% Text title : Ganesha Stotram % File name : gaNeshastotramshrIdharasvAmI.itx % Category : ganesha, shrIdharasvAmI, stotra, panchaka % Location : doc\_ganesha % Author : Shridharasvami % Proofread by : Paresh Panditrao % Description/comments : shrIdharasvAmI stotrANi. shrIdharasandeshaH % Latest update : January 14, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ganesha Stotram ..}## \itxtitle{.. gaNeshastotram ..}##\endtitles ## (shArdUlavikrIDitaM vR^ittam) vighnAnhantIti loke shrutiShu nigadito yashcha vighnaghna ekaH vyaktAvyakta sthitau cha praNavavapurayaM brahmarUpasvamAtraH | mAyAvidyAdishUnyo niravadhiramalo.arUpato nirguNo.api bhaktAnAM muktiheto bhavati karuNayA sadgururUpadhArI || 1|| sarvaM brahmaiva sAkShAchChrutiShu nigaditaM neha nAnA.asti ki~nchit mAyA chaitanya yogAdvyavaharati yadA kAryarUpapratItiH | chaitanyAbhAvato yatkimapi na cha bhavetsyAnna mAyA.api yasmAt ekashchaitanyarUpo gaNapatirathano tadvitIyaM katha~nchit || 2|| rajjau sarpe.api dR^iShTe na bhujaga iti sA kathyate rajjurekA vishve bhUmnIti dR^iShTe jagaditi na tathA kathyate brahmamAtram | sattA sAmAnyarUpAtkathita iti cha yo dR^ishyarUpo na tAdR^ik dR^ishyaM yadvighnakR^itsyAttadapanayanato vighnahA.ayaM svabodhAt || 3|| bhAtyastyAnandarUpo vilasati cha sadA duHkhajADyAnR^iteShu nityo nityAdikAnAM bhavati cha nanu yashchetanashchetanAnAm | dR^ishyasyaitasya mAyAkR^ita sukhamiha yatprArthyate tadgaNesho yastaM sarvAdibhUtaM bhajata jagati bho sArabhUtaM vareNyam || 4|| shrutyA yannirvikAraM niratishayasukhaM brahmatanmatsvarUpaM j~nAtvA nityaM hi bhUtvA sakalamapanayansvArchiShA svasthito.aham | mAyA tatkAryametatspR^ishati na mayi vA bAdhate tatkatha~nchit mAyAyAH sarvashakteH para iti satataM yaH sa evAdvayo.aham || 5|| iti shrImat paramahaMsa parivrAjakAchArya sadguru bhagavatA shrIdharasvAminA virachitaM shrIgaNeshastotraM sampUrNam | (rachanAkAlaH \- AShADha 1887) ## Proofread by Paresh Panditrao \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}