राधासहस्रनामावलिः २

राधासहस्रनामावलिः २

ॐ श्रीराधायै नमः । राधिकायै । राधाकृष्णशिवादिभिराध्यायै । गोपिकायै । गोपराज्ञ्यै । गोपानन्दविधायिन्यै । गोपपूज्यायै । गोपहृष्टायै । गोपगोपीभिरावृतायै । गोपाह्लादकर्यै । गोप्यै । गोपायै । गोपशिवङ्कर्यै । सुन्दर्यै । सुन्दराकारायै । सुन्दरोत्तमवन्दितायै । सुन्दरानन्दसंहृष्टायै । सुन्दर्यै । बहुभाविन्यै । सौन्दर्यनिलयायै नमः । २० ॐ रामाभिरामायै नमः । बहुमानितायै । श्यामायै । श्यामप्रियायै । आश्यामायै । श्यामाभिवन्दितायै । नवायै । ललितायै । ललिताचारायै । ललिताचारशालिन्यै । कृष्णायै । कृष्णकृपाकर्त्र्यै । कृष्णानन्दपरायणायै । कृष्णप्रियायै । कृष्णपूज्यायै । कृष्णाकर्षणकारिण्यै । कृष्णाराध्यायै । कृष्णवन्द्यायै । कृत्स्नवर्त्मनि बुद्धिदायै । कृष्णपूजनसर्वस्वायै नमः । ४० ॐ कृष्णदर्शनतत्परायै नमः । श्रीकृष्णपदसर्वस्वायै । कृष्णकृष्णेतिवादिन्यै । श्रीकृष्णकान्तसक्तायै । कृष्णप्रेमविवर्द्धिन्यै । विशेषायै । विशेषज्ञायै । बल्लव्यै । वल्लभार्चितायै । बल्लवीनां च हार्दज्ञायै । बल्लवीनां सुखावहायै । रासमण्डलमध्यस्थायै । रासकेलिकलोत्सुकायै । श्रीकृष्णालिङ्गितभुजायै । रासक्रीडाभिनन्दिन्यै । वृषभानुसुतायै । राधायै । वृषभानुसुखप्रदायै । वृषभानुसुतादेव्यै । कीर्त्यानन्दप्रदायिन्यै नमः । ६० ॐ वृषभानुसुतायै तन्व्यै नमः । वृषभानोः कुलध्वजायै । सर्वागमप्रियायै । सर्वाचारतत्परमानसायै । प्रजासञ्जीवन्यै । जीवनौषध्यै । परमामृतायै । प्रजासेव्यायै । प्रजावन्द्यायै । व्रजमानुषमुक्तिदायै । सौदामिन्यै । दामप्रियायै । तपोयुक्तायै । तपोनिध्यै । तापसीगीतगुणकायै । तापसानां गतिप्रियायै । तपः कर्त्र्यै । तपोयुक्तायै । तपोमूर्त्यै । तपोमय्यै नमः । ८० ॐ तपसां सिद्धिदायै नमः । सिद्धायै । सिद्धाचारविचारिण्यै । सिद्धागमायै । सिद्धाख्यायै । सिद्धिदात्र्यै । सुखावहायै । सुखदायै । सुखसंहृष्टायै । सुखाकारायै । सुखालयायै । सखिभिः सेवितायै । सेव्यायै । सेवकानां शिवङ्कर्यै । सेविकासेवितपदायै । सेवकार्पितमानसायै । मनोवेगायै । मनोरूपायै । मनोगतिविडम्बिन्यै । मनसःप्रेरिकायै नमः । १०० ॐ मायायै नमः । मायामयविनाशिन्यै । मोक्षदायै । मोक्षमार्गज्ञायै । मोक्षमार्गप्रकाशिन्यै । मोक्षरूपायै । मोक्षगृहायै । मोक्षस्य कर्त्र्यै । जाह्नव्यै । जह्नुकन्यायै । जलावासायै । जलाधीशायै । जलप्रियायै । समुद्रगायै । विहङ्गायै । गङ्गायै । शिवशिरः स्थितायै । शिवरूपायै । शिवकर्यै । शिवहृद्यायै नमः । १२० ॐ शिवंवदायै नमः । शिवप्रियायै । शिवगत्यै । शिवमार्गरतिप्रदायै । शिवाचारप्रियायै । गुर्व्यै । गुप्त्यै । नृणाम् गुप्तगत्यै । गुप्तायै । गुप्ततरायै । गोप्यायै । गोप्यविद्भिः समर्चितायै । गुप्तालयायै । गुप्तरूपायै । गुप्तमार्गप्रवर्तिकायै । लक्ष्मीह्रीश्रीदयामूर्त्यै । तुष्ट्यै । पुष्ट्यै । स्तुत्यै । प्रभायै नमः । १४० ॐ क्षमायै नमः । मेधायै । सुधायै । विद्यायै । शुद्ध्यै । बुद्ध्यै । धृत्यै । गत्यै । प्रचण्डचण्डमुण्डघ्न्यै । रक्तबीजविनाशिन्यै । मथुरायै । द्वारकायै । काञ्च्यै । माहिष्मत्यै । कौशिक्यै । अयोध्याकर्णिकाकाशीवासिन्यै । कर्मवर्द्धिन्यै । शान्तायै । शान्तिकर्यै । पुष्टायै नमः । १६० ॐ शान्तविज्ञानदायिकायै नमः । शान्तिरूपायै । सदा साङ्गायै । साङ्गोपाङ्गगतिप्रियायै । मनोहरायै । मनोज्ञायै । मनोवृत्तिप्रकाशिन्यै । मनःकान्तिभ्रमकर्यै । भ्रामर्यै । भ्रमकारिकायै । जगद्भ्रमणधारायै । जगतो मुक्तिकारिण्यै । जगन्मात्रे । जगद्धात्र्यै । जगज्जीवनजीविकायै । जगन्मूर्त्यै । जगद्देहायै । जगतां जीवनौषध्यै । जगतां बुद्धिसन्दात्र्यै । जगतां बुद्धिहारिण्यै नमः । १८० ॐ मायायै नमः । मुद्रायै । महाविद्यायै । महायोगीश्वर्यै । मह्यै । योगयुक्तायै । योगविद्यायै । योगाङ्गायै । योगवल्लभायै । योगविद्येश्वर्यै । योग्यायै । युक्ताहारायै । सुखान्वितायै । योगैकसाध्यायै । योगाद्यायै । योगक्षेमप्रवाहिकायै । वृन्दावनप्रियायै । वृन्दायै । वृन्दावनविहारिण्यै । वृन्दावनकृतालास्यायै नमः । २०० ॐ वृन्दावनवरार्चितायै नमः । वृन्दावनस्थजन्तूनां सर्वतोभद्रकारिण्यै । वृन्दावनरसोत्कण्ठायै । वृन्दावनकृतालयायै । वृन्दावनप्रभावज्ञायै । वृन्दावनसुपूजितायै । वेणुवादरतायै । वेणुनादिन्यै । कलभाषिण्यै । वेष्णव्यै । विष्णुनिरतायै । विष्णुमायायै । वसुन्धरायै । वसुदायै । वसुकृद्रामायै । विष्णुवामाङ्गवासिन्यै । विष्णुभक्तैः सदासेव्यायै । विष्णुभक्तहितैषिण्यै । विष्णुविद्यायै । विष्णुरूपायै नमः । २२० ॐ विश्वज्ञायै नमः । विवेकिन्यै । विवेकदायिकायै । साध्व्यै । सम्यक्साधुजनार्चितायै । सम्यग्ज्ञानपरायै । सम्यक् सम्यग्विद्याविशारदायै । सारदायै । शारदायै । साध्यायै । शरत्पूर्णनिभाननायै । शराह्वयायै । सदाह्लादकारिण्यै । जयदायै । मतायै । मात्रे । मातामह्यै । मन्त्रायै । मूर्तिर्वन्द्यायै । पितामह्यै नमः । २४० ॐ अर्थैश्वर्यकर्यै नमः । प्रज्ञायै । ब्राह्म्यै । नारायण्यै । दयायै । पुण्यापुण्यविधानज्ञायै । पुण्यदेवद्विजार्चितायै । पुण्यमूर्त्यै । पुण्यदेहायै । पुण्यग्रामनिवासिन्यै । गोकुलस्य प्रियादेव्यै । गोकुले सर्वनर्मदायै । गोकुलाचारसर्वज्ञायै । गोकुलस्य सुखार्थिन्यै । गोकुलीयैः सदाध्येयायै । गोकुलाय गतिप्रदायै । गोकुलाचारविदुष्यै । गोकुलाचारवर्णिन्यै । सुरारिदमन्यै । दिव्यायै