% Text title : shaktimahimnastotra evam tripurAmahimnastotra from Shivarahasya % File name : shaktitripurAmahimnastotra.itx % Category : devii, otherforms, stotra, devI, dashamahAvidyA, shivarahasya % Location : doc\_devii % Author : Durvasa % Transliterated by : DPD % Proofread by : DPD, Ruma Dewan % Description-comments : श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः 29॥ % Latest update : April 5, 2013, September 15, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Shaktimahimna or Shri Tripuramba Mahimna Stotram ..}## \itxtitle{.. दुर्वाससाविरचितं श्रीशक्तिमहिम्न अथवा त्रिपुराम्बिकामहिम्नस्तोत्रम् ..}##\endtitles ## श्रीमातस्त्रिपुरे परात्परतरे देवि त्रिलोकीमहा\- सौन्दर्यार्णवमन्थनोद्भव सुधाप्राचुर्यवर्णोज्वलम् । उद्यद्भानुसहस्रनूतनजपापुष्पमभं ते वपुः स्वान्ते मे स्फुरतु त्रिलोकनिलयं ज्योतिर्मयं वाङ्मयम् ॥ 18॥ आदिक्षान्तसमस्तवर्णसुमणिप्रोते वितानप्रभे ब्रह्मादिप्रतिमाभिकीलितषडाधाराब्जकक्षो(क्ष्यो)न्नते । ब्रह्माण्डाब्जवरासने जननि ते मूर्तिं भजे चिन्मयीं सौषुम्नायतपीतपङ्कजमहामध्यत्रिकोणस्थिताम् ॥ 19॥ वन्देवाग्भवमैन्दवात्मसदृशं वेदादिविद्यागिरो भाषा देशसमुद्भवा पशुगता (पशुगताः) छन्दांसि सप्तस्वरान् । तालान् पञ्च महाध्वनीन् प्रकटयत्यात्मप्रसारेण यत् तद्बीजं पदवाक्यमानजनकं श्रीमातृके ते परम् ॥ 20॥ त्रैलोक्पस्फुटमन्त्रतन्त्र महिमां नाप्नोति शश्वद्विना (त्रैलोक्पस्फुटमेत्रमन्त्रमहिम स्वात्मोक्तिरूपं विना) तद्बीजं (यद्बीजं) व्यवहारजालमखिलं नास्त्येव मातस्तव । तज्जाप्यस्मरणप्रसक्तसुमतिस्सर्वज्ञतां प्राप्य कः शब्दब्रह्मनिवासभूतवदनो नेन्द्रादिभिस्स्पर्धते ॥ 21॥ मात्रा यत्र विराजतेति विशदा तामष्टधामातृकां शक्तिं कुण्डलिनीं चतुर्विधतनुं यस्तत्वविन्मन्वते(मन्यते) | सोऽविद्याखिलजन्मकर्मदुरितारण्य प्रबोधाग्निना (सा विद्याऽखिलजन्मकर्मदुरितानीत्थं प्रबोधाग्निना) भस्मीकृत्य विकल्पजालमखिलं मातः पदं तद्व्रजेत् ॥ 22॥ (भस्मीकृत्य विकल्पजालरहितो मातः पदं ते भजेत्) ॥ 22॥ यत्ते मध्यमबीजमम्ब कलयाम्यादित्यवर्णं क्रिया\- ज्ञानेच्छादिमनन्तशक्तिविभवव्यक्तिं व्यनक्ति स्फुटम् । उत्पत्तिस्थितिकल्पकल्पिततनुं स्वात्मप्रसारेण यत् काम्यं ब्रह्महरीश्वरादिविबुधैः कामक्रियायोजितैः ॥ 