% Text title : gaNeshagItAsAra stotram % File name : gaNeshagItAsArastotram.itx % Category : gItA, ganesha % Location : doc\_ganesha % Author : Traditional % Transliterated by : Karthik Chandan.P (kardan5380 at yahoo.com) : Amith K Nagaraj) % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : mudgalapurANa % Latest update : September 15, 2004 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIgaNeshagItAsAra stotram ..}## \itxtitle{.. shrIgaNeshagItAsArastotram ..}##\endtitles ## श्री गणेशाय नमः । शिव उवाच । गणेशवचनं श्रुत्वा प्रणता भक्तिभावतः । पप्रच्छुस्तं पुनः शान्ता ज्ञानं ब्रूहि गजानन ॥ 1॥ गणेश उवाच । देहश्चतुर्विधः प्रोक्तस्त्वंपदं ब्रह्मभिन्नतः । सोऽहं देहि चतुर्धा तत्पदं ब्रह्म सदैकतः ॥ 2॥ संयोग उभयोर्यच्चासिपदं ब्रह्म कथ्यते । स्वत उत्थानकं देवा विकल्पकरणात्रिधा ॥ 3॥ सदा स्वसुखनिष्ठं यद्ब्रह्म सांख्यं प्रकीर्तितम् । परतश्चोत्थानकं तत् क्रीडाहीनतया परम् ॥ 4॥ स्वतः परत उत्थानहीनं यद्ब्रह्म कथ्यते । स्वानन्दः सकलाभेदरूपः संयोगकारकः ॥ 5॥ तदेव पञ्चधा जातं तन्निबोधत ईश्वराः । स्वतश्च परतो ब्रह्मोत्थानं यत्रिविधं स्मृतम् ॥ 6॥ ब्रह्मणो नाम तद्वेदे कथ्यते भिन्नभावतः । तयोरनुभवो यश्च योगिनां हृदि जायते ॥ 7॥ रूपं तदेव ज्ञातव्यमसद्वेदेषु कथ्यते । सा शक्तिरियमाख्याता ब्रह्मरूपा ह्यसन्मयी ॥ 8॥ तत्रामृतमयाधारः सूर्य आत्मा प्रकथ्यते । शक्तिसूर्यमयो विष्णुश्चिदानन्दात्मको हि सः ॥ 9॥ त्रिविधेषु तदाकारस्तत्क्रियाहीनरूपकः । नेति शिवश्चतुर्थोऽयं त्रिनेति कारकात्परः ॥ 10॥ त्रिविधं मोहमात्रं यन्निर्मोहस्तु सदाशिवः । तेषामभेदे यद्ब्रह्म स्वानन्दः सर्वयोगकः ॥ 11॥ पञ्चानां ब्रह्मणां यच्च बिम्बं मायामयं स्मृतम् । ब्रह्मा तदेव विज्ञेयः सर्वादिः सर्वभावतः ॥ 12॥ बिम्बेन सकलं सृष्टं तेनायं प्रपितामहः । असत्सत्सदसच्चेति स्वानन्दरूपा वयं स्मृताः ॥ 13॥ स्वानन्दाद्यत्परं ब्रह्मयोगाख्यं ब्रह्मणां भवेत् । केषामपि प्रवेशो न तत्र तस्यापि कुत्रचित् ॥ 14॥ मदीयं दर्शनं तत्र योगेन योगिनां भवेत् । स्वानन्दे दर्शनं प्राप्तं स्वसंवेद्यात्मकं च मे ॥ 15॥ तेन स्वानन्द आसीनं वेदेषु प्रवदन्ति माम् । चतुर्णां ब्रह्मणां योगात्संयोगाभेदयोगतः ॥ 16॥ संयोगश्च ह्ययोगश्च तयोः परतयोर्मतः । पूर्णशान्तिप्रदो योगश्चित्तवृत्तिनिरोधतः ॥ 17॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । पञ्चभूमिमयं चित्तं तत्र चिन्तामणिः स्थितः ॥ 18॥ पञ्चभूतनिरोधेन प्राप्यते योगिभिर्हृदि । शान्तिरूपात्मयोगेन ततः शान्तिर्मदात्मिका ॥ 19॥ एतद्योगात्मकं ज्ञानं गाणेशं कथितं मया । नित्यं युञ्जन्त योगेन नैव मोहं प्रगच्छत ॥ 20॥ चित्तरूपा स्वयं बुद्धिः सिद्धिर्मोहमयी स्मृता । नानाब्रह्मविभेदेन ताभ्यां क्रीडति तत्पतिः ॥ 21॥ त्यक्त्वा चिन्ताभिमानं ये गणेशोऽहंसमाधिना । भविष्यथ भवन्तोऽपि मद्रूपा मोहवर्जिताः ॥ 22॥ शिव उवाच । इत्युक्त्वा विररामाथ गणेशो भक्तवत्सलः । तेऽपि भेदं परित्यज्य शान्तिं प्राप्ताश्च तत्क्षणात् ॥ 23॥ एकविंशतिश्लोकैस्तैर्गणेशेन प्रकीर्तितम् । गीतासारं सुशान्तेभ्यः शान्तिदं योगसाधनैः ॥ 24॥ गणेशगीतासारं च यः पठिष्यति भावतः । श्रोष्यति श्रद्दधानश्चेद्ब्रह्मभूतसमो भवेत् ॥ 25॥ इह भुक्त्वाऽखिलान्भोगानन्ते योगमयो भवेत् । दर्शनात्तस्य लोकानां सर्वपापं लयं व्रजेत् ॥ 26॥ इति मुद्गलपुराणोक्तं गणेशगीतासारस्तोत्रं समाप्तम् । ## Encoded by Karthik Chandan.P (kardan5380@yahoo.com) and Amith K Nagaraj (amithkn@rediffmail.com) Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}