% Text title : reNukAstotram from stotrasamuccaya Aithal 1969 % File name : reNukAstotram.itx % Category : devii, reNukA, stotra, devI % Location : doc\_devii % Author : Vishnudas % Transliterated by : Sridhar Seshagiri sridhar.seshagiri at gmail.com, Kaushal S. Kaloo kaushalskaloo at gmail.com % Proofread by : Sridhar Seshagiri sridhar.seshagiri at gmail.com % Description-comments : reNukAstotram from stotrasamuccaya Aithal 1969 % Latest update : June 22, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Hymn to Goddess Renuka ..}## \itxtitle{.. reNukAstotram ..}##\endtitles ## श्रीगणेशाय नमः । पाकामृतांशुमकुटाभरणा भवानी शोकापहा नतजनस्य शुभाखिलाङ्गी । कोकाकृतिस्तनभरा कुशलानि नित्यं मूकाम्बिका मम तनोतु मुनीन्द्रवन्द्या ॥ श्लोकस्याद्यन्तयोर्वाग्भवमुच्चार्य पठेदिति सम्प्रदायः ॥ OM ॥ कालाग्न्यादि शिवावसानमखिलं ते गुल्फदघ्नं शिवे मूर्तिं कीर्तयितुं न कस्य रसना लज्जाम्बुधौ मज्जति । तस्मात् त्वच्चरणैकदेशनखरज्योतिःस्फुलिङ्गा इव स्फूर्जन्ति प्रभविष्णवश्च सततं ते पद्मनाभादयः ॥ 1॥ कल्पः कोऽपि स शाम्भवो विजयते मातस्त्वया कल्पितो यत्रानल्पविकल्पजालविमुखः कश्चिद्विपश्चित् परः । सा त्वं सत्त्ववतामपीह सुलभा नैवासि किं स्तूयसे स्वच्छन्दं शिशवो यथा तव पुनः क्रीडन्ति वेदा इमे ॥ 2॥ लीलाचामरधारिणीसहचरीगत्या महासिद्धयो नूनं वञ्चयितुं स्फुरन्ति भवतीकारुण्यशून्यं जनम् । अम्ब त्वन्नयनाञ्चलं करुणया यस्मिन् परिक्रीडते तस्य द्वारि निवारितोऽपि कुरुते सेवां सुराणां गणः ॥ 3॥ आ पातालतलात् फणीश्वरशिरोरत्नांशुनीराजिता\- दा सर्वज्ञनिकेतनादपि शिखायौतांशुधौताङ्कणात् । एकच्छत्रमवाप्य वैभवमहो दीव्यन्ति ते सन्ततं ये सन्ध्याचलनिश्चलं तव पदं ध्यायन्ति गायन्ति च ॥ 4॥ ये त्वामम्ब पलाशबिल्वकुसुमैरुल्लासिभिर्मल्लिका\- पुष्पैर्वा वनमल्लिकाविरचितैरुद्दामभिर्दामभिः । मुग्धोन्मीलितमालतीभिरभितः सम्पूजयन्त्यादरात् तेषामुद्धृतसौरभा प्रतिदिनं व्याजृम्भते भारती ॥ 5॥ त्वां सह्याचलमौलिसुस्थितपदां श्री\-एकवीराम्बिके ये लिम्पन्ति सचन्द्रचन्दनरसैस्तेषां सुधास्राविणी । वाणीविस्मयवर्ण्यमानगिरिशव्यालोलगङ्गाजल\- स्वच्छन्दोर्मिपरम्पराविजयिनी वाणी नरीनृत्यति ॥ 6॥ ये त्वां ब्राह्ममुहूर्तनिर्मलधियस्त्वाधारतश्चिन्तय\- न्त्यूर्ध्वं मूर्ध्नि सरोरुहेऽतिधवले पीयूषधारावृते । ते मृत्युं सहसा विजित्य रचयन्त्युच्चैर्गतिं नित्यशः प्रत्यादिष्टपुरःसुधाकरसुधाहम्भावसम्भाविताः ॥ 7॥ यस्त्वां पश्यति तस्य नश्यति महापापान्धकारः क्षणात् किं चार्धादपरे पुराणपुरुषप्राणप्रिये पार्वति । मूर्ध्नस्तस्य ततो भवेत् कृतधियः श्री\-एकवीराम्बिके दृश्यन्ते न मनागपीह यदियं प्रत्यक्षमुद्योतसे ॥ 8॥ किं योगेन किमर्चनेन किमथ ज्ञानेन किं कर्मणा किं ध्यानेन किमिज्यया किमथवा दानेन किं दीक्षया । दृश्यन्ते यदि सह्यशैलशिखरश्रीगर्विताः सर्वदा मातः पार्वति रेणुके तव पदाम्भोजप्रभाविभ्रमाः ॥ 9॥ हे सह्याचलनित्यकेलिरसिके कर्पूरकस्तूरिका\- विन्यस्तागरुकुङ्कुमैर्मलयजैस्त्वं चर्चिताभ्यर्चिता । ते दीव्यन्ति सुरेन्द्रमुख्यविबुधश्रेणीकिरीटस्फुर\- न्माणिक्यप्रतिबिम्बितारुणपदस्थाः सम्प्रदाः सम्पदाम् ॥ 10॥ हे सह्याद्रिविनिद्रलिङ्गवपुषि श्री\-एकवीराम्बिके त्वां कृष्णागरुगुग्गुलुप्रभृतिभिर्ये धूपयन्त्यादरात् । ते कैलासनिवासिनीभिरभितः सञ्चारितैश्चारुभि\- र्लीलाचामरमारुतैश्चिरतरं नन्दन्ति रुद्रा इव ॥ 11॥ मातः शाम्भवि जृम्भितामृतशिलालिङ्गात्मिके रेणुके त्वां सह्याद्रिशिरोविहारसुलभां नीराजयन्त्यादरात् । ते वृन्दारकवृन्दवन्दितपदाश्चन्द्रार्कचूडामणि\- ज्योतिर्मेदुरमन्दिराङ्कणभुवो भूतिं लभन्तेऽद्भुताम् ॥ 12॥ दूरादङ्गणरङ्गसङ्गतरजोराजीविराजद्वपु\- स्तुभ्यं यः प्रणिपत्तिमम्ब कुरुते कश्चित् कदाचित् क्वचित् । सम्प्राप्य श्रियमिन्दुसुन्दरयशःसन्दोहनिष्यन्दिनी\- मन्ते निर्विषयं स्वयं प्रविशति श्रीशाम्भवं वैभवम् ॥ 13॥ त्वामुद्दिश्य कदापि कोऽपि किमपि क्वापि प्रपद्यन् नरो भक्त्यावेशवशीकृतो जपति वा यो यज्जुहोत्यादरात् । तत् तस्याक्षयमेव देवि भवति स्वर्गापवर्गप्रदं त्वन्नामस्मरणं गतो विजयते सर्वोऽपि शर्वो जनः ॥ 14॥ मातस्त्वच्चरणेन यास्यति चिरं रुद्रोऽपि भद्राशय\- श्चूडाचन्द्रकलामरीचिनिचयैराचान्तरत्नासनैः । तत्त्वानामुपरि स्थितो विजयते वामादिभिर्नामभिः श्रीकामेश्वरि दक्षपुत्रि गिरिजे त्वं रेणुके रक्ष माम् ॥ 15॥ मातर्भैरवि भर्गपत्नि गिरिजे गायत्रि गोत्रात्मिके दुर्गे गौरि सरस्वति त्रिणयने श्रीसिद्धलक्ष्मी धृते । नित्ये मृत्युविकारहारिणि शिवे श्री\-एकवीराम्बिके सोऽहं ते शरणागतः करुणया त्वं रेणुके रक्ष माम् ॥ 16॥ इति श्रीरेणुकास्तोत्रं समाप्तः ॥ पाकामृतांशुमकुटाभरणा भवानी शोकापहा नतजनस्य शुभाखिलाङ्गी । कोकाकृतिस्तनभरा कुशलानि नित्यं मूकाम्बिका मम तनोतु मुनीन्द्रवन्द्या ॥ श्लोकस्याद्यन्तयोर्वाग्भवमुच्चार्य पठेदिति सम्प्रदायः ॥ AUM॥ ## Encoded and proofread by Sridhar Seshagiri sridhar.seshagiri at gmail.com Reencoded independently by Kaushal S. Kaloo kaushalskaloo at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}