॥ शतानीकः शतमखः शतधारावरायुधः । सहस्रपत्रनिलयः सहस्रफणिभूषणः ॥ 163॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ॥ 164॥ दशसाहस्रफणिभृत्फणिराजकृतासनः । अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ॥ 165॥ लक्षाधारः प्रियाधारो लक्षाधारमनोमयः । चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ॥ 166॥ चतुरशीतिलक्षाणां जीवानां देहसंस्थितः । कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ॥ 167॥ शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः । (विनायकधुरन्धरः) सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ॥ 168॥ त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः । अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः ॥ 169॥ अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः । अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ॥ 170॥ अनन्तमुनिसंस्तुत OM नम इति । इति वैनायकं नाम्नां सहस्रमिदमीरितम् । इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ॥ 171॥ करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् । आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ॥ 172॥ मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता । सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ॥ 173॥ जगत्संवननं विश्वसंवादो वेदपाटवम् । सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ॥ 174॥ ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता । ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ॥ 175॥ धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् । वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ॥ 176॥ राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः । जप्यते यस्य वश्यार्थे स दासस्तस्य जायते ॥ 177॥ धर्मार्थकाममोक्षाणामनायासेन साधनम् । शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ॥ 178॥ साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् । समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ॥ 179॥ दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् । षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ॥ 180॥ परकृत्यप्रशमनं परचक्रप्रमर्दनम् । सङ्ग्राममार्गे सर्वेषामिदमेकं जयावहम् ॥ 181॥ सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् । पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥ 182॥ देशे तत्र न दुर्भिक्षमीतयो दुरितानि च । न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ॥ 183॥ क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः । गुल्मं प्लीहानमशमानमतिसारं महोदरम् ॥ 184॥ कासं श्वासमुदावर्तं शूलं शोफामयोदरम् । शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ॥ 185॥ वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् । आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् ॥ 186॥ इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् । सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ॥ 187॥ प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि । सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये ॥ 188॥ महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् । इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ॥ 189॥ मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः । चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ॥ 190॥ कामरूपः कामगतिः कामदः कामदेश्वरः । भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः ॥ 191॥ गणेशानुचरो भूत्वा गणो गणपतिप्रियः । नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः ॥ 192॥ शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः । शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ॥ 193॥ जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते । निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥ 194॥ योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः । निरन्तरे निराबाधे परमानन्दसंज्ञिते ॥ 195॥ (निरन्तरोदितानन्दे परमानन्दसंविदि) विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते । लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ॥ 196॥ यो नामभिर्हुतैर्दत्तैः पूजयेदर्चयेन्नरः । (यो नामभिः सहस्रैर्मामर्चयेद् जुहुयान्नरः) राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ॥ 197॥ तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः । मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम ॥ 198॥ नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि । दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ॥ 199॥ अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः । तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ॥ 200॥ भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् । इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ॥ 201॥ व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् । इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ॥ 202॥ (सर्वेषां सर्वैश्वर्यप्रदायकम्) स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः । स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ॥ 203॥ लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् । तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥ 204॥ दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च । न तत्फलं विन्दति यद्गणेश\- सहस्रनामस्मरणेन सद्यः ॥ 205॥ एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः । स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति दारिद्र्यं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ 206॥ अकिञ्चनोऽप्येकचित्तो नियतो नियतासनः । प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ॥ 207॥ दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि । लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ 208॥ आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तिनाशः ## वर् ## चार्तदानाः कीर्तिर्नित्यावदाता भवति खलु नवा कान्तिरव्याजभव्या । ## वर् ## भणितिरभिनवा पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्तन् ## वर् ## सत्यं नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ॥ 209॥ OM गणञ्जयो गणपतिर्हेरम्बो धरणीधरः । ## start of 21 names## महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ॥ 210॥ ## वर् ## गणपतिर्लक्षप्रदः अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः । सुमङ्गलो बीजमाशापूरको वरदः कलः ॥ 211॥ ## वर् ## वरदः शिवः काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः । मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ 212॥ उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति । वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये ॥ 213॥ यः स्तौति मद्गतमना ममाराधनतत्परः । स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ॥ 214॥ नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो निरुपममङ्गलात्मने । नमो नमो विपुलदयैकसिद्धये नमो नमः करिकलभाननाय ते ॥ 215॥ किङ्किणीगणरचितचरणः प्रकटितगुरुमितचारुकरणः । मदजललहरीकलितकपोलः शमयतु दुरितं गणपतिनाम्ना ॥ 216॥ ॥ इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरगणेशसंवादे गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोऽध्यायः ॥ \- ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय 46 | 1\.46 1\-223|| ## - .. श्रीगणेशपुराणं उपासना (पूर्व)खण्ड . अध्याय 46 . 1.46 1-223.. Encoded by M. Suresh msuresh at altavista.net Expanded and corrected by Kirk Wortman kirkwort at hotmail.com, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}