नमः । २६० ॐ सुरवृन्दविनाशिन्यै नमः । दुष्टदानवसंहर्त्र्यै । कंसचाणूरमर्दिन्यै । कुमार्यै । कुलजायै । कुन्त्यै । कुलस्त्र्यै । कुलपालिकायै । पाञ्चाल्यै । द्रौपद्यै । सीतायै । तारायै । शैब्यायै । रुक्मिण्यै । सत्यभामायै । सत्यायै । सत्यधर्मपरायणायै । बृहत्यै । स्थूलायै । सूक्ष्मायै नमः । २८० ॐ ह्रस्वायै नमः । दीर्घिकायै । यशोदायै । देवक्यै । चित्त्यै । अन्तःसंलग्नमानसायै । रोहिण्यै । कुब्जिकायै । गुर्व्यै । किशोर्यै । षोडशाब्दिकायै । चित्रिण्यै । चित्रभावज्ञायै । सदा चित्रकर्मकर्यै । विचित्राभरणायै । नन्दव्रजसौभाग्यवर्द्धिन्यै । नन्दस्तुतायै । नन्दप्रियायै । नन्दानन्दकर्यै । मह्यै नमः । ३०० ॐ नन्दादिगोपयै प्रणतायै नमः । नन्दस्मरप्रभावत्यै । यमुनाकृतसङ्क्रीडायै । यमुनारूपधारिण्यै । यमुनायां सदास्नातायै । यमुनारामकारिण्यै । गुणाढ्यायै । गुणदायै । गुण्यायै । त्रिगुणायै । गुणनिर्वृतायै । गुणान्वितायै । गुणमय्यै । गुणग्रामनिवासिन्यै । गोपस्त्रीभिः परिवृतायै । गोपकन्याविनोदिन्यै । गोपस्त्रीणां पराशक्त्यै । परमामृतवर्षिण्यै । परमानन्दसन्तुष्टायै । ब्रह्मानन्दमय्यै नमः । ३२० ॐ ईश्वर्यै नमः । ब्रह्मानन्दप्रियायै । ब्रह्मवादिन्यै । ब्राह्मणप्रियायै । सरस्वत्यै । त्रिवेण्यै । पुष्करायै । पुष्करालयायै । त्रयीमय्यै । स्मृतिमय्यै । वेदमार्गविभूषणायै । वेदमार्गरतायै । वेदवेद्यायै । विद्वत्सुपूजितायै । पुराणगीतगुणिकायै । पुराणव्रतशोभनायै । पुराणातिपुराणायै । अम्बायै । पुराणपरमार्थदायै । भूतायै नमः । ३४० ॐ भूतप्रियायै नमः । भूतग्रामपालनमानसायै । भूतवर्गधरायै । भूतपोषणव्रतपालिकायै । भूतानन्दकर्यै । भूतमात्रे । धात्र्यै । धृत्यै । क्रियायै । भूतप्राणप्रियायै । भूतरक्षिकायै । भूतदर्पहायै । शर्वाण्यै । सर्वदायै । सार्व्यै । सर्वमोहविधायिन्यै । सर्वसङ्कटसंहर्त्र्यै । सर्वसिद्धिसमन्वितायै । सर्वाधारायै । सर्वमय्यै नमः । ३६० ॐ सर्वरूपायै नमः । सदानवायै । सर्वशक्त्यै । परस्मै ज्योतिषे । सर्वशस्त्रप्रणाशिकायै । रागिण्यै । रागजनन्यै । रागभूम्यै । दृढव्रतायै । रागवश्यायै । वीतरागायै । सर्वरागानुरागिण्यै । धर्मदायै । धर्मधारायै । धनदायै । धान्यदायै । शुच्यै । भोगमुक्तिव्रताधारायै । भोगमुक्तिस्वरूपिण्यै । पावन्यै नमः । ३८० ॐ पावनगुणायै नमः । पामराणां पावन्यै । पावनश्राविण्यै । शश्वत्पावनश्रवणात्मिकायै । पार्वत्यै । पर्वतसुतायै । पर्वतेषु विहारिण्यै । श्रीकृष्णान्वेषणपरायै । कृष्णदर्शनलालसायै । तत्त्वात्मिकायै । तत्त्वभावायै । तत्त्वानां तत्त्ववर्धिन्यै । तत्त्वानुरागिण्यै । बालायै । तत्त्वाकर्षणकारिण्यै । तत्त्वोत्पत्तिविधानज्ञायै । तत्त्वानां नाशकारिण्यै । तत्त्वविद्भिः सदा ध्यातायै । तत्त्वविन्मोक्षदायिकायै । तत्त्वविद्विघ्नशमन्यै नमः । ४०० ॐ तत्त्वविद्याधिकारिकायै नमः । तत्त्ववित्प्रदसर्वस्वायै । तत्त्ववित्प्राणरक्षिकायै । शङ्खिन्यै । शङ्खहस्तायै । शङ्खनादकर्यै । प्रियायै । चक्रिण्यै । चक्रवृत्तिज्ञायै । दुष्टचक्रक्षयङ्कर्यै । शूलिन्यै । शूलहस्तायै । सदा भक्ताशूलकर्यै । गदनिगदसंहर्त्र्यै । अगदङ्कारजीविन्यै । सदाचाररतायै । साध्व्यै । सदाचारप्रकाशिन्यै । सदाचारायै । असदाचारदूरकर्त्र्यै नमः । ४२० ॐ सदार्तिहायै नमः । सदाचारविशेषायै । सदाचारप्रमाणिकायै । सङ्केतनिरतायै । लोलायै । सङ्केतसुसमाहितायै । सङ्केतस्वामिन्यै । श्यामायै । सङ्केतप्रीतिदायै । शुभायै । सुसङ्केतकृतक्रीडायै । सङ्केतकृतनिश्चयायै । रामायै । रामागतायै । रामप्रियायै । दुःखादिभञ्जिकायै । पद्मायै । पद्ममुख्यै । पद्मवासिन्यै । पद्मभूषणायै नमः । ४४० ॐ पद्मालयायै नमः । पद्महस्तायै । पद्माक्ष्यै । पद्मिन्यै । पुर्यै । पद्मवर्णायै । पद्मगर्भायै । पद्मानाम्न्यै । महानिध्यै । रुक्माङ्गपायै । रुक्मपर्णायै । रुक्मदात्र्यै । निर्भयायै । रुक्माधारायै । रुक्मरुक्मायै । रुक्मिण्यै । रुक्मप्रीतिदायै । कामिन्यै । कामभुवे । काम्यायै नमः । ४६० ॐ कमनीयायै नमः । कुटुम्बिन्यै । कमनीयस्वभावाढ्यायै । करुणाकारिण्यै । कुरवे । कामरूपायै । काम्यमानायै । कामदेवकृपाधरायै । कालकर्त्र्यै । कलायै । कल्यायै । कलिन्यै । कुलभामिन्यै । तुलस्यै । तुलायै । तन्द्रायै । तोतलायै । तारकायै । ध्वन्यै । तनुकायै नमः । ४८० ॐ तालवद्दीर्घायै नमः । तारिण्यै । तामस्यै । नवायै । रम्भायै । तिलोत्तमायै । रम्यायै । रमणीयायै । वसुन्धरायै । कोकिलायै । कलनिर्ह्रादायै । कलकण्ठ्यै । कलासुधायै । सुधापानमहानन्दायै । शुद्धाचारपरायणायै । सुधासमुद्रलहर्यै । सुधासिन्धुनिवासिन्यै । सुधामय्यै । सुधामूर्त्यै । सुधाकान्त्यै नमः । ५०० ॐ सुधाह्वयायै नमः । सुधीभिर्वन्दितायै । शुद्धायै । शुद्धाङ्ग्यै । शुद्धकर्मदायै । शुद्धमार्गरतायै । शुद्धकारिकायै । भक्तवत्सलायै । भक्तागमनसाकाङक्षै । भक्तकीर्तिविधायिन्यै । सुषुम्नायै । सुषामायै । परमायै सुषमायै । इडायै । महद्भ्ः ईड्यायै । सूर्यवाहायै । सुशर्मदायै । चन्द्रादित्यकलायै । ज्योतिषे । सूर्यचन्द्रसुकुण्डलायै नमः । ५२० ॐ सूर्यमण्डलमध्यस्थायै नमः । चन्द्रमण्डलमानितायै । सूर्याग्निधाम्न्यै । सर्वेषां धाम्न्यै । धात्र्यै । धरित्रिण्यै । लज्जायै । लज्जावत्यै । लज्जापूरिण्यै । क्लेशनाशिन्यै । नानारूपधरायै । नानाव्याधिनाशनतत्परायै । नानागमरहस्यज्ञायै । नानासाधनसाधिकायै । नानामन्त्रविधानज्ञायै । नानामन्त्रस्वरूपिण्यै । नानाभूषणभूषाङ्ग्यै । नानावस्त्वर्थगामिन्यै । नानानाट्यकलाभिज्ञायै । नानाश्लाघार्थज्ञापिकायै नमः । ५४० ॐ नानाकर्मकर्यै नमः । नानाकर्ममार्गविधायिकायै । तीर्थनाम्न्यै । भीतिहरायै । तीर्थश्रवणशोधितायै । तीर्थस्थितालङ्करणायै । तीर्थाश्रितसुखोन्मुख्यै । निरञ्जनायै । निरालम्बायै । निराधारायै । निराश्रयायै । निरीहायै । निःस्पृहायै । नार्यै । निर्द्वन्द्वायै । निरहङ्कृत्यै । निर्गुणायै । गुणसंयुक्तायै । निर्भ्रमायै । भ्रमवर्जितायै नमः । ५६० ॐ गरुडासनगामीयायै नमः । गारुड्यै । गरुडार्चितायै । गरुडस्कन्धसंस्थानायै । गरुडार्तिविनाशिन्यै । भावपूजकसर्वस्वायै । भावनिन्दकनाशिन्यै । भावानुगायै । भाव्यज्ञायै । भावाभावस्वरूपिण्यै । भूताभूतभविष्यादिज्ञानकर्त्र्यै । भवार्तिहायै । चार्वङ्ग्यै । चतुरायै । चित्यायै । चञ्चलायै । चञ्चरीध्वन्यै । चामुण्डायै । चारुचरणायै । चिरचारणमोदितायै नमः । ५८० ॐ वामन्यै नमः । वर्तुलमुख्यै । वृत्त्यै । वृत्तान्तसेवितायै । प्रकृत्तिकारिण्यै । प्राप्त्यै । प्राच्यै । प्राणाशुरक्षिण्यै । प्राणप्रतिष्ठायै । प्राकाम्यायै । परमाणुप्रमाणिकायै । परमायै । परमोत्कृष्टायै । परमाण्व्यै । पराशरायै । परभागवतैर्ध्यातायै । परभागवताभिधायै । श्रीभागवतहार्दिक्यायै । श्रीभागवतमानसायै । श्रीभागवतनिष्ठायै नमः । ६०० ॐ श्रीभागवतभावितायै नमः । श्रीभागवतसंविज्ज्ञायै । श्रीभागवतभाषितायै । सावित्र्यै । श्रीसचिद्रूपायै । सवितुःसुगतिप्रदायै । सवित्राराधितपदायै । सच्चिन्मण्डलमण्डितायै । कल्पान्तस्थापिन्यै । कल्पकल्पितायै । कल्पनाकुलायै । कल्पकल्पायुषः कल्पकर्यै । कल्पप्रभञ्जिकायै । मन्वन्तरप्रियायै । मन्व्यै । मन्वन्तरमनुप्रियायै । शतरूपायै । शतगुणायै । शताक्ष्यै । शकुन्तिन्यै नमः । ६२० ॐ सहस्राक्ष्यै नमः । दशशतभुजार्पितमहायुधायै । सहस्रशिरस्यै । मातासहस्रचरणैर्युतायै । सहस्रदलपद्मान्तर्बद्धपद्मासनार्चितायै । षट्कोणयन्त्रनिलयायै । षट्कोणस्थापितप्रभायै । त्रिकोणगृहमध्यस्थायै । त्रिकोणे पूजितायै । शुभायै । तुरीयायै । चत्वरातन्त्र्यै । तन्त्रीस्वरविडम्बिन्यै । तन्त्रगीतायै । तन्त्रसेव्यायै । तन्त्रोक्तायै । तान्त्रिक्यै । स्मृत्यै । तन्त्रविद्यायै । स्वतन्त्रायै नमः । ६४० ॐ परतन्त्रप्रियायै नमः । नद्यै । स्मृतिसंस्कारजनन्यै । संस्कृत्यै । पुरा संस्कृतायै । सन्ध्याध्यानरत्यै । शङ्कायै । सर्वेषु जन्तुषु शक्त्यै । सौम्यायै । सोमाननायै । नृणां सौम्यमार्गबुद्धिप्रदायै । सौम्यागमकर्यै । शुद्धायै । सौम्यवार्ताविधायिन्यै । सौम्यमूर्त्यै । सौम्यदेहायै । सौम्याचारविशेषिकायै । सौम्याराध्यायै । सौम्ययुक्तायै । सौम्यपूजकपुत्रिण्यै नमः । ६६० ॐ गुर्व्यै नमः । गुरुविधायै । गौर्यै । गोरोचनविभूषणायै । गुरुभक्तायै । गुरुकुलायै । गुरुज्ञानायै । गुरुस्पृहायै । गुरुतालविशेषज्ञायै । गुरुपूज्यायै । गुहालयायै । सामज्ञायै । सामगायै । सामविदितस्वार्थसाधनायै । शच्यै । सरस्वत्यै । दिव्यारुन्धत्यै । प्रमदोत्तमायै । जयदायै । जित्वरायै नमः । ६८० ॐ याम्यायै नमः । जयजाप्यायै । जपान्तिकायै । हविष्याहुतिभोक्त्र्यै । हविर्धान्यै । मुनिप्रियायै । होत्र्यै । होमक्रियायै । होमसन्तुष्टायै । होमवत्सलायै । यजुः प्रियायै । यजुर्मात्रे । यजुर्वेदप्रणालिकायै । यजुर्वेदाभिलाषायै । यजुर्वेदकृपाकर्यै । ऋचां सारार्थविदुष्यै । ऋग्यजुःसामगायन्यै । सामदानमितानन्दायै । सामगेयायै । सामगायै नमः । ७०० ॐ साम्ने नमः । सामप्रियायै । सिद्ध्यै । समाधिनिरतप्रियायै । समाधिशास्त्रश्रवणायै । समाध्यै । व्याधिनाशिन्यै । विजयायै । विश्वमात्रे । जयन्त्यै । वीरबाहुकायै । शत्रुघ्न्यै । शाम्बर्यै । क्षौहिण्यै सेनायै । दलहारिण्यै । मञ्जीरपदकायै । कण्ठेहारमालायै । कराङ्कुशायै । भुजाङ्गदायै । गदहरायै नमः । ७२० ॐ गदपीडाक्षयङ्कर्यै नमः । शङ्खचक्रगदाखड्गनिकुरुम्बानि बिभ्रत्यै । गोपिन्यै । द्रावणकर्यै । द्रवणाख्यायै । सुसंस्कृत्यै । वीरभूम्यै । वीरजन्यै । वीरपालनमानसायै । वीराकृत्यै । वीरमुख्यै । वीरविद्याविशारदायै । वीरायै । वीरवत्यै । वीरवर्णिन्यै । वीरसुन्दर्यै । क्रोधिन्यै । क्रोधसंविग्नायै । क्रोधवश्यकरीप्रभायै । गोमत्यै नमः । ७४० ॐ गोधनायै नमः । गङ्गायै । गोवर्धनगिरिप्रियायै । गोवर्धनधरायै शक्त्यै । गोपालनपरव्रतायै । हैयङ्गवीनरसिकायै । रसोत्कृष्टायै । रसायनायै । विरागिण्यै । विरागायै । पूर्णवैराग्यदायिन्यै । सरागायै । वीतरागायै । विरागायै । रागसंयुतायै । वैराग्यजनन्यै । साक्षात् कृष्णभक्तिशरीरभृते । वैराग्याङ्गविधेः कर्त्र्यै । वैराग्यसुखसागरायै । पापिवृन्दानां म्मृत्युदायै नमः । ७६० ॐ धर्मधारिणां आयुर्दायै नमः । दुष्टानां सुभङ्गदायै । शिष्टानां ज्ञानभक्तिदायै । प्रेतभूतानां भयदायै । साधूनामभयप्रदायै । शिवकर्तॄणां शिवदायै । पामराणां क्षयङ्कर्यै । योगिनां योगदायै । रूपधारणाध्यानतत्परायै । बहिर्मुखानामशुभङ्करिकायै वाग्विलासिन्यै । यशोदायै । यशोरूपायै । यशसां वृद्धिदामुख्यै । लोकवेदविधिप्रौढायै । लोकवेदप्रलोभिन्यै । लोकवेदरतायै । लोकवेदाचारप्रवाहिकायै । लोकवेदमयायै भर्त्र्यै । लोकवेदशुभप्रियायै । लोकवेदैः पूज्यतमायै नमः । ७८० ॐ लोकवेदव्रतस्तुतायै नमः । छायासंज्ञानुसूर्यायै । ब्रह्माण्यै । मदालसायै । महाह्रदायै । महावाप्यै । परिखायै । महाखन्यै । प्राकारवलयायै । योगपद्मधरायै । गयायै । काशाभायै । काशिकायै । काश्र्यै । काश्मीरचन्दनार्चितायै । वंशीकरप्रियायै । वंश्र्यै । वंशीवादनहर्षितायै । वंशीकरायै । कृष्णवंश्यै नमः । ८०० ॐ वंशीनादविमोहितायै नमः । वंशीरूपरवाकार्यै । वंशीरागमनोहरायै । वंशीनादेन संहृष्टायै । वंशीध्वन्यनुकारिण्यै । वंशीवश्योर्वशीभ्रातायै । वंशीवंशनिपालिकायै । श्रुतिस्मृतिप्रियायै । प्रह्वायै । श्रुतिस्मृत्यर्थरूपिण्यै । श्रुतिस्मृतिसदाचारायै । श्रुतिस्मृत्यर्थवाचिकायै । श्रुतिस्मृतिरतायै । कान्तायै । श्रुतिस्मृत्यर्थपूरणायै । श्रुत्यै । स्मृत्यै । तुष्ट्यै । पुष्ट्यै । कर्तुर्महाबलायै नमः । ८२० ॐ प्रह्लादिन्यै नमः । जगन्मात्रे । प्रह्लादभक्तिवर्द्धिन्यै । हिरण्यकशिपुच्छेत्त्र्यै । प्रह्लादानन्दकारिण्यै । हिरण्याक्षवधोद्युक्तायै । वाराह्यै । प्रीतिमानसायै । राक्षसानां क्षयकर्यै । देवतानां जयावहायै । बलिप्रियायै । सदा स्वेक्ष्यायै । बलिनां बलदायै । बलायै । बलासुरहरायै । वल्ल्यै । बलिभुग्बलघातिन्यै । राजनीत्यै । क्रियारूपायै । राज्यहायै नमः । ८४० ॐ राज्यभक्षणायै नमः । राजराजस्तुतायै । स्तुत्यायै । स्तवनीयगुणायै । सत्यै । षडूर्मिहरिण्यै । षड्भायै । षड्गुणायै । त्रिगुणालयायै । निष्कामधर्मनिरतायै । सकामायै । कामनिर्मलायै । आर्यायै । दाक्षिण्यरूपायै । दक्षिणायै । यज्ञपावन्यै । दक्षिणागमविद्यायै । दक्षिणानां वशंवदायै । मुद्रायै । मुद्राप्रियायै नमः । ८६० ॐ मुद्राविधानज्ञायै नमः । मुदान्वितायै । निष्कलङ्कायै । कलाधारायै । सूर्यचन्द्राग्निलोचनायै । दुर्गायै । दुर्गगत्यै । दुर्गासुरमारणपण्डितायै । त्वगस्थिमांसरुधिरस्नायुमज्जादिशक्तिदायै । ग्रहरूपायै । ग्रहमय्यै । विग्रहायै । ग्रहिकायै । निशायै । ग्रहणायै । ग्राहिण्यै । ग्रामग्राहिण्यै । ग्रामवल्लभायै । ग्रामाचारपरायै । पूज्यायै नमः । ८८० ॐ ग्रामशर्माधिदायिन्यै नमः । सुभद्रायै । भद्रकाल्यै । भद्रमार्गप्रवर्तिकायै । भद्रासनायै । भद्रमत्यै । भद्राङ्गायै । भद्रकारिण्यै । पृथिव्यप्तेजसां रूपायै । आद्याकाशस्वरूपिण्यै । काव्यशक्त्यै । कवित्वज्ञायै । कविरूपायै । कविप्रियायै । शिवायै । शिवङ्कर्यै । कम्बुकण्ठ्यै । सर्वाङ्गसुन्दर्यै । भक्तोद्गीतायै । भक्तकाम्यायै नमः । ९०० ॐ भक्तसर्वस्वदायै नमः । सत्यै । रजसे । रजोयुतायै । रक्तायै । रजसःशुद्धिसाधिकायै । सत्त्वायै । सत्त्वसम्पन्नायै । सत्त्वगुण्यायै । गुणालयायै । सात्विक्यै । सत्त्वसम्पूर्णायै । सत्त्ववृत्तान्तवृत्तिदायै । सत्त्वाहारायै । सत्त्वयोन्यै । सत्त्ववर्णाधिनन्दिन्यै । सर्वशास्त्रमय्यै विद्यायै । सर्वदेवमय्यै प्रभायै । सर्ववर्णमय्यै