श्रीसरस्वतीप्रार्थना

श्रीसरस्वतीप्रार्थना

तरुणशकलमिन्दोर्बिभ्रती शुभ्रकान्तिः कुचभरनमिताङ्गी सन्निषण्णा सिताब्जे । निजकरकमलोद्यल्लेखनीपुस्तकश्रीः सकलविभवसिद्ध्यै पातु वाग्देवता नः ॥ त्वदीये पुण्यपादाब्जे नतोऽहं शारदे देवि दयामयि त्वद्दयालेशं श्रितोऽहं शारदे देवि । करे ते राजते माला मरालो वाहनं दिव्यं त्वदङ्के कच्छपी वीणा प्रवीणा शारदे देवि ॥ १॥ त्वदङ्गे शोभते शुभ्रं दुकूलं कासपुष्पाभं सितैः पुष्पैरलङ्कारैः सिताभा शारदे देवि । तुषारक्षीरकुन्देन्दुस्फटिकहारावदाताभा त्वदीया वर्ण्यते कान्तिः मनोज्ञा शारदे देवि ॥ २॥ त्वदीया मञ्जुलां शोभां न वक्तुं शक्तिमच्छेषः महिम्ना वर्णयेन्मादृक् कथं तां शारदे देवि । कृपालेशेन ते वाचस्पतिरित्यल्पप्रज्ञोऽपि दयादृष्ट्या निपाल्योऽहं विनीतः शारदे देवि ॥ ३॥ पुरा ते सन्निधानेन ममेदं भारतं वर्षं प्रतिष्ठां स्थापयामास जगत्यां शारदे देवि । पुनस्तन्त्रीं गुणक्वाणैः सुतान् निद्रानिमग्नः स्वा- न्स्तुता सम्बोधयन्ती स्याः सदा त्वं शारदे देवि ॥ ४॥ सुतस्ते शङ्कराचार्यः कृपातस्ते यथा रक्षत अनीश्वरवादतो लोकं विमुग्धं शारदे देवि । तथा नानामताविष्टं जगत् संरक्षितुं मातः स्वशक्तिं स्वीयसन्तानेऽर्पय त्वं शारदे देवि ॥ ५॥ इति आचार्यसत्यनारायणशुक्लविरचिता श्रीसरस्वतीप्रार्थना समाप्ता ।
% Text title            : Shri Sarasvati Prarthana 2 Stotram
% File name             : sarasvatIprArthanAstotram2.itx
% itxtitle              : sarasvatIprArthanAstotram 2 (AchAryasatyanArAyaNashuklavirachitm taruNashakalamindorbibhratI shubhrakAntiH)
% engtitle              : sarasvatIprArthanAstotram 2
% Category              : devii, devI, stotra, sarasvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Author                : AchArya satyanArAyaNa shukla, Shringverpur
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Akash Pandeya
% Proofread by          : Akash Pandeya
% Latest update         : January 7, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org