श्रीगणपतिस्तोत्रम् ७

श्रीगणपतिस्तोत्रम् ७

आस्ते घोरसमुद्रवासवदिशापारस्थलीगोपुरात् बाह्ये वामकरर्थकाशविषये माद्यं महान् पिप्पलः । आस्थानं यदुपान्तधन्यधरणीमास्थाय देवः स्वयं दन्तीन्द्राननविग्रहस्त्रिभुवनं पुष्णाति तैस्तैर्व रैः ॥ १॥ पुरप्रसरदद्भुतं प्रथितदानतिभ्यत्करं विभोरभिनवात्मजं वटतरुस्थलावासितम् । मुहुः फलितपिप्पलद्रुमतटीनिरूढास्पदं- महागजमदाननं मणिनिधानमाराधये ॥ २॥ परिमलपरिणम्रैः कम्रनानाप्रसूनै- रविरतमभिरामैरात्तभूषाविशेषम् । अपि च निचितलीलाकल्पशिल्पोपचारै- रुपचितमभिवन्दे दैवतं दन्तिवक्त्रम् ॥ ३॥ चलदलतटभूमिभूषणं मदकलकुञ्जरमञ्जुलाननम् । भजत भजत वृष्टिभि ---- र्हरितहरेण करेण भूषितम् ॥ ४॥ आलोकय महाश्चर्यं मूले पिप्पलशाखिनः । लीलाकल्पतरुः कोऽपि खेलामुखगजायते ॥ ५॥ निष्पतन्निबिडामृतदिवमुदितेषु कलाङ्कितम् (निष्पतन्निबिडामृतद्रवपूरितेन्दु) शिल्पभारधुराधुरन्धरचित्रभूषणभूषितं कल्पमानकृपाकटाक्षनिरीक्षिताखिलवैभवं पिप्पलद्रुमविद्रुमस्थलकल्पकद्रुममाद्रिये ॥ ६॥ वन्दे बहुलमाधुर्यकन्दलीललिताद्भुतम् । मन्देतरमहैश्वर्यमन्दिरं सिन्धुराननम् ॥ ७॥ मदजलविलुलितकटतटविलुठित- मधुकरपरिकरमुखरितपरिमलम् । अभिमतवरभरवितरणपरिणत- मदकलकरतलगजमुख जय जय ॥ ८॥ मन्देतरैश्वर्यमहाभिषेक- सन्दोहधार ---। -। -पप्रवाहम् । भिन्दानमन्तत्तिमिरं दशाननं वन्दामहे मत्तगजेन्द्रवक्त्रम् ॥ ९॥ वितरतु विजयोत्सवे ----- विजयमहानिधिरोजसां निधिः । अभिनवमदगन्धिसिन्धुराननं नम्रविपद्धनं महत् ----॥ १०॥ --। -। -सुधारानदाम्बुभारैः करम्बितं वः क ---रम्पिराबन् । अभीष्टवृष्टिं ----ष्टगाढं निधिर्गुणानां च पतिर्गणानाम् ॥ ११॥ निरवधिमदधारानिर्झरोभ्राम्यमाण- भ्रमरसमरलीलाधोरणीदत्तदृष्टिः । अभिमतवरदानव्यग्रहस्ताराविन्दो करिकलभमुखी नः कामधेनुं धिनोति ॥ १२॥ कल्पितानल्पभूषेण वेषेण बहुलश्रियम् । कल्पशाखिनमालम्बे करीन्द्रकलभाननम् ॥ १३॥ कारणं किमपि जन्मभागिनां पूरणं पुलकिताद्भुतश्रियाम् । पारणं भुवनसर्वसम्पदां वारणेन्द्रवदनं भजेमह ॥ १४॥ (भजे महः) मदोत्कटकटाङ्गणभ्रमितमत्त भृङ्गाङ्गना- कलध्वनितधोरणीकलकलोत्सवास्वादिने । नमस्त्रिदशमण्डलीमुकुटकोटिकोटीतट- स्खलच्चरणपल्लवल्लमसहायधाम्ने नमः ॥ १५॥ मदपरिमलक्रीडाक्रोडीकृतभ्रमरच्चटा निबिडनिबिडश्रीमच्छुण्डातरङ्गितताण्डवम् । त्रिदशपरिषत्सेवादिव्याञ्जलिक्रमरञ्जितं द्विरदवदनं वेषं वन्दामहे भुवनश्रियः ॥ १६॥ विपल्लवान् चः पदपल्लवेन विधूनुतादानतकल्पशाखी । शिखामणिः शिल्पितसिन्धुरश्रीः श्वश्रेयसानां च गणश्रियां च ॥ १७॥ मददुर्दिननिर्दयादरव्यसनारूढमधुव्रजप्रजाम् । (व्रतप्रजाम्) शिवयोरयि लोचनादृतां शिशिरां पश्यत विश्वतः श्रियम् ॥ १८॥ दृढमल्लिदलफुड्मलाग्रमालाभिरालिङ्गिननीलगात्रम् । विराजते धाम गजेन्द्रवक्त्रं नक्षत्रमालाभिरिवान्तरिक्षम् ॥ १९॥ मङ्गल्यदो हि मदसिन्धुमहाप्रवाहमङ्गीनिरर्गलपरिष्कृतपुष्कराग्रम् । तुङ्गानुभावमनुभावशतानुविद्धश‍ृङ्गारभारमवताच्छिचवैभवं वः ॥ २०॥ आलोकयालोकय लोचनाभ्यामाभ्यामुभाभ्यामभिरामसीमम् । धामाङ्कुरं कुञ्जरराजवीथिसमुल्लसद्वक्त्रविचित्रभावम् ॥ २१॥ नमो नम्रजगज्जन्तुचिन्तामणिनखाङ्घ्रये । मत्तहस्तीन्द्रवक्त्राय चित्राय महसे मुहुः ॥ २२॥ अविसरद्भ्मरीनिकरोद्भटं कटतटे कमनीयमदोत्कटे । गजमुखं गहनं भुवनश्रियामभिमतं भवतामभिवर्षतु ॥ २३॥ सर्वतः कुसुमसम्प्लवधारानिर्वृतेन महसा निरवद्यम् । गर्वहारि महसां गजवक्त्रं स्वर्वधूसततगीतमुपासे ॥ २४॥ अविरलमदधारं क्रीडाकडारमधुव्रत- व्रजविलुलितव्यक्तामोदप्रमोदितदिङ्मुखम् । हरिपुरवधूहस्तोद्वान्तप्रसूनपरम्परा- परिमलदिशे दत्तव्रीडं भजामि गजाननम् ॥ २५॥ सर्वगर्जितमदद्विपच्छटानिर्विवादगजराजसम्पदे । निर्वृतिप्रियतमाय तेजसे सर्वलोकसुहृदे नमो नमः ॥ २६॥ नमस्त्रिलोकीतिलकाङ्कुराय कराग्रविन्यस्तसमस्तलक्ष्मै । करीन्द्रवक्त्राय सुरेन्द्रमौलिमालावलीढप्रपदाय धाम्ने ॥ २७॥ सिन्धुरबन्धुरवदनं सीमश्यामाभिरामशिशिररुचाम् । बन्धुरबन्धुजनानां बहुमुखमभिमुखमहो महो जयति ॥ २८॥ दिनकरकरपरिरम्भाविजृम्भाविलसितं शिल्पविकल्पम् । समदृशि दृशि सुतरामभिरामं मदगजमुखमधिदैवमुदीयाम् ॥ २९॥ त्वामेकमवलम्ब्यैव स्वाराज्यं गमिता वयम् । मामेकमवलम्ब्यैव कारुण्यं गमितो भवान् ॥ ३०॥ अविकलकृपापाङ्गक्रीडातरङ्गितदिङ्मुखं मदागजमुखाकारं मन्देतरस्फुटदैभवम् । भवतु निभृताशेषश्रेयश्श्रयां नियतास्पदं त्रिभुवनदृशां दृप्तं भाग्याद्भुतं विजयाय वः ॥ ३१॥ भ्रमद्भ्रमरमण्डलीकलकलारवाडम्बर- स्फुरत्पुलकभूषणं श्रवणशूर्पदर्पोद्धतम् । जगज्जयजयध्वनितवैभवोज्जृम्भि ----- प्रियप्रसरनिर्भरं भज गजाननक्रीडितम् ॥ ३२॥ आर्द्रचन्दनरसानुलिप्तयोराविभाति तव कुम्भयोर्द्वयम् । भुक्तिमुक्तिसुधयेव निर्भरं पूर्णयोः क्षरणवेगशङ्कया ॥ ३३॥ मत्तहस्तिमुखमस्ति वस्तु वो वाञ्छितानि वितरीतुमुद्यतम् । वाञ्छितं ललितकान्तिसम्पदां राशिना च मम मानसेन च ॥ ३४॥ कामात्कि रतु वः कामं धाम सामोद्भवाननम् । (कामान् कि रतु) रामणीयकसर्वस्वं सर्वस्वं सर्वसम्पदाम् ॥ ३५॥ अयमस्मदीयसुकृताङ्कुरोऽगमो हरिदङ्गनाः शिशिरयन् दृशां श्रिया । विजयत्स्वयं विजयसिन्धुराननो विजयश्रियं दिशति विश्वतोमुखी ॥ ३६॥ (मुखीं) शेषाभिरशेषाणामैश्वर्यविशेषबहुधाराणाम् । धुरि रचितपट्टबन्धं दैवं दन्तीन्द्रमुखमिदं जीयात् ॥ ३७॥ देव त्वदालोकनधन्यवृत्ति नेत्रद्वयं गात्रमिदं च मन्ये । किञ्चान्यदावेदयते जनोऽयं कृतार्थतां केलिकटाक्षलक्ष्म्या ॥ ३८॥ परिपूर्णमनोरथा वयं भवदालोकनकेलिसम्पदा । किमिवापरमत्र कीर्त्यते करुणासागरगर्भकिङ्करैः ॥ ३९॥ अथापि कथयामस्ते विस्तरेण गिरां विना । भगवन् करुणापाङ्गैः पाहि पाहीति पाहि माम् ॥ ४०॥ इति श्रीकृष्णलीलाशुकमुनिविरचितं श्रीगणपतिस्तोत्रं सम्पूर्णम् । Proofread by Saritha Sangameswaran
% Text title            : Shri Ganapati Stotram 06 10
% File name             : gaNapatistotram7.itx
% itxtitle              : gaNapatistotram 7 (Aste ghorasamudravAsavadishApArasthalIgopurAt)
% engtitle              : gaNapatistotram 7
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : prakIrNastotrANi Stotrarnavah Ed. T.Chandrasekharan 1961 From stotrArNavaH 06-10
% Indexextra            : (Scan)
% Latest update         : March 27, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org