शय्यायै । सर्वाभरणभूषितायै नमः । ९२० ॐ सर्वसामर्थ्यदात्र्यै नमः । सर्वमङ्गलमालिन्यै । सर्वाश्रयायै । सार्वभौमायै । सर्वरूपागमप्रभायै । गान्धर्व्यै । किन्नर्यै । देव्यै । मोहकर्त्र्यै । सुबुद्धिदायै । लज्जाशीलायै । त्रपाशीलायै । शीलसन्तोषसंयुतायै । कामाक्ष्यै । कामिन्यै । काम्यायै । कमनीयवपुर्धरायै । कामरूपायै । सिद्धिरूपायै । सिद्धैर्वन्द्यायै नमः । ९४० ॐ सुसिद्धिदायै नमः । श्रीविद्यायै । त्रिजटायै । देव्यै । लक्ष्मीर्नीलसरस्वत्यै । पीताम्बरायै । आद्यायै । सर्वविद्यामयीश्वर्यै । व्यक्तायै । अव्यक्तायै । अनेकमूर्त्यै । सर्वतीर्थफलाधिकायै । श्रीरुपायै । श्रीस्तुतायै । श्राव्यायै । श्रवणात्पापनाशिन्यै । सर्वधर्मवदान्यायै । निन्दानिन्दकनाशिन्यै । श्रीप्रसादकर्यै । श्रद्धामेधारूपायै नमः । ९६० ॐ सुशर्मदायै नमः । गोप्यै । गिरिसुतायै । गुर्व्यै । गौर्यै । गावे । सर्वतोमुख्यै । चतुर्भुजायै । दशभुजायै । चतुर्वर्गफलप्रदायै । चर्मण्वत्यै । वेदवत्यै । चतुरायै । चातुर्यै । कलायै । षोडशाधिसहस्राणां स्त्रीणां मध्ये तु वन्दितायै । नवम्यै । पञ्चमीभूतायै । षष्ठ्यै षष्ठ्यै । सप्तम्यै नमः । ९८० ॐ अमायै नमः । पूर्णिमायै । पूर्णायै । शिवरात्र्यै । प्रभावत्यै । चतुःषष्टिकलायुक्तायै । षोडश्यै । त्रिपुरेश्वर्यै । सर्वप्राणमय्यै । वन्द्यायै । दृढबन्धविमुक्तिदायै । सर्वाधारायै । सर्वदेव्यै । सर्वाराध्यायै । समालिकायै । मन्त्रबीजरहस्यादिसर्वविद्याप्रकाशिन्यै । सर्ववर्णमय्यै । इन्द्राण्यै । जपजाप्यपरायै । श्रीधर्यै नमः । १००० ॐ श्रीधरावन्द्यायै नमः । श्रीधरप्राणवल्लभायै । श्रीराधायै (श्री)कृष्णहृदयायै । श्रीधरप्राणजीवन्यै । श्रीधरस्य प्रतापादिशा(ज्ञा)पिकायै । अखिलकारणायै । सर्वानुस्यूतशक्त्यै । बृहद्वृन्दवनालयायै । १००८ इति श्रीराधासहस्रनामावलिः (२) समाप्ता । Proofread by Manish Gavkar, NA
% Text title            : RadhasahasranamAvaliH 2 from Rudrayamala 1008 names
% File name             : rAdhAsahasranAmAvaliH2.itx
% itxtitle              : rAdhAsahasranAmAvaliH 2 (rudrayAmalAntargatam shrIrAdhArAdhikA.a.arAdhyA)
% engtitle              : Radha Sahasranamavali 2
% Category              : sahasranAmAvalI, devii, rAdhA, stotra, devI, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Proofread by          : Manish Gavkar, NA
% Description-comments  : Rudrayamala.  See corresponding stotram.
% Indexextra            : (Scan, stotram)
% Latest update         : May 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org