% Text title : sa.nvichchhatakam.h % File name : sanvich100.itx % Category : shataka, devii, otherforms, stotra, tyAgarAja, devI % Location : doc\_devii % Author : tyAgarAja % Transliterated by : Sridhar Seshagiri seshagir at engineering.sdsu.edu % Proofread by : Sridhar Seshagiri seshagir at engineering.sdsu.edu % Latest update : June 28, 2003 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sanvit Shatakam ..}## \itxtitle{.. sa.nvichChatakam ..}##\endtitles ## || atha त्यागराजविरचितम् संविच्छतकम् ॥ यस्या नित्यं चरणकमलद्वन्द्वमैश्चर्यबीजं प्रध्यायन्तो हृदयकमले पुण्यभाजो मुनीन्द्राः । निर्द्वन्द्वं तत् समरसमहो प्राप्य तिष्ठन्ति तस्मिन् तस्यै देव्यै तपनरुचये तत्त्वतोऽस्तु प्रणामः ॥ 1॥ या कल्याणगुणप्रसूः परशिवानन्दामृतस्यन्दिनी भूमानन्दमयी परापरमयी तेजोमयी वाङ्ग्मयी । आद्यान्तार्णतनूः शिवादिवसुधान्तान्तःप्रकाशात्मिका सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 2॥ यस्यां प्रोतमिदं चतुर्दशजगत् सूत्रे मणिस्तोमवद् यस्यां भाति जडं जडेतरमिदं स्तम्भादिवद् दारुणि । यस्यां पश्यति विश्वमज्ञहृदयाः स्थाणौ पुमांसं यथा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 3॥ मूलउड्याणगलोपरोधनमहामुद्राप्रसन्ना परा तेजःपुञ्जमयी सदा गतियुता हंसी सहस्रारकम् । अम्भोजं परहंसकेलिसदनं या प्राप्य लेभे मुदं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 4॥ प्राणापानरवीन्दुयोगपरमानन्दप्रबुद्धा सती संसुप्ता श्रुतिपत्रपद्मशयने सौषुम्नवीथ्याद्युतम् । वर्षत्यसभानटं समरसानन्दामृतं प्राप्य या सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 5॥ या मित्रावरुणालयात् समुदिता तेजोमयी वल्लरी वीणादण्डतरुश्रिता शिववियद्यान्ती स्वभावात् सदा । नानावर्णपदादिपुष्पनिचयान् स्वस्मिन् किरन्तीच्छया सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 6॥ या चैकोत्तरखादिपञ्चकगुणाकारार्णमन्त्रात्मिका या पीतारुणशुभ्रविग्रहमयी सन्ध्यात्रये राजते । याप्येकाक्षरनादसन्ततिसुखोद्बोधैकमूर्तिः परा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 7॥ याव्यक्ता नववारनाथकरुणापाङ्गा प्रकाशात्मिका नीलेन्दीवरपद्महर्षकरदृक्तत्त्वार्णमुक्तावलिः । कामेश्यादिसुधांशुषोडशकलापूर्णात्मवक्त्राम्बुजा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 8॥ या सीमा नवखण्डचक्रवसुधालङ्कारमेरोः परा नानादेशिकयोगिनीमणिलसच्छुभ्रादिवर्णावनेः । कामेशाङ्कनिरभ्रनिर्मलमहाकाशस्थविद्युल्लता सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 9॥ यस्याः प्रीतिरहर्निशं कुलगिरिस्रोतःसुधायां परा निष्कामप्रणतान्तरङ्गकुसुमे ह्रीङ्कारघण्टाध्वनौ । गन्धेऽहं शिव एव नान्य इति यो दीपे विमर्शात्मके सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 10॥ या चित्रं त्रिपुरा पुरान्तकसमाश्लिष्टा परा ज्योतिषाम् अद्वैतापि शिवार्धर्मूर्तिरमला पाशापहा पाशिनी । पद्माराध्यपदारविन्दयुगला भिक्षाटनेशप्रिया सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 11॥ या दूरा ललितापि दुष्कृतजुषां या कोमलाङ्ग्यद्रिजा या नीलाम्बुदमेचकापि भुवनं विद्योतयत्यद्भुतम् । या कल्याणगुणप्रवाहसुमहावारांनिधिर्निर्गुणा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 12॥ निष्क्रोधा नतलोकमृत्युमथने या बद्धकच्छा सदा निर्वैरा निजपूजनादिकृतिनां दैन्ये द्विषन्त्यद्भुतम् । भक्तानां भयमोचिनी भवरता श्रीकामराजात्मिका सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 13॥ विद्यारण्यपुलिन्दिका श्रुतिगिरा तत्त्वोपदेष्ट्री सतां वाराही नकुली विलासकुतुका याप्युत्तमब्राह्मणी । या चित्रं सुखशान्त्यतीतवसुधा श्रीचण्डिका शूलिनी सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 14॥ या शाला निगमागमस्मृतिकलालीलाततेस्त्र्यक्षरी या फालाक्षमहासती स्मरकलाहेला पराप्यद्भुतम् । या कालानलकान्तिमत्यपि सदा नीलालका शीतला सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 15॥ कल्याणाचलकार्मुकस्य महिषी पुण्ड्रेक्षुचापाद्भुतं लक्ष्मीवल्लभसायकस्य रमणी पुष्पेषुहस्ताम्बुजा । या रामा परमेश्वरस्य ललिता लोकत्रयेऽत्यद्भुतं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 16॥ या वाचामधिदेवताप्यविषया वाचां श्रुतेर्वर्णितुं श्रोत्रादीन्द्रियदेवतापि न जडैः श्रोत्रादिभिर्ज्ञायते । अन्तःस्थामपि यां प्रचोदकतया नो जानते जन्तवः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 17॥ या वीणा परमेश्वराङ्कनिलया ह्रीङ्कारमन्त्री सदा श्यामा कालसुमूर्च्छनादिकलनाहीनापि रागिण्यहो । नाथेनाहतनादविभ्रमवती स्थाणुं शिवं चाकरोत् सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 18॥ या मोहान्धतमोऽपनोदनविधौ बोधात्मिका कौमुदी संसारार्णवतारणे दृढतरा नौकेन्द्रचापप्रभा । दारिद्र्याद्रिविदारणे कनकरुग् दम्भोलिरिच्छात्मिका सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 19॥ या तापत्रयजाड्यशोकशमने काचिन्नृणां स्वर्धुनी या शान्त्यादिगुणप्रवालमनिसंवृद्धौ सुधाम्बोनिधिः । प्रत्यग्दृष्ट्यसिताब्जपोषणविधौ जाड्यापहा दीर्घिका सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 20॥ शोकारण्यकुठारिका शुभफलोद्यानस्य या वापिका पापक्ष्वेलसुपर्णकल्पघुटिका प्राज्ञाज्ञयोरम्बिका । आशोच्चाटनमूलिका विपणिका वागर्थवृद्धेः कवेः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 21॥ या वाञ्छापरिपूरणे सुरलता मोक्षेन्दिरा देवता स्रष्ट्रादेः कुलदेवता सुचरिता विद्यासु सर्वोन्नता । नित्यानन्दरता सुकर्ममुदिता लोकत्रयाराधिता सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 22॥ सारासारपयोविवेचनविधौ हंसी परं तु त्विषा श्यामा मोहतमोपनोदनविधौ हंसः सदा भासकः । प्रज्ञासौधविहारिनिस्तुलमहाज्योत्स्ना दिवापि ध्रुवा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 23॥ या चिन्तामणिरेव दोषशमने दाने परं त्वद्रिजा वासन्ती पिकसुन्दरी श्रुतिसुखालापे स्वयं पञ्चमी । याने यौवनसिन्धुतीरकरिणी पद्माटवीरक्षिणी सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 24॥ या शम्भोर्नयनोत्पलेन्दुवदना कन्दर्पदूतीक्षणा चेतश्चातकनीलनीरदकचाजीवातुसीमन्तिनी । शृङ्गाराद्वयशान्तिपाठसुकृतश्रेयःफलाग्रयस्तनी सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 25॥ या त्र्यक्षस्य मनोरथः किमु तपःपाकः सुखं नैजकं दक्षस्येव तपःफलं कुलधनं दैवं हिमाद्रेरपि । भाग्यं भक्तजनस्य देशिकदृशोः श्लाध्यं कवीनां गिरां सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 26॥ सेतुर्दुःखमहोदधेर्मणिमयच्छाया विभोस्तत्तरोः पान्थानां परमार्थिनां प्रतिपदं कारुण्यपाथःप्रपा । सत्यानन्दचिदन्नदानविलसच्छाला च कल्याणधीः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 27॥ या लोकत्रितयैकरत्नमजडं भान्विन्दुभाशीतलं निर्दोषं गुणवर्जितं च निखिलैश्चर्यप्रदं देहिनाम् । चित्रं भिक्षुकसार्वभौमनिलयं लोकत्रये भासते सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 28॥ यापर्णाप्यनपायकल्पलतिका स्थाणुः पतिः कल्पको यस्या भक्तफलप्रपूरणविधौ पुत्रो विशाखोऽद्भुतम् । इत्थं नित्यकुटुम्बिनी त्रिजगतां रक्षाकरी राजते सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 29॥ या पुण्याश्रम एव शाङ्करतपःसिद्ध्यै महायोगिनां निर्वैरो गजपञ्चवक्त्रगतिमध्यः शान्तिरङ्गस्थलम् । निर्द्वन्द्वस्तनचक्रवाकलसितः कोकारिचूडामणिः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 30॥ या केदारममूल्यमानमभयं निष्पङ्कमाशास्पदं श्रीकण्ठेतरभोगबन्धरहितं कल्पे कदाप्यद्भुतम् । प्रज्ञाशालिन एव दित्सति बत ज्ञानाङ्कुरं कस्यचित् सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 31॥ या चित्रं करिणी हिमाचलभवा ताम्रारविन्देक्षणा कान्त्या भर्त्सयती वरं मरतकं पाशाङ्कुशोक्ष्वन्विता । पञ्चास्यप्रभुमञ्चकोपरि वसत्यानन्दपुर्यां मुदा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 32॥ एणाङ्कार्भकमात्मकुन्तलतमोरात्र्यामपि द्योतय\- त्याश्चर्यं यमिनां कटाक्षयमुनाकल्लोलमालां च या । नित्यं वक्त्रशशाङ्कमन्दहसितज्योत्स्नां कृपायां गुरोः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 33॥ या दृष्टिः श्रुतिमूलशीलनपरा नीलाञ्जनाद्रिश्रियं स्वात्मस्मेरपयोदधौ सहभवं श्रीवल्लभं तन्वती । वात्सल्यान्नतलोकमोहितिमिरं चित्रं धुनीते च या सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 34॥ या कारुण्यकटाक्षनीलवनजद्वेष्यात्मजाम्भःस्वहो मुग्धस्निग्धमृदुस्मितामरधुनीवीचीविलासाश्रिते । सुस्नातं निजपादपङ्कजरजःसिक्तं बत व्यातनोत् सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 35॥ श्रीकण्ठार्धशरीरिणी ध्रुवमपि श्रीकान्तसोदर्यहो नारायण्यपि सर्वदा कुलनगोत्तंसात्मजात्यद्भुतम् । प्रालेयाचलकन्यकापि सकलाहंरूपिणी याद्भुतम् सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 36॥ आनङ्गस्मृतिसम्प्रदायमखिलं स्वापाङ्गशिष्येण या कामद्रोहिणमेव शिक्षयति हा लोकोत्तरात्यद्भुतम् । तेनैवात्मपदारविन्दरसपानोथं त्रिलोकेऽन्यथा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 37॥ बन्धूकस्तबकं रुचा परिहसत्यम्भोजमप्यद्भुतं कर्णास्येक्षणपाणिना वनचरं मध्येन वक्षोरुहा । गत्या स्वादुगिरा सुधाकरकलोत्तंसैश्च नीलालकैः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 38॥ निःस्पन्दं निगमागमाद्यविषयं श्रोत्रादिहीनं परं निःशब्दं तदहो पुमांसमकरोत् कामेश इत्याख्यया । या चित्रं निजदासमच्छहृदयं शक्त्या तनोत्यन्यथा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 39॥ वागर्थेन यथा युतापि परमानन्दात्मना शूलिना नित्यं या विहरत्यहो जनमनोगेहेषु मुग्धेषु हा । निर्भीता कुलटेव कर्म कुरुते सर्वेन्द्रियाणां सदा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 40॥ नासामौक्तिकदैत्यदेशिकमहो मन्दस्मितैः पुष्णती ताटङ्कद्युतिभिर्दिनेशशशिनौ देवौ तिरस्कुर्वती । मारारेर्गुहमेधिनी मनसिजं रक्षत्यपाङ्गोटजे सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 41॥ बन्धच्छेदविचक्षणा पशुजनस्तोमातिदूराद्भुतं या रक्षत्यगराजशेखरसुताप्याम्नायसूत्रैर्दृढम् । बद्ध्वा देवपशून् सदा पशुपतेः संसर्गदोषेण हा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 42॥ धारा देशिकदिव्यदृष्टिमधुनो मारारिनेत्रामृतं धारा दुर्मतदारुदारिपरशोस्तारावलिर्योगिनाम् । तीरं मन्त्रमहोदधेः कविगिरां पूरः सुखाम्भोनिधेः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 43॥ कामाक्षीति वदन्ति केचन बुधाः कामेश्वरीत्यद्भुतं रामास्तोमशिरोमणीति मदनारातेर्दृशोः पारणा । सीमा भूमसुखस्य चिन्मयकला शृङ्गारमूर्तिश्च या सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 44॥ मुग्धस्निग्धकटाक्षमित्रतनया यस्याः सदानन्दिनी मन्दस्मेरपयोनिधिं निजपतिं सङ्गम्य वाणीश्रियः । संसूय प्रददात्ययाचिततत्या भक्तेभ्य एवादरात् सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 45॥ औन्नत्यं मुहुरेति चित्रममरश्रेणीषु यद्योगतो दक्षद्वेष्यपि भिक्षुकोऽपि विषमाक्षोऽप्युक्षयानोऽपि वा । अज्ञातान्वयसम्भवोऽपि निगमातीतोऽपि लुब्धस्तथा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 46॥ या लोकैकसुमङ्गला स्मरकला नीलाम्बुदश्यामला डोला शङ्करलोचनद्वयशिशोर्मालाष्टसिद्धिश्रियाम् । कालातीतकला कलानिधिकलोत्तंसातुला निर्मला सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 47॥ अस्तं या नलिनेक्षणेन नयति क्षोभातपं योगिनां स्वानन्दामृतचन्द्रिकां करुणया नित्यं तनोत्यद्भुतम् । वर्षत्याननपङ्कजे सुकवितापीयूषधाराः कवेः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 48॥ या विद्युत्कमलेषु तिष्ठति परा तापिञ्छगुच्छच्छवि\- श्चितं प्राणभृतां दृशोः सुखकरी भीमप्रकाशिन्यलम् । ज्योतिः शीतलभूभृतस्त्रिभुवनक्षेमप्रवाहप्रदा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 49॥ या काचिद्धरिणी मरालगमना चिद्व्योमसञ्चारिणी ह्रीङ्कारस्वनसन्ततेः परवशा हृद्यानवद्या दृशाम् । अस्त्रैव्यार्धवरं पिनाकिनमहो संमोहयन्त्यन्वहं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 50॥ धेनुर्या परमात्मनः पशुपतेः सर्वज्ञतादोहिनी चित्रं षण्मुखवक्रतुण्डजननी प्रालेयशैलात्मजा । निर्निद्रामलपुण्डरीकनयना शुभ्रांशुचूडामणिः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 51॥ यां दण्डं वरविद्रुमात्मकमतिश्लक्षणं सुसूक्ष्मं ध्रुवं गाढं निर्विषयाः पुराणपुरुषा आलम्ब्य गच्छन्त्यहो । तीर्त्वा दुस्तरजन्मपङ्कनिबिडं मायामहीमण्डलं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 52॥ या कुम्भोद्भव एव मन्मथरिपोर्धैर्याम्बुधेः प्राशने प्रारब्धात्मकविन्ध्यभूधरगतिध्वंसे तथा धीमताम् । आचार्यः शिवबोधने निजपतेरानङ्गदीक्षाक्रमे सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 53॥ या क्षीराब्धिसहोदरस्मितरुचा कम्बुं तिरस्कुर्वती कामारेर्हृदयं विशुद्धमपि संमुग्धं करोत्यन्वहम् । आश्चर्यां नमतां धुनोति तिमिरं स्वाज्ञानरूपं परं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 54॥ यस्या हासमरालिकामृदुगतिः श्रीकामजेत्रे मुदा विद्यां बोधयितुं परां वितनुतेऽपाङ्गार्कजातोर्मिषु । स्थित्वा श्रौतपथस्थकुण्डलयुगेनालोचनासन्ततं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 55॥ यस्या वीक्षणशक्रमेचकमणीसाम्राज्यसिंहासनं श्रित्वा पुष्पशरप्रभुर्विजयते त्र्यक्षस्य पार्श्वेऽद्भुतम् । पीयूषार्णवफेनजेतृसहितश्रीचामरासेवितः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 56॥ नीहाराद्रियशोऽभिवर्धनपरे कुञ्जे कटाक्षात्मके यस्याः क्रीडति नीलकण्ठविमलप्रज्ञामयूरार्भकः । पश्यन् नित्यसुगन्धिकुन्तलमयीं कादम्बिनीं सन्ततं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 57॥ या हासार्जुनभूभृता सुखयति द्राग् भीमचित्तं परं धर्मं पालयति प्रवेशयति वैवर्णेऽनुकूलां गतिम् । मालिन्यं नयतेतरां ध्रुवमहो तद्धार्तराष्ट्रं कुलं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 58॥ या मुक्ताफलमद्भुतं गिरिभवं श्यामं प्रकाशास्पदं सत्सूत्रं सकलार्थदं शशिकलाचूडं त्रिणेत्रं चरम् । निर्दोषम्भवकौतुकप्रदमनाद्यन्तं परं निस्तुलं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 59॥ या वापी भुवनप्रदा रसमयी तृष्णार्दितानां परं निष्पाशाभिगताभिमानममतापाशाभिलाषान्विता । सत्पात्रे फलदायिनी स्मृतिमतां तापत्रयध्वंसिनी सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 60॥ शृङ्गाराम्बुधवीचिविभ्रमवती शृङ्गारबीजानिल\- व्यालोला कुमुदप्रियध्वजपटी प्रत्यक्चरी पार्वती । द्रोणी या विषमेक्षणानुसरणी चित्रं सदा राजते सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 61॥ यस्या नीरदभाः कटाक्षयदुपः कर्णानुवृत्तोऽद्भुतं दीव्यत्कुण्डलहासचक्रजलजश्लिष्टः कृपानीरदः । स्थानोर्गोकुलमन्वहं नयति तद्वक्षोजशैलान्तरं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 62॥ या चित्रं महतीं महागुणवतीमप्यश्रितं सन्ततं काठिन्यं न विमुञ्चति स्तनयुगं मान्द्यं गतिः कुन्तलाः । कौटिल्यं नयनाम्बुजं चपलतां बिम्बाधरो रागितां सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 63॥ या मन्दस्मितकौमुदीं वितनुते नित्योदिते सर्वत\- स्ताटङ्कात्मनि भास्करे स्वयमहो कालाम्बुदश्यामला । बिम्बोष्ठद्युतिसन्ध्यया द्विजगणे श्रीशाम्भवे रागितां सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 64॥ जारे मारकिरातजीवनकरे चित्रं कटाक्षात्मके यस्याः कुण्डलरश्मिवेणुकलिते लग्ना सुखं राजते । कामारेर्मतिशारिका श्रुतिशिरोद्यानान्तरोल्लासिनी सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 65॥ नित्यं सोमकलाधरोऽध्वरपतिर्व्याघ्राजिनालङ्कृत\- स्ताटङ्कद्युतिवह्निवीक्षणशिखाधूमातिलोलेक्षणः । यस्या हासपयोनिधाववभृथव्याजेन मज्जत्यहो सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 66॥ यस्याः कापि दयात्मिका प्रतिदिनं शैलूषबालाद्भुतं नीरागालयकालवर्जितवती निर्मूर्च्छना कामना । निर्लज्जैव दिगम्बरा नटति हा संमोहशान्त्यै नृणां सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 67॥ माङ्गल्यं हरिनीलकान्तिसुगुणं श्लाध्यं सुरस्त्रीजनै\- र्यस्या मञ्जुलवीक्षणं स्मरहाराजस्य देव्या रतेः । ओष्ठशीर्वरकुङ्कुमं स्मितमहो स्रङ्माधवी शाश्वती सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 68॥ चित्रं कापि सुधा शिवेतरसुरालभ्या हिमाद्र्युद्भवा द्रुह्यन्ती कुरुविन्दमात्मरुचिभिर्दोषाकरोत्तंसिनी । आस्ते या मदनज्वरं शशिभृतः सन्धुक्षयन्त्यन्वहं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 69॥ अर्धं राज्यमनन्यसाध्यमखिलैश्चर्यप्रदं शूलिनः शुद्धं मूर्तिमयं ययातिविनयैः प्राप्तं तदन्यत् पुनः । व्याप्तुं वाञ्छति गारुडोपलवपुः कान्त्या महत्या परं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 70॥ अर्धं सोमकलाधरी शशिकलाचूडस्य या त्र्यम्बक\- स्त्र्यक्षाया अथवा सनातनतनू जायापती शाश्वतौ । एकं वेत्यवधारितुं मुनिवरा अद्याप्यलं नाद्भुतं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 71॥ दारिद्र्यास्तधराधरोऽपि परमं भद्रोदयोऽत्यद्भुतं पापारण्यदवानलोऽपि नमतां कारुण्यधाराधरः । या दुह्खाम्बुदमालिकापवनराण्नैश्चल्यरूपास्ति वै सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 72॥ श्रौतं मार्गमतीत्य गच्छति मुदा कापालिकं दृक् परं मध्यः शून्यमतं गतोऽतिविमले द्वन्द्वे कुचौ द्वैतिनौ । सौरे कुण्डलयुग्ममात्मरुचिभिर्यस्याः कृपा शाम्भवे सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 73॥ वल्ली कापि शिवाङ्कणे लसति या मन्दस्मितैः पुष्पिता ताम्बूलेन सुगन्धिता सुफलिता वक्षोरुहाभ्यां परम् । कान्त्या पल्लविता कचैर्भ्रमरिता दृग्भ्यां परं पत्रिता सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 74॥ यस्या वीक्षणदेशिकः श्रुतिगतिस्तेजोमयः सर्ववित् सन्तुष्टो जितकामशत्रुरणिमाद्यष्टाभिराराधिता । सच्चित्सौख्यरतः शिवं नटमपि क्षिप्रं करोत्यद्भुतं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 75॥ यस्याश्चारुकपोलदर्पणतले दृष्ट्वा कपर्दी रुषा भीतो जह्नुसुतां मृदुस्मितमयीं सङ्केतमित्थं व्यधात् । मुग्धे गच्छ निजस्थलं द्रुततर्ं जागर्ति दृष्टिर्यतः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 76॥ शृङ्गारैकरसं वसन्तसुहृदं कन्दर्पदर्पप्रदं चित्रं कोकनदप्रबोधनकरं चन्द्रोदयं श्रीकरम् । यस्या हासमयं चिरमप्यास्ते पुराणः शिवः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 77॥ या काचित् पिककामिनी श्रुतिगतिः सप्तस्वरालापिनी नित्यं माधवबोधिनी त्रिभुवने निष्पक्षपाता सुखम् । चित्रं चूतनवप्रसूनविशिखद्वेष्याश्रये राजते सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 78॥ यस्या वीक्षणमान्त्रिकः सुकृतिनामग्रेसरः शङ्करी\- मन्त्राम्भोनिधिपारगः स्मितविभूत्योच्चालयन् सर्वदा । द्वेषं शङ्करकर्तृकं सुमशरे विभ्राजते शाश्वतः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 79॥ यस्या दृग्रमणीमणिर्विवदते कामारिसल्लापने स्वाधीनप्रियया मृदुस्मितशरीरिण्या परं गङ्गया । आद्याहंश्रुतिमूलगाधरभवा त्वं स्वीकृतेति ध्रुवं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 80॥ या काचिद् भुजगी सदा सरलगा पीयूषदायिन्यहो पद्मारण्यविहारिणी श्रुतिमती तेजस्तनूर्निर्भया । जन्माब्धिप्लववर्धिनी वशयति श्रीनीलकण्ठं दृशा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 81॥ आस्याम्भोजभवा पतिं निजमनाद्यन्तं कटाक्षात्मकं पृच्छन्तीति पयोनिधेः स्मितमयान्मज्जन्म किं वाम्बुजात् । यस्या निःस्मरसम्पदं सुधनिकं कर्तुं शिवं काङ्क्षते सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 82॥ यस्याः पाणिपरिग्रहे मृदुतनोर्हेमाद्रिधन्वा शिवः पादान्यासविधौ दृषद्यपि सुरस्त्रीणां पुरो लज्जितः । मन्दाक्षं गतवाननङ्गकलिकां यां वीक्षितुं नाद्भुतं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 83॥ यस्याः पादकेशशयश्रियमहो श्रुत्वानिलादन्वहं गाङ्गान्यम्बुरुहाणि हन्त कतिचित् प्राप्तुं परां तां द्रुतम् । पीत्वा क्षीरलवं तपन्ति तपनं पश्यन्ति मज्जन्त्यलं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 84॥ नित्यं सन्धिमपेक्षते सुचरिता दूती कटाक्षात्मिका राजस्याधररामयापि न तया गर्भे वहन्त्यामृतम् । कामारे रतिसात्त्विकद्विजमणेर्मोदाय सुश्रेयसे सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 85॥ पक्षे शैवमनोमहीभृति मनोजाग्निं ध्रुवं साधयन् यस्या मञ्जुकटाक्षधूमशिशुना श्रौतेन सद्धेतुना । ओष्ठद्वन्द्वसभान्तरे स्मितमयो नैयायिको भासते सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 86॥ या पद्मं हिमशैलजं मरतकं भासा भृशं भर्त्सयत् कन्दर्पस्य ज्येन्दिराजनिगृहं निर्हेतुकोत्फुल्लनम् । स्थाणोर्लोचनभृङ्गसम्भ्रमकरं शीतांशुलेखाङ्कितं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 87॥ यस्या मन्दगतिः परं शुभगतिः कामस्य कामद्रुहः कामोद्रेकगतिश्चिरं भजनकृद्धंसाङ्गनासन्ततेः । कामं दत्तगतिः सदा विजयते हंसात्मिका योगिनां सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 88॥ निःस्नेहापि शिवातिरागकलिता या दीपिका काप्यहो झञ्झामारुतभीतिदापि चपला निष्कल्मषा साञ्जना । त्रैलोक्येऽपि विराजते श्रितवती श्रीशङ्कराङ्कं ध्रुवं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 89॥ निर्यत्नैव महासती सुचरिता या शैलराजात्मजा नाथं लोकविलक्षणं प्रहृतवत्यद्यापि सेवाजने । गाण्डीवेन वराश्मभिश्च मुसलेनोपानहा वर्तते सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 90॥ यस्याः पादकिसालयप्रभुवरं याचन्त्यजस्रं परं कस्तूर्यः सुरयोषितां तिलकिताः सद्वासनां रागिताम् । बिम्बोष्ठं मृदुतां श्रियं च युगपद्धस्ताः प्रवालप्रियाः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 91॥ यस्याः पादसहस्ररश्मिचरलं कामारिचित्तात्मकं हैमं भ्रामयति प्रणाशयति सन्तापं सतामङ्कुरम् । प्रज्ञानात्मकमद्भुतं शिशिरयत्यक्षीण्यलं पश्यतां सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 92॥ चित्रं या कुरुते मनोऽपि यमिनां बद्धं महायत्नतो मुक्तं शोणपदारविन्दयुगले नीरागिणं रागिणम् । मञ्जीरस्वनमन्मथस्मितरवैः संमोहनं शूलिनः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 93॥ पादाम्भोजरजो रजांसि हरति प्रौढानि यस्या नृणां सत्त्वं वर्धयति प्रदर्शयति सन्मार्गं सुराणामपि । जन्मव्याधिमृतिप्रवाहमतुलं संरोधयत्यद्भुतं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 94॥ नाहं विश्वमिदं चराचरमयं मायाविलासास्पदं दृश्यत्वादिति शोधयन्ति सुधियः सर्वं यया प्रज्ञया । आत्मैवायमिदं वदन्ति पुनस्तूष्णीम्भवन्तः स्थिताः सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 95॥ राहुं निन्दति चन्द्रचूडचिकुरैस्ताटङ्ककान्त्या रविं वक्त्राब्जेन विधुं गुरुं नतगिरा सौग्यं दृशा भद्रया । गत्या मन्दमहो कुजं तनुरुचा नासाग्रमण्या कविं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 96॥ निःश्रेणी कृतिनां परामृतफलप्राप्तौ प्रवालद्युति\- र्या नीलाञ्जनमक्षरात्मकनिधेः सन्दर्शने श्रीमताम् । नित्यानन्दरसा परोक्षकरणे श्रीदेशिकश्रीकृपा सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 97॥ या कुण्ठीकुरुते निजस्तुतिविधौ गर्वात् प्रवृत्तां गिरं वेदानामपि गीष्पतेरपि महाभाष्यार्थविज्ञानिनः । दत्ते वाग्भववैभवामृतझरीं मूकाज्ञयोर्वाग्मितां सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 98॥ आद्यामम्बुरुहेक्षणामनुपमामापीनतुङ्गस्तनी\- मार्यामागमसारमूर्तिमरुणामानन्दचन्द्राननाम् । साध्वीं सत्कविवाग्झरीं समरसानन्दामृतस्यन्दिनीं सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ 99॥ गुरुचरणसरोजं गुप्तगङ्गातरङ्ग\- स्तिमितममितशुक्लज्योतिषां ज्योतिरेकम् । निरुपममकरन्दस्पन्दमानन्दकन्दं निधनजननहीनो निर्मलोऽहं निषेवे ॥ 100॥ शार्दूलवृत्तमपि साधु भवत्यहो तत् सारस्वतं समरसामृतलोचनानाम् । सद्यो जयत्यघरिपुं श्रुतिमार्गयोगात् त्यागेशसान्द्रकरुणाद्भुतमेव भद्रम् ॥ 101॥ इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितं संविच्छतकं सम्पूर्णम् । ## Encoded and proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}