23॥ (यत्ते मध्यमबीजमम्ब कलयेमादित्यवर्ण क्रिया\- ज्ञानेच्छासुखदुःखकल्पित तनु स्वात्मप्रसारेण यत् । काम्यं ब्रह्महरीश्वरादि विबुधैः कामक्रियायोजितैः कामं कारणतां गता नगणिताङ्कार्यैरनेकैर्महि) ॥ 23॥ कामं कारणतां गतानगणितान्कार्यैरनेकैर्मही\- मुख्यैस्सर्वमनोगतानधिगतान्मानैरनेकैस्स्फुटम् । कामक्रोधसुलोभमोहमदमात्सर्यादिषट्कञ्च यद्वीजं भ्राजयति (राजयति) प्रणौमि तदहं ते साधु कामेश्वरि ॥ 24॥ यद्भक्ताखिलकामपूरणचणस्वात्मप्रभावं महा\- जाड्यध्वान्तनिवारणैकतरणि ज्योतिर्विबोधप्रदम् । यद्वेदेषु च गीयते श्रुतिमुखं मात्रात्रयेणोमिति श्रीविद्ये तव सर्वराजवशकृत्तत्कामराजं भजे ॥ 25॥ (श्रीविद्ये तव सर्वराजवशकृच्छ्रीकामराजं भजे) ॥ 25॥ यत्ते देवि तृतीयबीजमनलज्वालावलीसन्निभं सर्वाधार तुरीयबीजपरमं (तुरीयशक्तिपरं) ब्रह्माभिधाशब्दितम् । मूर्धन्यान्तविसर्गभूषितमहोङ्कारात्मकं तत्परं संविद्रूपमनन्यतुल्यमहिमं स्वान्ते मम द्योतताम् ॥ 26॥ अगुप्ता गुप्तायास्स्वयमपि महान्तोऽपि लघव\- स्सकीला निष्कीला गुरुभिरुपदिष्टा अपि तव । प्रसन्नायां देवि त्वयि सकलमन्त्रार्थफलदा तरोर्मूले सिक्ते विलति खलु शाखाशततमी ॥ 27॥ सर्वं सर्वत एव सर्वविषये कार्येन्द्रियाण्यन्तरा तत्तद्दिव्यहृषीककर्मभिरिदं सव्यस्तुवानापरा । वागर्थव्यवहारकारणतनुश्शक्तिर्जगद्व्यापिनी यद्बीजात्मकतां गता तव शिवे तं नौमि बीजं परम् ॥ 28/27॥ अग्नीन्दुद्युमणिप्रभञ्जनधरानीरान्तरस्थायिनी शक्तिर्ब्रह्महरीश(हरीन्द्र)वासवमुखामर्त्यासुरात्म(सुरान्त)स्थिता । सृष्ट(दृष्ट्वा , दृष्टा)स्थावरजङ्गमस्थितमहाचैतन्यरूपा च या यद्वीजस्मरणेन सैव भवती प्रादुर्भवत्यम्बिके(का) ॥ 29/28॥ स्वात्मश्रीविजिताजविष्णुमघवच्छ्रीपूरणैकव्रतं तद्विद्याकवितावितानलहरीकल्लोलिनीदीपकम्(दीपितम्) | बीजं यत्त्रिगुणप्रवृत्तिजनकं ब्रह्मेति यद्योगिनः शान्ता नित्यमुपासते तदिह ते चित्ते दधे श्रीपरे(श्रीपुरे) ॥ 30/29॥ ब्रह्मायोनिरमासुरेश्वरसुहृल्लेखाभियुक्तैस्तथा मार्ताण्डेन्दुमनोभवाभवसुधीमायाभीरुद्राश्रितैः । सोमाम्बुक्षितिशक्तिभिः प्रकटितैर्वर्णाङ्गवेदक्रमैः वर्णैश्श्रीशिवदेशिकेन विदितां विद्यां तवाम्ब श्रये ॥ 31/\- ॥ एकैकं तब मातृके परतरे संयोगि वा (संयोगिनो) योगि वा विद्यादिप्रकटप्रभावजनकं जाड्यान्धकारापहम् । यन्निष्ठाश्चमहोत्पलासनमहाविष्णुप्रहर्तादयो देवास्स्वेषु विधिष्वनन्यमहिमस्फूर्तिं देधे तेऽपि (दधत्येव) तत् ॥ 