श्रीमीनाक्षीस्तोत्रम् २

श्रीमीनाक्षीस्तोत्रम् २

गौरीं काञ्चनपद्मिनीतटगृहां श्रीसुन्दरेशप्रियां नीपारण्यसुवर्णकन्दुकपरिक्रीडाविलोलामिमाम् । श्रीमत्पाण्ड्यकुलाचलाग्रविलसद्रत्नप्रदीपायितां मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ १॥ गौरीं वेदकदम्बकाननशुकीं शास्त्राटवीकेकिनीं वेदान्ताखिलधर्महेमनलिनीहंसीं शिवां शाम्भवीम् । ओङ्कारम्बुजनीलमत्तमधुपां मन्त्राम्रशाखाम्बिकां मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ २॥ गौरीं नूपुरशोभिताङ्घ्रिकमलां तूणोल्लसज्जङ्घिकां रत्नादर्शसमानजानुयुगलां रम्भानिभोरूद्वयाम् । काञ्चीबद्धमनोज्ञपीनजघनामावर्तनाभीहृदां मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ३॥ गौरीं व्योमसमानमध्यमयुतामुत्तुङ्गवक्षोरुहां वीणामञ्जुलशारीकान्वितकरां शङ्खाभकण्ठोज्ज्वलाम् । राकाचन्द्रसमानचारुवदनां रोलम्वनीलालकां मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ४॥ गौरीं मञ्जुलमीननेत्रयुगलां कोदण्डसुभ्रूलतां बिम्बोष्ठीं स्मितकुन्ददन्तरुचिरां चाम्पेयनासोज्ज्वलाम् । अर्धेन्दुप्रतिबिम्बफालरुचिरामादर्शगण्डस्थलां मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ५॥ गौरीं कुङ्कुमपङ्कलेपितलसद्वक्षोजकुम्भोज्ज्वलां कस्तूरीतिलकालकां मलयजां गन्धोलसत्कन्धराम् । लाक्षाकर्दमशोभिपादयुगलां सिन्दूरसीमन्तिनीं मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ६॥ गौरीं चम्पकमल्लिकासुकुसुमैः पुन्नागसौगन्धिका- द्रोणेन्दीवरकुन्दजातिवकुलैराबद्धचूलीयुताम् । मन्दारारुणपद्मकेतकदलश्रेणीलसद्वेणिकां मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ५॥ ॥ इति श्रीमीनाक्षीस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Manoj S R manoj.sethuraman at gmail.com
% Text title            : Minakshi Stotram 2
% File name             : mInAkShIstotram2.itx
% itxtitle              : mInAkShIstotram 2 (gaurIM kAnchanapadminItaTagRihAm)
% engtitle              : Hymn to Goddess mInAkShI
% Category              : devii, mInAkShI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : mInAkShI
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Manoj S R manoj.sethuraman at gmail.com
% Proofread by          : Manoj S R manoj.sethuraman at gmail.com, NA
% Description-comments  : Hymn to Goddess Minakshi
% Source                : Stotrarnava 2 (Madras Govt Series) page 652/699
% Indexextra            : (Scan)
% Latest update         : February 21, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org