बल्लालकृता गणेशस्तुतिः

बल्लालकृता गणेशस्तुतिः

बल्लाल उवाच । त्वमेव माताऽसि पिताऽसि बन्धुस्त्वमेव कर्त्ताऽसि चराचरस्य । निर्मासि दुष्टाँश्च खलाँश्च साधून् योनौ वियोनौ विनियुङ्क्ष्यथापि ॥ ४५॥ त्वमेव दिक्चक्रनभोधराब्धिगिरीन्द्रकालानलवायुरूपः । रवीन्दुताराग्रहलोकपालवर्णेन्द्रियार्थौषधिधातुरूपः ॥ ४६॥ मुनिरुवाच । इति स्तुतिं समाकर्ण्य सुप्रसन्नो गजाननः । आलिङ्ग्य निजभक्तं तमुवाच घननिस्वनः ॥ ४७॥ गजानन उवाच । प्रासादो येन भग्नो मे नरके स पतिष्यति । तव शापोऽपि तस्यैवं भविष्यति ममाज्ञया ॥ ४८॥ अन्धोऽथ बधिरः कुब्जो मूकोऽसृक्स्रावसंयुतः । मम शापं समासाद्य भविष्यति न संशयः ॥ ४९॥ पिता समातृकं चैनं करिष्यति गहात् बहिः । अन्यत् ते वाञ्छितं ब्रूहि दुष्प्रापमपि ते ददे ॥ ५०॥ मुनिरुवाच । बल्लालोऽथाब्रवीद् देवं त्वयि भक्तिर्दृढाऽस्तु मे । अस्मिन् क्षेत्रे स्थिरो भूत्वा लोकान् रक्षस्व विघ्नतः ॥ ५१॥ गणेश उवाच । त्वन्नामपूर्वं मन्नाम भविष्यति जने शुभम् । बल्लालविनायकेति नगरे सुप्रतिष्ठितम् ॥ ५२॥ मयि चित्तं स्थिरं ते स्याद् भक्तिरव्यभिचारिणी । यात्रां मम करिष्यन्ति नगरे पल्लिसंज्ञके ॥ ५३॥ भाद्रशुक्ल चतुर्थ्यां ये तेषां कामान् ददाम्यहम् ॥ ५४॥ इति बल्लालकृता गणेशस्तुतिः सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय २२ । १.२२ ४५-५४॥ - .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 22 . 1.22 45-54.. Proofread by Preeti Bhandare
% Text title            : Ballalakrita Ganesha Stuti
% File name             : gaNeshastutiHballAlakRRitA.itx
% itxtitle              : gaNeshastutiH ballAlakRitA (gaNeshapurANAntargatA)
% engtitle              : gaNeshastutiH ballAlakRRitA
% Category              : ganesha, gaNeshapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH | adhyAya 22 | 1.22 45-54||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org