32/30॥ इत्थं त्रीण्यपि मूलवाग्भवमहाश्रीकामराजस्फुरत्(स्मतरत्) शक्त्याख्यानि चतुश्श्रुतिप्रकटितान्युत्कृष्टकूटानि ते । भूतर्तु(र्तुः)श्रुतिसङ्ख्यवर्णविदितान्यारक्तकान्ते शिवे यो जानाति स एव सर्वजगतां सृष्टस्थितिध्वंसकृत् ॥ 33/31॥ नित्यं यस्तव मातृकाक्षरसखीं सौभाग्यविद्यां जपे\- त्सम्पूज्याक्षर(त्सम्पूज्याखिल)चक्रराजनिलयां सायन्तनाग्निमभाम् । कामाख्यं शिवनामतत्वमुभयं व्याप्यात्मनां(ना) सर्वतो दीव्य(प्य)न्तीमिह तस्य सिद्धिरचिरात्स्याच्चस्वरूपैक्यता ॥ 34/32॥ काव्यैर्वा पठितैः किमल्प(प्य)विदुषो घो(जो)घुष्यमाणैः पुनः किं तैर्व्याकरणैर्विबोधिततया किं वाभिधानश्रिया । एतैरम्बनबोभवीति सुकविस्तावत्तव श्रीमतो (एतैरेव न बोभवीति कविता वृत्तैर्वचःश्रीमतो) यावन्नानुसरीसरीति सरणिं पादाब्जयोः पावनीम् ॥ 35/33॥ गेहं नाकति गर्वितः प्रणमति स्त्रीसङ्गमो मोक्षति द्वेषी मित्रति पातकं सुकृतति क्ष्मावल्लभो दासति । मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पादसंसेवना\- त्त्वां वन्दे भवभीतिभञ्जनकरीं गौरी गिरीशप्रियाम् ॥ 36/34॥ आद्यैरग्निरवीन्दुबिम्बनिलयैरम्ब त्रिलिङ्गात्मभि\- र्मिश्रारक्तसितप्रभैरनुपमैर्युष्मत्पदैस्तैत्रिभिः । स्वात्मोत्पादित (आत्मोद्भासित) काललोकनिगमावस्थामरादि\- त्रयैरुद्भूतं (त्रयं तद्भूतं) त्रिपुरेति नाम कलयेयस्ते स धन्यो भवेत् ॥ 37/35॥ आद्यो जाप्यतमार्थवाचकतया रूढस्स्वरः पञ्चम\- स्सर्वोत्कृष्टतमार्थवाचकतया वर्णः पवर्णात्मकः (पवर्गान्तकः) | वक्त्रत्वेन महाविभूतिसरणिस्त्वाधारगोहृद्रतो भ्रूमध्ये स्थित इत्यतः प्रणवतां ते गीयतेऽम्बागमैः ॥ 38/36॥ गायत्री सशिरा तुरीयसहिता सन्ध्यात्रयी त्वा(त्या)गमै\- राख्याता त्रिपुरे त्वमेव महतां शर्मप्रदा कर्मणाम् । तत्तद्दर्शनमुख्यशक्तिरपि च त्वं कर्मब्रह्मेश्वरी कर्ताहं पुरुषो हरिश्र सविता बुद्धश्शिवस्त्वं गुरुः ॥ 39/37॥ अन्नप्राणमनः प्रबोधपरमानन्दैश्शिरःपक्षयु\- क्पुच्छात्मप्रकटैर्महोपनिषदां वाक्यैः प्रसिद्धीकृतैः । कोशैः पञ्चभिरेभिरम्ब भवतीमेतत्प्रलीनामिति ज्योतिःप्रज्वलदुज्ज्वलात्मचपलां यो वेद स ब्रह्मवित् ॥ 40/38॥ सच्चित्तत्वमसीति वाक्यविदितैरध्यात्मविद्या शिवे ब्रह्माख्यैरतुलप्रभावजनकैस्तत्वैस्त्रिभिस्सद्गुरोः । त्वद्रूपस्य मुखारविन्दकुहरात्सम्प्राप्य दीक्षामतो यस्त्वां विन्दति तत्त्वतस्त(स्त्व)दह(मह)मित्यार्ये स मुक्तो भवेत् ॥ 