% Text title : Kashirajakrita Shri Ganesha Stuti % File name : gaNeshastutiHkAshirAjakRRitA.itx % Category : ganesha, gaNeshapurANa, stuti % Location : doc\_ganesha % Proofread by : Preeti Bhandare % Description/comments : श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः 53 | 2.53 27-43|| % Latest update : April 20, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashirajakrita Shri Ganesha Stuti ..}## \itxtitle{.. kAshirAjakR^itA shrIgaNeshastutiH ..}##\endtitles ## नृप उवाच । नमामि ते नाथ पदारविन्दं ब्रह्मादिभिर्ध्येयतमं शिवाय । यत्पद्मपाशासिपरश्वधादि(सु)चिह्नितं विघ्नहरं निजानाम् ॥ 27॥ यदर्च्यते विष्णुशिवादिभिः सुरैरनेककार्यार्थकरैर्नरैश्च । अनेकशो विघ्नविनाशदक्षं संसारतप्तामृतवृष्टिकारि ॥ 28॥ नमामि ते नाथ मुखारविन्दं त्रिलोचनं वह्निरवीन्दुतारम् । कृपाकटाक्षामृतसेचनेन तापत्रयोन्मूलनदृष्टशक्ति ॥ 29॥ नमामि ते नाथ करारविन्दमनेकहेतिक्षतदैत्यसङ्घम् । अनेकभक्ताभयदं सुरेश ! संसारकूपोत्तरणावलम्बम् ॥ 30॥ त्वमेव सत्त्वात्मतया बिभर्षि सृजस्यजो राजसतामवाप्य । तमोगुणाधारतया च हंसि चराचरं ते वशगं गणेश ॥ 31॥ यः शुद्धचेता भजतेऽनिशं त्वामाक्रम्य विघ्नान् परिधावसि त्वम् । स त्वां वशे कृत्य सुखं हि शेते वत्सं यथा गौरिव धावसि त्वम् ॥ 32॥ येऽन्ये भजन्तः समवाप्य तापान् संसारचक्रे बहुधा भ्रमन्तः । कदापि तेऽनुग्रहमाप्य तेऽपि भजन्ति मानुष्यमवाप्य तेऽपि ॥ 33॥ धरारजः कोऽपि मिमीत नाके तारा गणं वारिमुचां चधाराः । नालं गुणानां गणानां हि कर्तुं शेषो विधाता तव वर्षपूगैः ॥ 34॥ निराकृतेस्ते यदि नाकृतिः स्यादुपासनाकर्मविधिर्वृथा स्यात् । गुणप्रपञ्चः प्रकृतेर्विलासो जनस्य भोगश्च तथा कथं स्यात् ॥ 35॥ सत्सङ्गतिश्चेत् सदनुग्रहः स्यात् सकर्मनिष्ठा सदनुस्मृतिश्च । चित्तस्य शुद्धिर्महती कृपा ते ज्ञानं विमुक्तिश्च न दुर्लभा स्यात् ॥ 36॥ क उवाच । इति स्तोत्रं समाकर्ण्य परितुष्टो विनायकः । उवाच काशीराजं स वरं वृणु हृदि स्थितम् ॥ 37॥ नृप उवाच । जातं वरस्य कृत्यं मे यत्राहं हि समागतः । इतः पुनर्जन्ममृती न स्यातां तद् विधीयताम् ॥ 38॥ फलश्रुतिः \- क उवाच । स्तोत्रेण प्रीतस्तं प्राह तथेति दिव्यदेहिनम् । स्थापयामास निकटे कल्पकोटियुगावधि ॥ 39॥ मुने ! स्तोत्रं मया तस्मात् प्राप्तं तस्य प्रसादतः । नारदाय मया प्रोक्तं नारदो गौतमाय च ॥ 40॥ प्राह सोऽपि मुनीन् सर्वान् सर्वकामफलप्रदम् । ज्ञानदं मोक्षदं विघ्ननाशनं पावनं परम् ॥ 41॥ यः पठेत् स लभेद्भक्तिं गणेशसन्निधौ नरः । विद्याकामो लभेद् विद्यां त्रिसन्ध्यं यः पठेन्नरः ॥ 42॥ पुत्रकामो लभेत् पुत्रान् जयकामो लभेज्जयम् । एवं सर्वं समाख्यातं यद् यत् पृष्टं त्वया मुने ॥ 43॥ इति काशिराजकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः 53 | 2\.53 27\-43|| ## - .. श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः . अध्यायः 53 . 2.53 27-43.. Proofread by Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}