% Text title : brahmaNakRitaM shriiraadhaastotram brahmaNakRitaM % File name : raadhaabrahma.itx % Category : devii, rAdhA, stotra, devI % Location : doc\_devii % Author : brahma % Transliterated by : Daniel Mohanpersad danielmohanpersad98 at msn.com % Proofread by : Daniel Mohanpersad danielmohanpersad98 at msn.com % Source : brahmavaivarta puraaNa % Latest update : August 15, 2002 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shriradhastotram Brahmanakritam ..}## \itxtitle{.. shrIrAdhAstotraM brahmadevakR^itam ..}##\endtitles ## ब्रह्मोवाच । हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥ 1॥ सुदुर्लभं च सर्वेषां भारते च विशेषतः । षष्टिवर्षसहस्राणि तपस्तप्तं पुरा मया ॥ 2॥ भास्करे पुष्करे तिर्थे कृष्णस्य परमात्मनः । आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥ 3॥ वरंवृणीष्वेत्युक्ते च स्वाभिष्टं च वृतं मुदा । राधिकाचरणाम्होजं सर्वेषामपि दुर्लभम् ॥ 4॥ हे गुणातित मे स्न्हीघ्रमधुनैव प्रदर्शय । मयेत्युक्तो हरिरयमुवाच मां तपस्विनम् ॥ 5॥ दर्शायिष्याम्मि काले च वत्सेदानीं क्समेति च । न हीश्वराज्ञा विफला तेन दृष्टं पदाम्बुजम् ॥ 6॥ सर्वेषां वाञ्चितं मातर्गोलोके भारतेऽधुना । सर्वा देव्यः प्रकृत्यंशा जन्याः प्राकृतिका ध्रुवम् ॥ 7॥ त्वं कृष्णाङ्गार्धसम्भूता तुल्या कृष्णेन सर्वतः । श्रीकृष्णस्त्वमयं राधा वा हरीः स्वयम् ॥ 8॥ न हि वेदेषु मे दृष्ट इति केन निरूपितम् । ब्रह्माण्डाद् बहिरूर्ध्वं च गोलोकोऽस्ति यथाम्बिके ॥ 9॥ वैकुण्ठशचाप्यजन्यश्च त्वमजन्या तथाम्बिके । यथा समस्तब्रह्माण्डे श्रीकृष्णांशांश जीविनः ॥ 10॥ तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता । पुरुषाश्च हरेरंशास्वदंशा निखिलाः स्त्रियः ॥ 11॥ आत्मनो देहरूपा त्वमस्याधारस्वमेव हि । अस्या नु प्राणैस्त्वं मातस्वत्प्राणैरयमीश्वरः ॥ 12॥ किमहो निर्मितः केन हेतुना शिल्पकारिणा । नित्योऽयं च यथा कृष्णस्त्वं च नित्या तथाम्बिके ॥ 13॥ अस्यांशा त्वं त्वदंशो वाप्ययं केन निरूपितः । अहं विधाता जगतां वेदानां जनकः स्वयम् ॥ 14॥ तं पठित्वा गुरुमुखाद् भवन्त्येव बुधा जनाः । गुणानां वा स्तवानां ते शतांशं वक्तुमक्षमः ॥ 15॥ वेदो वा पण्डितो वान्यः को वा त्वां स्तोतुमीश्वरः । स्तवानां जनकं ज्ञानं बुद्धिर्ज्ञानाम्बिका सदा ॥ 16॥ त्वं बुद्धेर्जननी मातः को वा त्वां स्तोतुमीश्वरः । यद्वस्तु दृष्टं सर्वेषां तद्विवक्तुं बुधः क्समः ॥ 17॥ यददृष्टाश्रुतं वस्तु तन्निर्वक्तुं च कः क्षमः । अहं महेशोऽनन्तश्च स्तोतुं त्वां कोऽपि न क्षमः ॥ 18॥ सरस्वती च वेदाश्च क्समः कः स्तोतुमीश्वरि । यथागमं यथोक्तं च न मां निन्दितुमर्हसि ॥ 19॥ ईस्वराणामीस्वरस्य योग्यायोग्ये समा कृपा जनस्य । प्रतिपाल्यस्य क्षणे दोषः क्षणे गुणः ॥20॥ जननी जनको यो वा सर्वं क्समति स्नेहतः । इत्युक्त्वा जगतां धाता तथौ च पुरतस्तयोः ॥ 21॥ प्रणम्य चरणाम्भोजं sarvesHAM वन्द्यमीप्सितम् । ब्रह्मणा च कृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः । राधामाधवयोः पादे भक्तिं दास्यं लभेद् ध्रुवम् ॥ 22॥ कर्मनिर्मूलनं कृत्वा मृत्युं जित्वा सुदुर्जयम् । विलङ्घ्य सर्वलोकाश्च याति गोलोकमुत्तमम् ॥ 23॥ ॥ इति श्रीब्रह्मवैवर्ते ब्रह्मण कृतं श्रीराधास्तोत्रं सम्पुर्णं॥ ##\medskip\hrule\medskip Encoded by Daniel Mohanpersad danielmohanpersad98@msn.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}