41/39॥ सिद्धान्तैर्बहुभिः प्रमाणगणितैर(तैल)न्यैरविद्यातमो\- नक्षत्रैरिव सर्वमन्धतमसं तावन्न निर्भिद्यते । यावत्ते सवितैव सम्मतमिदं नोदेति विश्वान्तरे जन्तोर्जन्मनिवारणैकभिदुरं श्रीशाम्भवि श्रीशिवे ॥ 42/40॥ आत्मासौ सकलेन्द्रियाश्रयमतो(नो) बुद्ध्यादिभिश्शोचितः कर्माबद्धतनुर्जनिञ्च मरणं(रमणं) प्राप्नोति यत्कारणात् । यत्ते (तत्ते) देवि महाविलासलहरीविद्यायुधा(सुधा)नां जय\- स्तस्मात्त्वां गुरुमभ्युपेत्य कलये त्वामेव चेन्मुच्यते ॥ 43/41॥ नानायोनिसहस्रसम्भववशाज्जाता जनन्यः कति प्रख्याता जनकाः कियन्त इति मे सत्स्यन्ति(सेत्स्यन्ति) चाग्रे कति । एतेषां गणनैव नास्ति महतस्संसारवारान्निधे\- र्भीतं मां नितरामनन्यशरणं रक्षानुकम्पानिधे ॥ 44/42॥ देहक्षोभकरैर्व्रतैर्बहुविधैर्ध्यानैश्च होमैर्जपैः सन्तानैर्हयमेधमुख्यसुमखैर्नानाविधैः कर्मभिः । यत्सङ्कल्पविकल्पजालमलिनं(मिलितं) प्राप्तं पदं तस्य ते दूरादेव निवर्तते परतरं मातः पदं निर्मलम् ॥ 45/43॥ पञ्चाशन्निजदेहजाक्षरभवैर्नानाविधैर्धातुभिः बह्वर्थैः पदवाक्यमानजनकैरर्थाविनाभावितैः । साभिप्रायवदर्थकर्मफलदैः ख्यातैरनन्तैरिदं विश्वं व्याप्य चिदात्मना(.अ)हमहमित्युज्जृम्भसे मातृके ॥ 46/44॥ श्रीचक्रं श्रुतिमूलकोश इति ते संसारचक्रात्मकं विख्यातं तदधिष्ठिताक्षर शिवज्योतिर्मयं सर्वतः । एतन्मन्त्रमयात्मिकाभिररुणश्रीसुन्दरीभिर्वृते(तं) मध्ये बैन्दवसिह्मपीठललिते त्वं ब्रह्मविद्ये शिवे ॥ 47/45॥ आताम्रार्कसहस्रदीप्तिसुषुमासौन्दर्यसारैरलं लोका(काला)तीतमहोदयैरुपचितैस्सर्वोपमागोचरैः । नानारत्नविभूषणैरम(ग)णितैर्जाज्वल्यमानाभित\- स्त्वं (त्वं) मातस्त्रिपुरारिसुन्दरि कुरु स्वान्ते निवासं मम ॥ 48/46॥ बिन्दुप्राणविसर्गजीवसहितं बिन्दुत्रिजीवात्मकं षट्कूटा विनिपर्यया निगदिता तावत्त्रिबालार्बला । एभिस्सम्पुटितं प्रजप्य विहरेत्प्रासादमन्त्रं परं गुह्याद्रुह्यतमं सयोगजनितं सद्भोगमोक्षप्रदम् ॥ 49/\- ॥ शिञ्जन्नूपुरपादकङ्कणमहामुद्रासुलाक्षारसा\- लङ्काराङ्किन्तमङ्घ्रिपङ्कजयुगं श्रीपादुकालङ्कृन्तम् । उद्भास्वन्नखचन्द्रखण्डरुचिरं राजज्जपासन्निभं ब्रह्मादित्रिदशा(शैः) मुरार्चितमिदं (समार्चितपदं) मूर्ध्नि स्मराम्यम्बिके ॥ 50/46॥ आरक्त(ch)छविनातिमार्दवयुजा निः(नि)श्वासहार्येण य त्कौशेयेन(यैर्न) वि(व)चित्ररत्नघटितैर्मुक्ताफलैरुज्वलैः । कूजत्काञ्चनकिङ्किणीभिरभितस्सन्नद्धकाञ्चीगुणे\- रादीप्तं सुनितम्बबिम्बमरुणं ते भावयाम्यम्बिके ॥ 