सोमकान्तकृतं प्रातःस्मरणम्

सोमकान्तकृतं प्रातःस्मरणम्

श्रीगणेशाय नमः । सोमकान्त उवाच । प्रातर्नमामि गणनाथमशेषहेतुं ब्रह्मादिदेववरदं सकलागमाढ्यम् । धर्मार्थकामफलदं जनमोक्षहेतुं वाचामगोचरमनादिमनन्तरूपम् ॥ ७॥ प्रातर्नमामि कमलापतिमुग्रवीर्यं नानावतारनिरतं निजरक्षणाय । क्षीराब्धिवासममराधिपबन्धुमीशं पापापहं रिपुहरं भव मुक्तिहेतुम् ॥ ८॥ प्रातर्नमामि गिरिजापतिमिन्दुमौलिं व्याघ्राजिनांवृतमुदस्तदयंमनोजे । नारायणेन्द्रवरदं सुरसिद्धजुष्टं सर्पांस्त्रिशूलडमरुदधतं पुरारिम् ॥ ९॥ प्रातर्नमामि दिननाथमघोपहारं गाढान्धकारहरमुत्तमलोकवन्द्यम् । वेदत्रयात्मकमुदस्तसुरारिमायं ज्ञानैकहेतुमुरुशक्तिमुदारभावम् ॥ १०॥ प्रातर्नमामि गिरिजां भवभूतिहेतुं संसारसिन्धु परपारकरीं त्रिनेत्राम् । तत्त्वादिकारणमुदस्तसुरारिमायां मायामयीं सुरमुनीन्द्रनुतां सुरेशीम् ॥ ११॥ एवमन्यांश्च संस्मृत्य देवान्मुनिगणांस्तथा । मानसैरूपचारैश्च पूजयित्वा क्षमापयेत् ॥ १२॥ इति सोमकान्तकृतं प्रातःस्मरणं सम्पूर्णम् ॥ - ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ३ । १.३ ७-१२॥ - .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 3 . 1.3 7-12.. Proofread by Preeti Bhandare
% Text title            : Somakantakritam Pratahsmaranam
% File name             : gaNeshaprAtaHsmaraNaMsomakAntakRRitam.itx
% itxtitle              : gaNeshaprAtaHsmaraNaM somakAntakRitam (gaNeshapurANAntargatam)
% engtitle              : gaNeshaprAtaHsmaraNaM somakAntakRRitam
% Category              : ganesha, gaNeshapurANa, suprabhAta
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH | adhyAya 3 | 1.3 7-12||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org