% Text title : Chandrakrita Shri Ganesha Stuti % File name : gaNeshastutiHchandrakRRitA.itx % Category : ganesha, gaNeshapurANa, stuti % Location : doc\_ganesha % Proofread by : Preeti Bhandare % Description/comments : shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH | adhyAya 61 | 1.61 41-56|| % Latest update : April 20, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Chandrakrita Shri Ganesha Stuti ..}## \itxtitle{.. chandrakR^itA shrIgaNeshastutiH ..}##\endtitles ## chandra uvAcha | namAmi devaM dviradAnanaM taM yaH sarvavighnaM harate janAnAm | dharmArthakAmA.Nstanute.akhilAnAM tasmai namo vighnavinAshanAya || 41|| kR^ipAnidhe brahmamayAya deva ! vishvAtmane vishvavidhAnadakSha ! | vishvasya bIjAya jaganmayAya trailokyasaMhArakR^ite namaste || 42|| trayImayA.akhilabuddhidAtre buddhipradIpAya surAdhipAya | nityAya satyAya cha nityabuddhe ! nityaM nirIhAya namo.astu nityam || 43|| aj~nAnadoSheNa kR^ito.aparAdhastaM kShantumarho.asi dayAkara ! tvam | tavApi doShaH sharaNAgatasya tyAge mahAtman ! kuru me.anukampAm || 44|| brahmovAcha | iti tadvachanaM shrutvA suprasanno gajAnanaH | tasmai varAn dadau devaH stutyA natyA sutoShitaH || 45|| yathApUrvaM sthitaM rUpaM tathA tat te bhaviShyati | bhAdrashuklachaturthyAM tvAM yo naraH samprapashyati || 46|| tasyAbhishApo nUnaM syAt pApaM hAnishcha mUrkhatA | tasyAmadarshanIyo.asi yaduktaM me suraiH saha || 47|| kR^iShNapakShe chaturthyAM tu vrataM yat kriyate naraiH | tavodaye.ahaM pUjyastvaM pUjanIyaH prayatnataH || 48|| darshanIyaH prayatnena viparIte vrataM vR^ithA | lalATe kalayA tiShTha mama prItikaraH shashin || 49|| pratimAsaM didvatIyAyAM namasyashcha bhaviShyasi | evaM labdhavarashchandro yathApUrvo.abhavat tadA || 50|| iti chandrakR^itA shrIgaNeshastutiH sampUrNA || \- || shrIgaNeshapurANaM upAsanA (pUrva)khaNDa | adhyAya 61 | 1\.61 41\-56|| ## - .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 61 . 1.61 41-56.. Proofread by Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}