51/47॥ कस्तूरीघनसारकुङ्कुमरजोगन्धोत्कटैश्चन्दनै\- रादी(लि)प्तं मणिमालया विरचित(सुरुचिर)ग्रैवेयहारादिभिः । दीप्तं दिव्य (दीप्यद्दिव्य) विभूषणैर्जननि ते ज्योतिर्विभास्वत्कुच\- व्याजस्वर्णघटद्वयं हरिहरब्रह्मादिपीतं भजे ॥ 52/48॥ मुक्तारत्नसुवर्णकान्तिललितास्ते बाहुवल्लीरहं केयूरोत्तमबाहुदण्डवलयैर्हस्ताङ्गुलीभूषणैः । संवृत्ताः (सम्पृक्ताः) कलयामि हीरमणिमन्मुक्ताकलापीकृतं ग्रीवापट्टविभूषणेन सुभगं कण्ठञ्च कम्बुश्रियम् ॥ 53/49॥ उद्यत्पूर्णकलानिधीश(श्रि)वदनं भक्तप्रसन्नं सदा सम्फुल्लाम्बुजपत्रकान्तिसुषुमाधिक्कारदक्षेक्षणम् । सानन्दं कृतमन्दहासमसकृत्प्रादुर्भवत्कौतुकं कुन्दाकारसुदन्तपङ्क्तिरुचिरं पूर्णं स्मराम्यम्बिके ॥ 54/50॥ तप्तस्वर्णकृतोरुकुण्डलयुगं माणिक्यमुक्तोल्लस\- द्धीराबद्धमनन्यतुल्यमपरं हैमञ्च चक्रद्वयम् । शुक्राकारनिकारदक्षममलं मुक्ताफलं सुन्दरं बिभ्रत्कर्णयुगं भजामि ललितं नासाग्रभागं शिवे ॥ 55/51॥ जातीचम्पककुन्दकेसर महागन्धोत्किरत्केतकी\- (महागन्धोत्करं केतकी)\- नीपाशोकशिरीषमुख्यकुसुमप्रोत्तंसिता धूपिता(ताः) | आनीलाञ्जननी(ली)लमत्तमधुपश्रेणी च वेणी तव श्रीमातश्श्रयतां मदीयहृदयाम्भोजे सरोजालये ॥ 56/52॥ लेखालभ्यविचित्ररत्नघटितं हैमं किरीटोत्तमं मुक्ताकाञ्चनकिङ्किणीगणमहाहीरप्रबन्धोज्वलम् । चञ्चच्चन्द्रकलाकलापललितं देवद्रुपुष्पार्चितं माल्यैरेवविलम्बितं सुशिखरं विभ्रच्छिरस्ते भजे ॥ 57/53॥ प्रोक्षिप्तोच्चसुवर्णदण्डललितं पूर्णेन्दुबिम्बाकृतिं चक्रं (छत्रं) मौक्तिकरत्नचक्रकलितं क्षौमांशुकोत्तंसितम् । मुक्ताजालविलम्बितं सकलशं नानाप्रसूनार्चितं चन्द्रोड्डामरचामरालि दधती(तीः) श्रीदेवि ते स्वस्त्रियः ॥ 58/54॥ विद्यामन्त्ररहस्यविन्मुनिगणैः कॢर्प्तोपचारार्चनां देवादिस्तुतिगीयमानचरितां वेदान्दतत्वात्मिकाम् । सर्वास्ताश्च तुरीयतामुपगतास्त्वद्रश्मिदेव्यः परा स्तन्नित्यं (स्त्वां नित्यं) समुपासते स्वविभवैश्श्रीचक्रनाथे शिवे ॥ 59/55॥ शृङ्गारादिरसालयं त्रिभुवनं(नी) माल्यैरनेकैर्वृतं सर्वाङ्गीणसदङ्गरागसुरभि श्रीमद्वपुर्धूपितम् । ताम्बूलारुणपल्लवाधरयुतं रम्यं त्रिपुष्टुं वह\- त्फालं नन्दनचन्दनेन सुरभि ध्यायामि ते मङ्गलम् ॥ 60/56॥ एवं यस्स्मरति प्रबुद्धसुमतिश्श्रीमत्स्वरूपं परं वृद्धो(.