औरवशौनककृता श्रीगणेशस्तुतिः

औरवशौनककृता श्रीगणेशस्तुतिः

तावूचतुः । विश्वस्य बीजं परमस्य पाता नानाविधानन्दकरः स्वकानाम् । निजार्चनेनादृतचेतसां त्वं विघ्नप्रहर्ता गुरुकार्यकर्ता ॥ ४॥ परात्परस्त्वं परमार्थभूतो वेदान्तवेद्यो हृदयेतिगुप्तः । सर्वश्रुतीनां चन गोचरोऽसि नमाव इत्थं निजदैवतं त्वाम् ॥ ५॥ न पद्मयोनिर्न हरो हरिश्च हरिः षडास्यो न सहस्रमूर्द्धा । मायाविनस्ते न विदुः स्वरूपं कथं नु शक्यं परिनिश्चितुं तत् ॥ ६॥ तवानुकम्पा महती यदा स्याद् विभुञ्जतः कर्म शुभाशुभं स्वम् । कायेन वाचा मनसा नमेत् त्वां जीवँश्च मुक्तो नर उच्यते सः ॥ ७॥ त्वं भावतुष्टो विदधासि कामान् नानाविधाकारतयाऽखिलानाम् । संसृत्यकूपारविमुक्तिहेतुरतो विभुं त्वां शरणं प्रपद्ये ॥ ८॥ फलश्रुतिः - गणेश उवाच । तुष्टोऽहं परया भक्त्या तपसा परमेण च । अनया परया स्तुत्या ब्राह्मणौ ! वृणुतं वरान् ॥ ९॥ कुजन्मनाशकमिदं मम स्तोत्रं पठेत् तु यः । त्रिसन्ध्यं च त्रिवारं चसर्वान् कामानवाप्नुयात् ॥ १०॥ षण्मासाज्जायते विद्या लक्ष्मीर्नित्यजपादपि । पञ्चवारजपान्मर्त्य आयुरारोग्यमाप्नुयात् ॥ ११॥ इति औरवशौनककृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ३५ । २.३५ ४-११॥ - .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 35 . 2.35 4-11.. Proofread by Preeti Bhandare
% Text title            : Auravashaunakakrita Shri Ganesha Stuti
% File name             : gaNeshastutiHauravashaunakakRRitA.itx
% itxtitle              : gaNeshastutiH auravashaunakakRitA (gaNeshapurANAntargatA)
% engtitle              : gaNeshastutiH auravashaunakakRRitA
% Category              : ganesha, gaNeshapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM krIDA (uttara)khaNDaH | adhyAyaH 35 | 2.35 4-11||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org