श्रीवाग्मतिसहस्रनामस्तोत्रम्

श्रीवाग्मतिसहस्रनामस्तोत्रम्

ॐ श्रीवाग्मत्याः सहस्रनामस्तोत्रस्य गायत्रीच्छन्दः । वागीश्वरी देवता वाग्भवो बीजं, कामराजः लज्जा कीलकं, शिवगङ्गा बुद्धिब्रह्मसरस्वतीशक्तिश्चतुर्वर्गसाधने विनियोगः ॥ २६॥ अथ सहस्रनामस्तोत्रम् । लज्जाबीजं त्रिधा लिख्य वाग्भवञ्च त्रयस्त्रिधा । धर्मबीजं त्रिधा ध्रीं ध्रीं नेत्रवह्निसमायुताम् ॥ २७॥ लज्जात्रयं गणेशाख्यं ग्रीं ग्रीं ग्रीमिति पूर्ववत् । शारदायै नमश्चान्ते सिद्धं सारस्वतीमनुम् ॥ २८॥ सर्वोपरि तथोङ्कारं जपाद्वागीश्वरो भवेत् । प्रणवश्च त्रयं वाणीलज्जाधर्मत्रयाङ्गणम् ॥ २९॥ शारदायै शुभे भार्या प्रजपाद्वाक्पतिर्भवेत् । करपुटे जलं धृत्वा त्रयोदश्यां निरामिषः ॥ ३०॥ वाग्मत्याः प्रजपन्यश्च कविराजो भवेद्द्रुतम् । पुण्डरीकसमासीनां कर्प्पूरेन्दुसमोज्ज्वलाम् ॥ ३१॥ त्र्यक्षां स्मिताननां ध्येयां सर्वालङ्कारशोभनाम् । मालां वरं दधानाञ्च पुस्तकमभयं करैः ॥ ३२॥ वाग्देवीं वाग्मतीं ध्यायेच्चन्द्रकलाद्रवसुधाम् । अथ सहस्रनामम् । ॐ वाग्मती वाग्भवा वाणी वागीश्वरी वचोवरा ॥ ३३॥ वागीशा वरदा ब्राह्मी वाग्विभूतिश्च भारती । वागीशवल्लभा भाषा गीरूपा वाक्-स्वरूपिणी ॥ ३४॥ वाग्रूपिणी च चैतन्या वाग्वागीश्वरवल्लभा । वाचोर्मिमालिनी वाहा अर्वाक्पापोर्मिनाशिनी ॥ ३५॥ वाग्देवेश्वरकण्ठस्था वाग्देवी वाग्मतीश्वरा । वाग्भूतार्णप्रवाहा च वागैश्वर्या सरस्वती ॥ ३६॥ अणिमारुन्धत्ती अर्द्धा अगैश्वर्यावतारिणी । अशरीरार्द्धमात्रा च अन्नरूपाघहारिणी ॥ ३७॥ अतिसौम्याच्युताशोका अर्चिताचलवाहिनी । अत्युग्राचलसम्भिन्ना अच्छिन्नाच्छिन्नवाहिनी ॥ ३८॥ आनन्दिनी स्वभक्तानामात्मान्तस्था च जीविनाम् । आनन्दाऽमृतवर्णाभा आद्याननसमुद्भवा ॥ ३९॥ आनन्दोर्मिप्रवाहा च आपोदेवी पयोमयी । आकाशवाहिनी आर्या आकरा शर्मणोमिणाम् ॥ ४०॥ इच्छाशक्तिश्च इन्द्राणी इन्दिरा हरिवल्लभा । ईप्सितार्थप्रदा इन्दुरिङ्गितज्ञा शिवप्रिया ॥ ४१॥ ईश्वरी लोकईशानी ईश्वरामोदकारिणी । ईशानी शाङ्करी शान्ता ईशानमुखसम्भवा ॥ ४२॥ उग्रास्या उग्ररूपा च उग्रवरप्रदा उमा । उग्रार्द्धाङ्गनिषण्णा च उग्रशीर्षावतारिणी ॥ ४३॥ ऊर्ध्वेश्वरी सदोर्ध्वस्था ऊनकिल्बिषकारिणी । ऊशीरगन्धसुप्रीता ऊःच वरप्रदाग्रणी ॥ ४४॥ ऊरूपा सर्वसंहारे ऊर्ध्वगतिप्रदर्शिनी । ऊर्ध्वगा ऊग्रभार्या च ऊर्ध्वस्थानप्रदायिनी ॥ ४५॥ ऋग्यजुरथ सामात्मा ऋवर्णा ऋद्धिरूपिणी । ऋकारा दितिरूपा च ऋणहन्त्री ऋतूत्सवा ॥ ४६॥ ऋकारमुखसम्भूता ऋवर्णात्मामरप्रसूः । लृकारसंस्तुताऽनेका लृवर्णसेवितारिहा ॥ ४७॥ एका चैकाररूपा च एकारा मदनोत्सवा । एकारस्था समैकास्या एकाधारा बहुश्रिता ॥ ४८॥ ऐकारवल्लभा ऐन्द्री ऐकारा वामलोचना । ऐकारात्मा अनेकाध्वा ऐन्द्रीगणप्रसेविता ॥ ४९॥ ओङ्कारस्था तथोङ्कारा ओङ्काराश्रुविभूषणा । ओङ्कारवक्त्रसम्भूता ओङ्कारपूर्वजप्रिया ॥ ५०॥ और्ध्वरेतोऽर्च्चिता और्वी और्ध्वदेहफलप्रदा । औत्तानपादसंप्रीता और्वासमोर्वशीप्रिया ॥ ५१॥ अम्बिकाम्बालिकानन्ता अर्णवाध्वरशीर्षगा । अङ्कुशधारिणी अम्बा अन्नपूर्णान्नकारिणी ॥ ५२॥ अः रुद्रवक्त्रसञ्जाता अरूपा शिववल्लभा । अप्रोक्ता चैनसां शास्ता अनङ्गारिविनोदिनी ॥ ५३॥ कलाधारा कलारूपा कौमुदी कालभैरवी । कमला कामिनी काली कुल्लुका कुसुमप्रिया ॥ ५४॥ कलावती करालास्या कैलासस्था कलानिधिः । कामाख्या कुलकान्ता च कामदा कामचारिणी ॥ ५५॥ कामधेनुः कृशाङ्गी च कालिन्दी कुञ्जरेश्वरी । कान्तिकाया च काञ्चीस्था अलका कूटवाहिनी ॥ ५६॥ कुलवती कुटिलाङ्गी कोटराक्षी कपालिनी । कामेश्वरी च कङ्काली कीर्तिदा कामसुन्दरी ॥ ५७॥ कामार्त्ता कामरूपा च करुणा कुलदेवता । कुलिशाङ्गी कला काष्ठा कुमारी कमलेक्षणा ॥ ५८॥ कल्याणी कार्चिता कान्ती कालरात्री च कौशिकी । काम्या अलकनन्दा च कुलधर्मप्रकाशिनी ॥ ५९॥ कलुषघ्नी कृपास्वच्छा कृष्णा कृष्णसमर्च्चिता । कान्तकल्लोललोलाढ्या कृपाकल्लोलशालिनी ॥ ६०॥ खगेश्वरी खरूपा च खगा खगेन्द्रवाहिनी । खवर्णा खड्गहस्ता च खेचरी खेटकायुधा ॥ ६१॥ खाखोदरी खगेन्द्राभा खमणिद्युतिशोभना । खरदंष्ट्रा खगास्या च खण्डपरशुवल्लभा ॥ ६२॥ गजास्याम्बा च गुह्येशी गजेन्द्रदशनच्छविः । गजचर्मावृताजाया गजाननप्रसूतिका ॥ ६३॥ गौरी गोदावरी गङ्गा गन्धर्वगणसेविता । गणनीया गणाध्यक्षा गम्भीरनीरवाहिनी ॥ ६४॥ गणमाता च गान्धारी गगनमणिभूषणा । गोमती गगनेशानी गिरिजा गिरिशप्रिया ॥ ६५॥ गङ्गार्चिता च गायत्री गिरिस्था गिरिसम्भवा । गण्डकी गरुडस्था च गोकर्णार्चा च गौतमी ॥ ६६॥ घनभक्तिप्रिया घोरा घनामरप्रसेविता । घृताचीसेविता घोरा घोराग्न्या घोरवल्लभा ॥ ६७॥ घनघनौघघोरास्या घनपापविनाशिनी । घनस्वना घना घोरा घोरतरा घनच्छविः ॥ ६८॥ ङेश्वरी घोरघोषा च घोरकिल्बिषघातिनी । चञ्चला चारुवाहा च चण्डेश्वरी च चित्तवित् ॥ ६९॥ प्रचण्डा चण्डरूपा च चामुण्डा चतुरानना । चपला चण्डिका चण्डी षट्चक्रान्तर्न्निवासिनी ॥ ७०॥ चारुचारा च चार्वङ्गी चतुरा चारुहासिनी । चतुःषष्टिकला चित्रा चित्राङ्गी चारुलोचना ॥ ७१॥ चारुदेहा चतुर्बाहुश्चित्रभानुतनुप्रभा । चन्द्रमा चन्द्रभागा च चैतन्या चक्रधारिणी ॥ ७२॥ छन्दोरूपा छवर्णाभा प्रोच्छायाच्छन्नविग्रहा । छायासञ्छन्दितालोका छकारा छिन्नविग्रहा ॥ ७३॥ छत्रसञ्छादिता स्वच्छा लाञ्छनोर्मिपयश्छविः । छन्दोमयी श्रुतिच्छन्दा इच्छात्मा छिन्नसंशया ॥ ७४॥ जगदानन्दिनी ज्वाला जाम्बवत्यर्चिताजिता । जगत्प्रिया जितक्रोधा जगद्धीरा जितेन्द्रिया ॥ ७५॥ जाह्नवी जानकी जाप्या जननी जननन्दिनी । जगद्धात्री जगन्मान्या जन्तुजन्मान्तराश्रिता ॥ ७६॥ जगद्वपुर्ज्जगज्जीवा जातवेदापराजिता । जयमूर्तिर्ज्जगन्माता जनस्वान्तनिवासिनी ॥ ७७॥ जाम्बूनदप्रवाहा च जया च विजयाजया । जगज्जीवमयी माता जयन्ती जगदुच्छ्रिता ॥ ७८॥ जीवेश्वरी जनैश्वर्या जीवेशजनकारीणी । झङ्केश्वरी झकारात्मा झङ्कारस्वनवाहिनी ॥ ७९॥ झर्झरानिपतन्ती च झङ्केशार्द्धाङ्गहारिणी । झषावतारसुप्रीता झषवर्गप्रसेविता ॥ ८०॥ झर्झररवसंक्षिप्ता झकाररूपतोषिता । अट्टाट्टहासिनी क्रोधात्कोटिकोटितरङ्गिणी ॥ ८१॥ तटिनी करहाटाढ्या अटवीक्षितिगामिनी । हिमकूटतटोद्भूता कूटकटकवाहिनी ॥ ८२॥ शङ्खताटङ्करम्यास्या निधनोद्यतटङ्किनी । पीठेश्वरी च पीठार्या पीवराम्बुप्रवाहिनी ॥ ८३॥ डाकिनी डमरुहस्ता डकारेशा डनादिनी । डम्भहन्त्री च भेरुण्डा डामरा डण्डतर्ज्जनी ॥ ८४॥ ढरूपा ढस्वरा ढात्मा भङ्गाढ्या ढण्ढकारिणी । ढक्कावाद्यस्वनावीचीदृढधारा दृढारवा ॥ ८५॥ प्रणवेशी प्रणम्यार्या नम्या प्रणवसम्भवा । तरङ्गिणी तरङ्गाढ्या तन्त्रीतरलगामिनी ॥ ८६॥ तामसी च तमोरूपा तमोगुणा तमःपरा । तीरवती त्रिरूपा च तुष्टिस्तीव्राद्रिहाक्त्रया ॥ ८७॥ तीव्रगा तीव्रभङ्गी च तीव्रतोया तपोमयी । दुस्तारा दुस्तरत्राता तारेशी ताररूपिणी ॥ ८८॥ तारिणी ताररूपा च तरलतरतारिणी । तपोनिष्ठा त्रिमात्रा च तपस्विनी त्रिलोचना ॥ ८९॥ त्रिदिवस्था त्रिधारा च तारेश्वरी त्रिविक्रमा । त्रिवर्गागामिनी त्रिस्था तत्त्वा त्रिपुरवासिनी ॥ ९०॥ त्रिलोकात्मा त्रिलोकस्था त्रैलोक्यतीर्थनन्दिनी । ताटङ्किनी च तारस्था तारा त्रिशूलधारिणी ॥ ९१॥ त्रिमूर्तिस्तरणी तापा त्र्यक्षरा त्रिविधाङ्गिनी । तीर्थवन्द्यालसत्तीर्था तीर्थराज्ञी च तीर्थदा ॥ ९२॥ तिर्थाद्या तीर्थज्येष्ठा च तीर्थार्या तीर्थवाहिनी । तार्क्ष्यस्था तार्क्ष्यवन्द्या च तार्क्ष्यार्या तार्क्ष्यवाहिनी ॥ ९३॥ स्थानस्था स्थण्डिला स्थीरा स्थाण्वीश्वरी स्थलाश्रिता । मथुरा मथुरास्थाता स्थानीयस्था स्थला स्थिरा ॥ ९४॥ ज्येष्ठा च स्थविरा मन्था मैथिली प्रमथाधिपा । दुष्कृतघ्नी स्पृहादोग्ध्री देवमाता दधिप्रभा ॥ ९५॥ देवता देवमूर्तिश्च देवदेवप्रियोत्तमा । देवदूती च दीप्तास्या देवकी दैत्यनाशिनी ॥ ९६॥ द्वीपिचर्मावृता दाक्ष्या दक्षयज्ञप्रमाथिनी । दारिद्र्यनाशिनी दान्ता दाक्षायणी च दुर्गहा ॥ ९७॥ दावाग्निदलना दक्षा दिग्वस्त्रा द्वादशानना । दशभुजा च दक्षिण्या दण्डिनी दण्डवत्प्रिया ॥ ९८॥ दुरितघ्नी दया दुर्गा दुराधर्षा दिगम्बरी । दाहप्रशमनी दीप्ता दुराराध्या च दारुणा ॥ ९९॥ अष्टादशभुजा चण्डा द्विपत्रवासिनी दया । दक्षकन्या द्रवा दिव्या दिव्यरूपा दरीस्तवा ॥ १००॥ दिव्यार्चिता च दिव्याङ्गी देवसैन्या सुदीप्तिका । दायिनी द्रव्यरूपा च दानवघ्नी दयाकरा ॥ १०१॥ दुर्गरूपा दुराराध्या दुर्ज्जया दुरतिक्रमा । देवेश्वरी दयाशीला दिव्यमोक्षप्रदायिनी ॥ १०२॥ धीरा धीरप्रवाहा च धाराप्रवाहिणी सुधा । धरित्री धारिणी धात्री धरणीधरप्रवाहिणी ॥ १०३॥ धन्या धान्यधरा धीरा धारणा धरणी धरा । धाराधरानना धैर्या धर्मात्मा धर्मरूपिणी ॥ १०४॥ धीरूपा धिषणा धात्री धूम्राक्षा धर्मविग्रहा । ध्यानगम्या निशि ध्येया ध्यानानना धराश्रिता ॥ १०५॥ ध्यानरूपा बुधध्याता ध्यानस्था ध्यानरूपिणी । ध्यानातीतामरध्याता ध्यातव्या ध्यानतत्परा ॥ १०६॥ ध्यानेक्षणा धिया ध्येया ध्यानास्या ध्यानसंश्रिता । धीरध्याता धराधाना धाराध्येया विधायिनी ॥ १०७॥ नन्दिनी च निराधारा निष्कला निर्गुणा नदी । नीलघनस्वना नग्ना नानाजातिनिवासिनी ॥ १०८॥ नागोपवीतिनी नाट्यानन्दा नृमुण्डधारिणी । नीलघनाभदेहा च निर्द्वन्द्वा नागनायिका ॥ १०९॥ नागेन्द्रदन्तसङ्काशा नया नरकनाशिनी । निर्भया निर्भरा निष्ठा नारायणी निरञ्जना ॥ ११०॥ निष्ठुरा च निराकारा नारसिंही च नोपमा । निशीथिनी निशाहन्त्री नानादुःखनिवारिणी ॥ १११॥ निर्मदा करतोया च निष्कलङ्काऽघनाशिनी । शतद्रुसिन्धुसंवाहा नित्यानन्दविधायिनी ॥ ११२॥ त्रिनयना नृसिंहार्या नानाकारप्रवाहिणी । पापघ्नी पावनी पद्मा पवित्रा पद्मपूजिता ॥ ११३॥ प्रज्ञारूपा प्रचण्डा च पद्मस्था पद्मसम्भवा । पद्माक्षी पद्मिनी प्रीता प्रकटवासिनी परा ॥ ११४॥ प्रीतिभक्ता च पश्यन्ती परम्ब्रह्मावतारिणी । प्रभावती परात्मा च पद्मजा परमेश्वरी ॥ ११५॥ पातकघ्नी पराशक्तिः पञ्चमी पञ्चमारुता । पञ्चात्मा पञ्चतत्त्वा च पञ्चत्वस्था परापरा ॥ ११६॥ पञ्चपीठेश्वरी पूर्णा पूरका पञ्चमीप्रिया । पूर्णिमा पूर्णरूपा च पूर्णेश्वरी परात्परा ॥ ११७॥ फणीन्द्रभूषणा फेरुः स्फटिकाभा प्रवाहिणी । स्फीता स्फोटप्रवाहा च स्नातकस्फोटनाशिनी ॥ ११८॥ फणिहारा फलाढ्यार्या स्फटिकार्णा फलप्रदा । फेरुस्था फेरुरावा च फेत्कारिणी तथा प्रभा ॥ ११९॥ वैष्णवी वामरूपा च वामेश्वरी वरप्रदा । वामस्था वाहिनी वामा वामेशा वामलोचना ॥ १२०॥ वरेण्या वरदा बाला वरार्या वरदायिनी । विमला च विशालाक्षी विश्वाक्षी विन्दुवासिनी ॥ १२१॥ विश्वात्मा च विरूपाक्षी विभवा विन्ध्यवासिनी । बोधिनी वीरजा वीरा विश्वयोनिश्च वत्सला ॥ १२२॥ विश्वा सर्वसुधा वीजा विशालामृतवाहिनी । विद्याधरी च विद्यात्मा वैखरी वामकेश्वरी ॥ १२३॥ वेदरूपा च वेदान्ता वेदाङ्गा वेदवल्लभा । वाराही वासवी वाणी वाराणसीनिवासिनी ॥ १२४॥ भवानी भववन्द्या च भूमिस्था भूमिभूषणा । भागीरथी भवाराध्या भवमाता भवेश्वरी ॥ १२५॥ भयापहा भवानन्दा भयङ्करी भयनाशिनी । प्रभादेवी भगेशी च भाविनी भवनाशिनी ॥ १२६॥ भक्तिगम्या च भीतिघ्नी भास्करी भुवनेश्वरी । भक्तिवरप्रदा भव्या भ्रामरी भगमालिनी ॥ १२७॥ भक्तितुष्टा च भेरुण्डा भुक्तिदा भवतोषिणी । भावना भुवनेशी च भक्तीशा भवलोचना ॥ १२८॥ भास्वद्देहा च भव्यास्या भावती भवरञ्जनी । भूभूषणा च भूतस्था भूमिभूषणवाहिनी ॥ १२९॥ भगवती भवात्मा च भवदुःखप्रभञ्जनी । भीमरूपा भवभ्रान्ती भव्या भव्यार्च्चितानना ॥ १३०॥ भीमादेवी शुभा भद्रा भीमा भीमनिनादिनी । भूतेशी भूतधात्री च भूतस्था भूतभाविनी ॥ १३१॥ माहेश्वरी महामाया मुञ्जवदद्रिसङ्गमा । मशेखरी महामारी मान्या महेशनन्दिनी ॥ १३२॥ महाज्योतिर्महामेधा मायापुरीनिवासिनी । मातङ्गिनी मनोरूपा महाभूता च मध्यमा ॥ १३३॥ मणिपूरकमध्यस्था मोहिनी विश्वमोहिनी । महाधृतिर्महाकाली मदिरा मन्दितानना ॥ १३४॥ महामतिर्महासूक्ष्मा मधुमती महोदरी । मेनकागर्भजा मास्था मङ्गला च सुमङ्गला ॥ १३५॥ मन्दहासा महादंष्ट्रा मालिका च महोमखा । मदालसा मनोज्ञा च मनस्विनी मनोहरा ॥ १३६॥ मन्दाकिनी महाभद्रा मोक्षदात्री च माधवी । मातरा मन्त्ररूपा च मन्वमाता मणिप्रभा ॥ १३७॥ मुद्राप्रिया च मेरुस्था मन्त्रात्मिका मनोरमा । मृगेन्द्रादिप्रवाहा च महेशमुखसम्भवा ॥ १३८॥ मणिमतिर्महावेगा मणिमुकुटसम्भवा । याज्ञेया यमुना ज्येष्ठा यज्ञमाता यशस्विनी ॥ १३९॥ यज्ञाङ्गी यामरूपा च यक्षरूपा यशोमयी । यज्ञप्रिया च यज्ञेशा यज्ञभोक्त्री यशःप्रिया ॥ १४०॥ यशोदागर्भसञ्जाता यशःपूर्णा यशोबला । यादःप्रसेविता याम्या यातुधानप्रपूजिता ॥ १४१॥ योगसारा युगाद्या च योगेश्वरी अयोनिजा । योगीशा योगरूपा च योगीन्द्रहृदयाश्रिता ॥ १४२॥ योगिनीसेविता योग्या योगीश्वरा युगस्थिता । योगीश्वरास्यसम्भूता योगसिद्धा यशोमयी ॥ १४३॥ योगोद्भवा सुयोगार्या योगेन जलवाहिनी । रसोत्तमप्रवाहा च रुद्रहृद्रमणा रसा ॥ १४४॥ रावणभूतिदा रम्भा राजराजेश्वरी वरा । रसवाहा च रम्भोरू रसभोक्त्री रसप्रिया ॥ १४५॥ रागप्रिया रसज्ञा च रामा राघावतारिणी । रमणी राधिकाऽऽराध्या राज्यदा राज्यराजिता ॥ १४६॥ राकिणी राज्यभोक्त्री च रौद्रीनामवरप्रदा । रोहिणी रक्तपद्मस्था रतिज्ञा ऋद्धिरूपिणी ॥ १४७॥ रुद्रप्रिया च रुद्री च रथस्था रथगामिनी । रत्नाङ्गी रक्तवासा च रक्ताक्षी रक्तदन्तिका ॥ १४८॥ रत्नगृहा च रत्नस्था रत्नपद्माश्रिता रसा । लम्बोदरप्रसूता च मृगलाञ्छनशेखरा ॥ १४९॥ लम्बिका नलिनोल्लासा लाकिनी ललितालका । ललना ललज्जिह्वा च ललिता लोहिताङ्गिनी ॥ १५०॥ लम्बोदरी सुलीलाङ्गा लोलकल्लोलमालिनी । लक्ष्मीर्ल्लक्ष्मीप्रदा लक्ष्मा लक्षालक्षतरङ्गिणी ॥ १५१॥ लक्ष्मीरूपा च लक्ष्मीस्था लक्ष्मीलक्ष्मावधिश्रिता । वेणुर्वशप्रिया ब्राह्मी वल्लकीवाससः प्रिया ॥ १५२॥ बालीशा बालिका बाला ब्रह्मस्वच्छोर्मिमालिनी । ब्रह्मस्था ब्रह्मरूपा च ब्रह्मेशी ब्रह्मपूजिता ॥ १५३॥ ब्रह्मातीता परं ब्राह्मी ब्रह्मेशाच्युतवन्दिता । शिवेश्वरी शिवावाहो शाम्भकरी शिवप्रिया ॥ १५४॥ शर्वेश्वरी च शर्वाणी शान्ता शान्तप्रवाहिणी । शमना शक्तिरूपा च शार्ङ्गिणी सर्वमङ्गला ॥ १५५॥ शतरुद्रा शची शीता शीला शीलप्रदा शुभा । शीलरूपा सुशीलस्था श्रीरूपा श्रीकरी शिवा ॥ १५६॥ श्रीमयी श्रीनिवासा च श्रीमती श्रीधरार्चिता । श्रद्धाप्रिया सदाश्रद्धा श्रद्धात्मा च श्रुतिप्रिया ॥ १५७॥ श्रुतिप्रज्ञा शशाङ्काभा श्रुतिरूपा शुचिस्मिता । श्रुतिनी श्रुतिनेत्रा च श्रुतिज्ञा श्रुतिपूजिता ॥ १५८॥ षट्पत्रपद्ममध्यस्था षट्चक्राधारसंश्रिता । चतुःषष्टिकलोपेता षष्ठस्वरी षडङ्गिनी ॥ १५९॥ षडास्यजननी षष्ठी षडानना षरुपिणी । षोडशी षोडशाधारा षोडशारनिषङ्गिणी ॥ १६०॥ साक्षात्सारतरा सारा सत्त्वस्था सर्ववन्दिनी । सात्त्विकी सत्त्वरूपा च सर्वसत्त्वनिवासिनी ॥ १६१॥ संसारसारहा स्वाहा सुभङ्गा साररूपिणी । संवर्त्तान्ता निमेषादिसंवत्सरावतारिणी ॥ १६२॥ सहस्रास्या सहस्राक्षा सावित्री सारदेश्वरी । सर्वेश्वरी च सत्यात्मा सर्वविद्या च साकिनी ॥ १६३॥ स्मृतिमयी च सूर्यात्मा सर्ववर्णान्तसारिणी । सर्वेन्द्रियाश्रिता सूक्ष्मा सर्वेन्द्रियाधिशी वरा ॥ १६४॥ सिद्धात्मा सूक्ष्मरूपांशा सूक्ष्मस्था सोमभूषणा । सङ्ग्रामजयदा साध्वी सृष्टिस्थितिविनाशिनी ॥ १६५॥ सर्वेशा सर्वरोगघ्नी सर्वग्रहविनाशिनी । सदसद्रूपिणी सत्ता स्वस्तिरूपा सरस्वती ॥ १६६॥ ह्रदिनी हरवाग्जाता हरहासास्यनिःसृता । हृत्पद्मवासिनी हृष्टा ग्रहराक्षसनिग्रहा ॥ १६७॥ हंसस्था हंसरूपा च हंसमूर्तिर्हरप्रिया । हिङ्गुला हंसदेवी च हाकिनी हरवल्लभा ॥ १६८॥ हंसेश्वरी हकारात्मा हंसीगतिश्च हासिनी । हरवक्त्रोद्भवा हंसी हरिवन्द्या हरिप्रिया ॥ १६९॥ हेमाभा हिमवत्पुत्री हिमकोटीतपस्विनी । हिमाद्रितुङ्गसानोर्हि पतन्ती हिमशीकरा ॥ १७०॥ क्षोणीश्वरी क्षमारूपा क्षणदेश्वरशेखरा । क्षीणक्षेमङ्करी साक्षात्क्षोभिणी क्षितिवाहिनी ॥ १७१॥ क्षामोदरी क्षमा क्षीणा यक्षेश्वरी सुदक्षिणा । क्षेमङ्करी क्षणाभाङ्गी क्षौममाम्बरी क्षणप्रभा ॥ १७२॥ क्षेत्रज्ञा क्षेमदा क्षीणा अक्षयाक्षेयभृङ्गिणी । क्षेत्रस्था क्षेत्रदेहा च मोक्षदा क्षीप्रवाहिणी ॥ १७३॥ इत्येतत्कथितं नाम्नां सहस्त्रं सुरदुर्ल्लभम् । पुण्यात्पुण्यतरन्नाम वाग्मत्या नारदाञ्जसा ॥ १७४॥ वर्णितं त्रिदशैः पूर्वं ब्रह्मविष्णुमहेश्वरैः । सुधामयानि नामानि वाग्मत्या महिमानि च ॥ १७५॥ सावधानपरो विप्र पाठकानां विशेषतः । दूरस्थानामशक्तानां वक्ष्यामि तज्जलाप्लवम् ॥ १७६॥ एकधा पाठकस्तस्यां स्नानोद्भवफलं लभेत् । द्विधा च पठनात्स्नाता मनोवाञ्छाफलं लभेत् ॥ १७७॥ त्रिधा प्रपठनात्स्नात्वा भोग्यार्थी भोग्यमाप्नुयात् । चतुर्था पठनात्सौख्यं पञ्चधा धनमाप्नुयात् ॥ १७८॥ षड्धा पाठाद्धि कीर्तिः स्यात्प्रभुत्वं सप्तधा तथा । अष्टधा पठनात्सद्य ऐश्वर्यत्वं फलं लभेत् ॥ १७९॥ नवधा चैव वाक्-सिद्धिं लोकमानपुरःसराम् । दशधा च दिगीशत्वं एकादशाद्धरात्मकम् ॥ १८०॥ पूर्वेद्युः संयमस्तस्यां स्नानं कुर्यात्परेद्युतः । अन्योऽशक्तोऽपरो धीमान् यथोक्तं तत्फलं लभेत् ॥ १८१॥ दर्भपाणिः सुसङ्कल्पी यथेप्सितफलात्मकः । वाग्मतीजीवने स्नात्वा तदभिधानकं पठेत् ॥ १८२॥ एकधा पाठकः पापैः सांवत्सरैः प्रमुच्यते । एवं दशोत्तरं वृद्धिं पाठात्किल्बिषनाशनम् ॥ १८३॥ अशक्तानां प्रभूतानं भक्त्या तच्छ्रवणात्फलम् । अन्याभिः सङ्गमे स्नात्वा वाग्मत्यां स्याद्दशोत्तरम् ॥ १८४॥ सङ्गमे विष्णुपद्याश्च शतोत्तरं फलं लभेत् । मणिमतीसमाजे च सहस्रगुणितं लभेत् ॥ १८५॥ गङ्गासमाजके स्नात्वा वाग्मत्यामयुताधिकम् । गायत्री चैव सावित्री वाग्मती पाठकोऽपराः ॥ १८६॥ तासां समाजके स्नात्वा नियुतं फलमाप्नुयात् । पूर्वजन्मविपाकैश्च विविधरोगसङ्कुलः ॥ १८७॥ वाग्मत्यां स्नातकः पाठात्तत्तद्रोगैर्विमुच्यते । तस्यां स्नाता सकृत्पाठान्मुच्यते कृमिवध्यजैः? ॥ १८८॥ तस्यां स्नानाद्द्विधापाठात्पक्षिहत्यां व्यपोहति । त्रिवारपाठतः स्नातुर्मृगवधोद्भवं तथा ॥ १८९॥ चतुर्द्धा पाठकः स्नात्वा अश्वहत्यां व्यपोहति । पञ्चधा पाठकः स्नाता नरहत्यां व्यपोहति ॥ १९०॥ षड्धा पाठाद्धि तत्स्नातुः स्त्रीहत्या प्रविनश्यति । सप्तधा बालहत्या च स्नातुस्तस्यां विनश्यति ॥ १९१॥ मिथ्योक्तमष्टधा पाठादत्युत्कटं व्यपोहति । नवधा पाठतः स्नातुर्गोवधजो विनश्यति ॥ १९२॥ दशधा पाठतः स्नातुर्ब्रह्महत्यां व्यपोहति । स्वर्णस्तेयसुरापानमगम्यागमनोद्भवम् ॥ १९३॥ अभक्ष्यभक्षजं तस्यां स्नाता पाठाद्विसर्ज्जति । कदाचिद्दैवयोगेन हरिवासे गिरौ व्रजन् ॥ १९४॥ यत्र चासीद्रमातीर्थं सावित्री वाग्मती तथा । गायत्री सङ्गमे धीमान् स्नात्वा नाम पठिष्यति ॥ १९५॥ कोटिजन्मार्ज्जितं पापं त्यक्त्वा याति परां गतिम् । गिर्यारोहणमात्रेण अश्वमेधफलं लभेत् ॥ १९६॥ सङ्क्रान्त्यां पूर्णिमायाञ्च चतुर्द्दश्यां तथा कुहौ । द्वादश्यां च तृतीयायामष्टम्यां योगसंयुगे ॥ १९७॥ नाम्नां सहस्रकं पाठाद्दशोत्तरफलं लभेत् । आतुरो मुच्यते रोगैः कुष्ठार्त्तः कुष्ठकैर्द्रुतम् ॥ १९८॥ ज्वरार्त्तो मुच्यते रुग्भिः श्रुत्वा सहस्रनामकम् । प्रौढरोगप्रयुक्तोऽपि प्राणकण्ठाश्रिते यदा ॥ १९९॥ नाम्नां सहस्रकं श्रुत्वा परात्परां गतिं लभेत् । ग्रहाः प्रशमनं यान्ति क्रूरा नाम्नां प्रपाठतः ॥ २००॥ विद्यार्थी लभते विद्यां पुत्रार्थी लभते सुतम् । गुर्विणी सूयते पुत्रमाकर्ण्य नामपाठतः ॥ २०१॥ कुष्माण्डा राक्षसाः क्रूरा भूताः प्रेताश्च डाकिनी । नाम्नां पाठकमालोक्य पलायन्तेऽपमृत्यवः ॥ २०२॥ सर्वयज्ञोद्भवं पुण्यं व्रतानां चैव यत्फलम् । धर्माणामुपवासानां सर्वदानोद्भवं फलम् ॥ २०३॥ सर्वतीर्थोद्भवं पुण्यं प्रतिमादर्शनस्य च । तत्पुण्यं गुणितं लक्षं स्नात्वा च वाग्मतीजले ॥ २०४॥ सहस्रनामपाठाद्वै मोक्षं परात्परं लभेत् ॥ २०५॥ वाग्मत्या सलिले स्वकीयचरणौ संस्पृश्य रोगार्जितः प्राणैः कण्ठगतोऽपि पामरजनो मुञ्चत्यसूंस्तत्तटे । सोऽन्ते योगसुगम्यमानपदवीं प्राप्नोति हृद्यं शिवं वाञ्छन्ति त्रिदशा हि तादृशगतिं धीरा जनाः किं पुनः ॥ २०६॥ इति श्रीस्कन्दपुराणे हिमवत्खण्डे ब्रह्मनारदसंवादे वाग्मतीसहस्रनाम चतुरशीत्यधिक शततमोऽध्यायः ॥ १८४॥ The verse numbers are retained as in the adhyAya. Proofread by Manish Gavkar, PSA Easwaran
% Text title            : Vagmati Sahasranama Stotram 
% File name             : vAgmatisahasranAmastotram.itx
% itxtitle              : vAgmatisahasranAmastotram (skandapurANe himavatkhaNDAntargatam)
% engtitle              : vAgmatisahasranAmastotram
% Category              : devii, sahasranAma, stotra, devI, sarasvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Manish Gavkar, PSA Easwaran
% Description/comments  : Skanda Purana, Himavat Khanda (Nepal based). See corresponding nAmAvalI.
% Indexextra            : (Scan, nAmAvalI)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org