% Text title : brahmeshasheShaadikRitaM shriiraadhaastotraM % File name : raadhaabrahmashesha.itx % Category : devii, radha, stotra % Location : doc\_devii % Author : brahma, shiva, ananta % Transliterated by : Daniel Mohanpersad (danielmohanpersad98 at msn.com) % Proofread by : Daniel Mohanpersad (daneilmohanpersad98 at msn.com) % Source : brahmavaivartapuraaNa % Latest update : August 10, 2002 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. brahmeshasheShAdikRitaM shrIrAdhAstotraM ..}## \itxtitle{.. shrIrAdhAstotraM brahmeshasheShAdikR^itam ..}##\endtitles ## || atha brahmeshasheShAdikR^itam shrIrAdhAstotram || ShaShTivarShasahasrANi divyAni parameshvari | puShkare cha tapastaptaM puNyakShetre cha bhArate || 1 || tvatpAdapadmamadhuramadhulubdhena chetasA | madhuvratena lobhena preritena mayA sati || 2 || tathApi na mayA labdhaM tvadpAdapadamIpsitam | na dR^iShTamapi svapne.api jAtA vAgasharIriNI || 3 || vArAhe bhArate varShe puNye vR^indAvane vane | siddhAshrame gaNeshasya pAdapadmaM cha drakShyasi || 4 || rAdhAmAdhavayordAsyaM kuto viShayiNastava | nivartasva mahAbhAga parametat sudurlabham || 5 || iti shrutvA nivR^itto.ahaM kuto viShayiNastava | nivartasva mahAbhAga parametat sudurlabham || 6 || shrImahAdeva uvAcha | padmaiH padmArchitaM pAdapadmaM yasya sudurlabham | dhyAyante dhyAnaniShTAshcha shashvad brahmAdayaH surAH || 7 || munayo manavashcaiva siddhAH santashcha yoginaH | draShTuM naiva kShamAH svapne bhavatI tasya vakShasi || 8 || anata uvAcha | vedAshcha vedamAtA cha purANAni cha suvrate | ahaM sarasvatI santaH stotuM nAlaM cha santatam || 9 || asmAkaM stavane yasya bhrabha~Ngashcha sudurlabhabhaH | tavaiva bhartsane bhItashchAvayorantaraM hariH || 10 || || iti shrIbrahmavaivarte brahmeshasheShAdikR^itaM shrIrAdhAstotraM sampUrNam || ##\medskip\hrule\medskip Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}