नवदुर्गास्तोत्रम्

नवदुर्गास्तोत्रम्

सच्चित्कला भगवती प्रथमं सुसूक्ष्मा विद्योतते सुकृतिनां हृदये पराख्या । भर्गाख्यया सवितृमण्डलमध्यसस्था सा बुद्धिचोदनपरा भवतु वरेण्या ॥ १॥ ध्यायन्ति यां सहृदया हृदये प्रभाते गायन्ति यां सुकवयो ललितैर्वचोभिः । यां योगिनः सुहृदये परिशीलयन्ति तां मोक्षदां भगवतीं शरणं प्रपद्ये ॥ २॥ शैलात्मजा कमलभूषितहंसयाना दुर्गा च दुर्गतिहरा भवनौ सुतारा । नारायणेन सुकृतैः स्मृतनामधेया विघ्नान्निवारयतु द्वादशषड् भुजाढ्या ॥ ३॥ हे वासुदेवसहजे! प्रतार्तिहर्त्रि ! हे नन्दगोपजयदे ! वसुदेवनीते ! । हे कंसराजदलिनि! श्रितव्योम मार्गे! देवैस्तुते! भगवति! वरदे नमोऽस्तु ॥ ४॥ श्रीनीलकण्ठस्य हृतार्धकाया पद्मे सहस्रे धृतपद्मपादा । योगीन्द्रवर्यैर्विहितप्रणामा शैलात्मजा विन्ध्यनिवासिनी सा ॥ ५॥ पूर्णेन्दुवक्त्रा शरदिन्दुशुभ्रा भोगेन्द्रहारा नवद्विभुजाढ्या । सिंहाधिरूढा सुविशालनेत्रा सा शैलपुत्री भवतु प्रसन्ना ॥ ६॥ या षट् सरोजे च कृताधिवासा तारं जपन्ती प्रणवं प्रमोदात् । सार्धत्रिवृत्या च समुल्लसन्ती सा वेदमाता भवतु प्रसन्ना ॥ ७॥ या चन्द्रभाला कमलासने स्वे विन्यस्य पादौ धृतकोणहस्ता । कुक्षौ दधाना च सुशुभ्रवीणा सा शारदा नो वरदा सदास्तु ॥ ८॥ कुमारमाता द्विरदाननार्चिता शब्दात्मिका गद्यपदैरुदीरिता । उद्गीथबीजा प्रणवस्वरूपिणी सा पद्महस्ता भवतु प्रसन्ना ॥ ९॥ (१) गायत्री (२) मोक्षदा (३) दुर्गा, (४) वरदा (५) विन्ध्यवासिनी । (६) शैलजा (७) वेदमाता च, (८) शारदा (९) पद्मधारिणी ॥ १०॥ नवद्वारमयेहर्म्ये गीयतेऽहर्निशं बुधैः । हंसीवहंस सहगा खेचरीखगगामिनी ॥ ११॥ मूलाधाराद्विधेरन्ध्रं प्राप्य सहस्रदलेस्थिता । नवभिर्गीयते पद्यैर्नवदुर्गा भयापहा ॥ १२॥ इति श्रीजगन्नाथ रविशास्त्रीविरचितम् नवदुर्गास्तोत्रं सम्पूर्णम् । -- विनीतः जगत् रविः Encoded by Kamini Viswanathan Proofread by Kamini Viswanathan, Lalitha Mallikarjunan, NA
% Text title            : Navadurga Stotra 2
% File name             : navadurgAstotram2.itx
% itxtitle              : navadurgAstotram 2 (sachchitkalA bhagavatI)
% engtitle              : navadurgAstotram 2
% Category              : nava, devii, durgA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Texttype              : stotra
% Author                : jagannAtha ravi shAstri
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Kamini Viswanathan
% Proofread by          : Kamini Viswanathan, Lalitha Mallikarjunan
% Indexextra            : (Scan)
% Latest update         : March 7, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org