अ)प्याशु युवाभवत्यनुपमस्त्रीणामनङ्गायते । स्पष्टै(सोऽष्टै)श्वर्यतिरस्कृताखिलसुरश्रीजृम्भितात्मालयः पृथ्वीपालकिरीटकोटिवलिभिर्नीराजिताङ्घ्रिर्भवेत् ॥ 61/57॥ अथ तव धनुः पुण्ट्रेक्षुकृत्प्रसिद्धमणिद्युति (अथ तव धनुः पुष्पेषुत्व प्रसिद्धमणिद्युति) त्रिभुवनबधूमोहज्योत्स्नाकलानिधिमण्डलम् । अखिलजननि स्मारंस्मारं गतस्मरताञ्जन\- स्त्रिभुवनवधूमोहाम्बोधेः प्रपूर्णविधुर्भवेत् ॥ 62/58॥ (स्त्रिभुवनवधूमोहे बभ्रे प्रपूर्णविधुर्भवेत्) ॥ 62/58॥ प्रसूनशरपञ्चक(चम्पक)प्रकटगुम्फनागुम्फितं त्रिलोकमवलोकयत्यमलचेतसां चञ्चलम् । अशेषरमणीजनस्मरविजृम्भणं यस्सदा पटुर्भवति ते शिवे त्रिजगदङ्गनाक्षोभणे ॥ 63/59॥ पाशं प्रपूरितमहासुमतिप्रकाशं यो वा तव त्रिपुरसुन्दरि सुन्दरीणाम् । आकर्षणेऽखिलवशीकरणे प्रवीण\- श्चित्तेवसन् स भुवनत्वयवश्यकृत्स्यात् ॥ 64/60॥ यस्स्वान्ते कलयति कोविदस्त्रिलोकी\- स्तम्भारम्भणवेक्षणकृत्यु(मत्यु)दारवीर्यम् । मातस्ते विजयतां कुशं सयोषा (स योषां) देवास्तं भजति (देवां स्तम्भयति) च भूभुजोऽत्र सैन्यम् ॥ 65/61॥ पाशध्यानवशाद्भवेद्भवमहामोहाम्भसोज्जृम्भणं प्रख्यातप्रव्यवेषु चिन्तनवशात्तत्तच्छरव्यं सुधीः । चापध्यानवशात्समस्तजगतां मृत्योर्वशत्वं महा\- दुर्गस्तम्भमहाङ्कुशस्य मननान्मायाममेयां तरेत् ॥ 66/\- ॥ (पाशध्यानवशात्समस्तवशता मृत्योर्वशत्वं महा\- दुर्गस्तम्भमहाङ्कुशस्य मनसा मायाममेयां तरेत् । पाशाध्यानवशाद्भवेद्भवमहामोहाम्भसो जृम्भणं प्रख्यातप्रसवेषुचिन्तनवशात्तत्तच्छरव्यं सुधीः) ॥ \-/62॥ न्यासं कृत्वा गणेशं ग्रहगणमहायोगिनीराशिपीठैः पञ्चाशन्मातृकार्ण(र्णैः) सहितबहुकलैरष्टवाग्देवताभिः । सश्री(स स्त्री) कण्ठादियुग्मैर्निजविमलतनौ केशवाद्यैश्च तत्वै\- षट्त्रिंशक्त(द्भिर्धराद्यै)माद्यैर्भगवति भवतीं यस्स्मरेत्स त्वमेव ॥ 67/63॥ भगवति तव पादपद्मातिसद्माविक श्री स्त्रिजगति परिहृत्य भद्राय निद्रादिषु । अलि इति कलनादसङ्गीतभङ्गीकृते परिमलमिह किन्तु वन्देति सन्देहितः ॥ 68/\- ॥ सुरपतिपुरलक्ष्मीजृम्भणातीतलक्ष्मीः प्रभवति निजगेहे यस्य देवत्वमार्ये । विधृतबहुकलानां पात्रभूतस्य तस्य त्रिभुवनविदिता सा जृम्भिता कीर्तिरच्छा ॥ 69/64॥ मातस्त्वं भूर्भुवस्वर्महिततमतनुस्त्वन्तरिक्षं न सूर्यो (मातस्त्वं भूर्भुवःस्वर्महिततमतनुं त्वन्तरिक्षेन्दुसूर्यै\-) राज्ञी(ज्ञा) शुक्रेन्द्रवह्नीन्दुभिरपि निगमब्रह्मभिः प्रोतशक्तिः (क्तिं) | प्राणापानादियुक्तैः (ग्मै) कलयति सकलं मानसं(से) ध्यानयोगा\- द्येषां तेषां सपर्या भवति सुरकृता ब्रह्मता (ब्रह्म ते) योग्यता (जानते) च ॥ 