% Text title : ShrI Tripurasundari chakrarAjastotram % File name : tripurasundarIchakrarAjastotram.itx % Category : devii, दशमहाविद्या, स्तोत्र, देवी, पन्चदशी % Location : doc\_devii % Transliterated by : Pankaj Dubey dr.pankaj.dubey at gmail.com % Proofread by : Pankaj Dubey dr.pankaj.dubey at gmail.com % Latest update : December 27, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्रीत्रिपुरसुन्दरी चक्रराजस्तोत्रम् ..}## \itxtitle{.. श्रीत्रिपुरसुन्दरीचक्रराजस्तोत्रम् ..}##\endtitles ## श्रीत्रिपुरसुन्दरी मूलमन्त्रात्मकः चक्रराजस्तवः श्रीगणेशाय नमः । OM क ए I ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं । ॥ क॥ कर्तुं देवि ! जगद्\-विलास\-विधिना सृष्टेन ते मायया सर्वानन्द\-मयेन मध्य\-विलसच्छ्री\-विनदुनाऽलङ्कृतम् । श्रीमद्\-सद्\-गुरु\-पूज्य\-पाद\-करुणा\-संवेद्य\-तत्त्वात्मकं श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 1॥ ॥ e॥ एकस्मिन्नणिमादिभिर्विलसितं भूमी\-गृहे सिद्धिभिः वाह्याद्याभिरुपाश्रितं च दशभिर्मुद्राभिरुद्भासितम् । चक्रेश्या प्रकतेड्यया त्रिपुरया त्रैलोक्य\-सम्मोहनं श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 2॥ ॥ I॥ ईड्याभिर्नव\-विद्रुम\-च्छवि\-समाभिख्याभिरङ्गी\-कृतं कामाकर्षिणी कादिभिः स्वर\-दले गुप्ताभिधाभिः सदा । सर्वाशा\-परि\-पूरके परि\-लसद्\-देव्या पुरेश्या युतं श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 3॥ ॥ ल॥ लब्ध\-प्रोज्ज्वल\-यौवनाभिरभितोऽनङ्ग\-प्रसूनादिभिः सेव्यं गुप्त\-तराभिरष्ट\-कमले सङ्क्षोभकाख्ये सदा । चक्रेश्या पुर\-सुन्दरीति जगति प्रख्यातयासङ्गतं श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 4॥ ॥ ह्रीं॥ ह्रीङ्काराङ्कित\-मन्त्र\-राज\-निलयं श्रीसर्व\-सङ्क्षोभिणी मुख्याभिश्चल\-कुन्तलाभिरुषितं मन्वस्र\-चक्रे शुभे । यत्र श्री\-पुर\-वासिनी विजयते श्री\-सर्व\-सौभाग्यदे श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 5॥ ॥ ह॥ हस्ते पाश\-गदादि\-शस्त्र\-निचयं दीप्तं वहन्तीभिः उत्तीर्णाख्याभिरुपास्य पाति शुभदे सर्वार्थ\-सिद्धि\-प्रदे । चक्रे बाह्य\-दशारके विलसितं देव्या पूर\-श्र्याख्यया श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 6॥ ॥ स॥ सर्वज्ञादिभिरिनदु\-कान्ति\-धवला कालाभिरारक्षिते चक्रेऽन्तर्दश\-कोणकेऽति\-विमले नाम्ना च रक्षा\-करे । यत्र श्रीत्रिपुर\-मालिनी विजयते नित्यं निगर्भा स्तुता श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 7॥ ॥ क॥ कर्तुं मूकमनर्गल\-स्रवदित\-द्राक्षादि\-वाग्\-वैभवं दक्षाभिर्वशिनी\-मुखाभिरभितो वाग्\-देवताभिर्युताम् । अष्टारे पुर\-सिद्धया विलसितं रोग\-प्रणाशे शुभे श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 8॥ ॥ ह॥ हन्तुं दानव\-सङ्घमाहव भुवि स्वेच्छा समाकल्पितैः शस्त्रैरस्त्र\-चयैश्च चाप\-निवहैरत्युग्र\-तेजो\-भरैः । आर्त\-त्राण\-परायणैररि\-कुल\-प्रध्वंसिभिः संवृतं श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 9॥ ॥ ल॥ लक्ष्मी\-वाग\-गजादिभिः कर\-लसत्\-पाशासि\-घण्टादिभिः कामेश्यादिभिरावृतं शुभ\ङ्करं श्री\-सर्व\-सिद्धि\-प्रदम् । चक्रेशी च पुराम्बिका विजयते यत्र त्रिकोणे मुदा श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 10॥ ॥ ह्रीं॥ ह्रीङ्कारं परमं जपद्भिरनिशं मित्रेश\-नाथादिभिः दिव्यौघैर्मनुजौघ\-सिद्ध\-निवहैः सारूप्य\-मुक्तिं गतैः । नाना\-मन्त्र\-रहस्य\-विद्भिरखिलैरन्वासितं योगिभिः श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 11॥ ॥ स॥ सर्वोत्कृष्ट\-वपुर्धराभिरभितो देवी समाभिर्जगत् संरक्षार्थमुपागताऽभिरसकृन्नित्याभिधाभिर्मुदा । कामेश्यादिभिराज्ञयैव ललिता\-देव्याः समुद्भासितं श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 12॥ ॥ क॥ कर्तुं श्रीललिताङ्ग\-रक्षण\-विधिं लावण्य\-पूर्णां तनूं आस्थायास्त्र\-वरोल्लसत्\-कर\-पयोजाताभिरध्यासितम् । देवीभिर्हृदयादिभिश्च परितो विन्दुं सदाऽऽनन्ददं श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 13॥ ॥ ल॥ लक्ष्मीशादि\-पदैर्युतेन महता मञ्चेन संशोभितं षट्\-त्रिंशद्भिरनर्घ\-रत्न\-खचितैः सोपानकैर्भूषितम् । चिन्ता\-रत्न\-विनिर्मितेन महता सिंहासनेनोज्ज्वलं श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 14॥ ॥ ह्रीं॥ ह्रीङ्कारैक\-महा\-मनुं प्रजपता कामेश्वरेणोषितं तस्याङ्के च निषण्णया त्रि\-जगतां मात्रा चिदाकिरया । कामेश्या करुणा\-रसैक\-निधिना कल्याण\-दात्र्या युतं श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-सिद्धि\-प्रदम् ॥ 15॥ ॥ श्रीं॥ श्रीमत्\-पञ्च\-दशाक्षरैक\-निलयं श्रीषोडशी\-मन्दिरं श्रीनाथादिभिरर्चितं च बहुधा देवैः समाराधितम् । श्रीकामेश\-रहस्सखी\-निलयनं श्रीमद्\-गुहाराधितं श्री\-चक्रं शरणं व्रजामि सततं सर्वेष्ट\-siddhi\-pradam || 16|| ## Encoded and proofread by Pankaj Dubey dr.pankaj.dubey at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}