70/65॥ क्व मे बुद्धिर्वाचः परमविदुषो मन्दसरणिः क्व ते मातर्ब्रह्मप्रमुखविबुधस्वान्तवचसाम् । (क्व ते मातर्ब्रह्मप्रमुखविबुधाः स्वान्तवचसः |) अभूमा विष्फूर्तिः परतरमहिम्नस्तव नुतौ प्रसीद क्षन्तव्यं बहुलतरचापल्यमपि मे ॥ 71/66॥ प्रसीद परदेवते मम हृदि प्रभूतं भयं निवारय दरिद्रतां दलय देहि सर्वज्ञताम् । विधेहि करुणानिधे शिरसि पादयुग्मं स्वकं विदारय जरामृतिं(ती) त्रिपुरसुन्दरि श्रीशिवे ॥ 72/67॥ (फलम्) \- इति त्रिपुरसुन्दरीस्तुतिमिमां पठेद्यस्सुधीः स सर्वदुरिताटवीपटलचण्डदावानलः । लभेन्मनसि वाञ्छितं प्रचुरसिद्धिरिद्धिर्भवे\- दनेकविधसम्पदां पदमनन्यतुल्यो भवेत् ॥ 73/68॥ सङ्गीतं सरसं कवित्वसरणिं आम्नायवाक्यस्मृती\- (चाप्राणवाचा श्रुति\-) व्याख्यानं हृदि तावकीनचरणद्वन्द्वञ्च सर्वज्ञतां (सर्वज्ञाम्) | श्रद्धां (श्रेष्ठे) कर्मणि कालिके तव बलं श्रीजृम्भणं मन्दिरे सौन्दर्यं वपुषि प्रकाशमतुलं अम्बेश्वरि (प्राप्नोति) श्रीशिवे ॥ 74/69॥ पृथ्वीपालप्रकटमकुटस्रग्रजोरञ्चिताङ्घ्रिः विद्वत्पूजानतिमतिसमाराधितो बाधितारिः । विद्यास्सर्वाः कलयति हृदा भासयन्ति प्रभाभिः लोकास्सर्वे नवनवपदैरिन्दुबिम्बप्रकाशैः ॥ 75/70॥ भूष्यं वैदुष्यमुद्यद्दिनकरकिरणाकारमाकार(कौमार) तेजाः सुज्ञानं भूरिमानं दिनकरललितं दुर्गमं योगमार्गम् । आयुष्पञ्चाष्टसिद्धिं हरगिरिविशदां कीर्तिमभ्येत्यभूमौ देहान्ते ब्रह्मपारं परमशिवचिदाकारमभ्येति विद्वान् ॥ 76/71॥ उच्चेषु नीचेष्वपि दर्शनेषु प्रकाशते देवि तब स्वरूपम् । समुज्वलन्त्येव हि यज्ञवाटे चण्डालवेश्मन्यपि जातवेदाः ॥ 77/72॥ ॥ इति शिवरहस्यान्तर्गते भवाख्ये दुर्वाससाविरचितं त्रिपुराम्बिकामहिम्नस्तोत्रं सम्पूर्णम् ॥ श्रीशक्तिमहिम्नस्तोत्रम् ॥ देवीमहिम्नस्तुतिः त्रिपुराम्बिकामहिम्नस्तवः \- ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः 29॥ ## - .. श्रीशिवरहस्यम् . भवाख्यः द्वितीयांशः . अध्यायः 29.. Notes: Shloka-numbering and number of shloka-s have been found to differ amongst the two referenced source texts, and have been integrated on this page. Proofread by DPD, Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}