% Text title : mAyAstava % File name : mAyAstavakalkipurANa.itx % Category : devii, otherforms % Location : doc\_devii % Proofread by : anonymous456an % Latest update : June 16, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. mAyAstavam ..}## \itxtitle{.. mAyAstavam ..}##\endtitles ## atha मायास्तवम् । शौनक उवाच । शशिध्वजो महाराजः स्तुत्वा मायां गतः कुतः । का वा मायास्तुतिः सूत \! वद तत्त्वविदां वर \! | या त्वत्कथा विष्णुकथा वक्तव्या सा विशुद्धये ॥ 1॥ सूत उवाच । शृणुध्वं मुनयः सर्वे मार्कण्डेयाय पृच्छते । शुकः प्राह विशुद्धात्मा मायास्तवमनुत्तमम् ॥ 2॥ तच्छृणुष्व प्रवक्ष्यामि यथाधीतं यथाश्रुतम् । सर्वकामप्रदं नॄणां पापतापविनाशनम् ॥ 3॥ शुक उवाच । भल्लाटनगरं त्यक्त्वा विष्णुभक्तः शशिध्वजः । आत्मसंसारमोक्षाय मायास्तवमलं जगौ ॥ 4॥ शशिध्वज उवाच । OM ह्रींकारां सत्त्वसारां विशुद्धां ब्रह्मादीनां मातरं वेदबोध्याम् । तन्वीं स्वाहां भूततन्मात्रकक्षां वन्दे वन्द्यां देवगन्धर्वसिद्धैः ॥ 5॥ लोकातीतां द्वैतभीतां समीडे भूतैर्भव्यां व्याससामासिकार्थैः । नानारूपैर्देवतिर्यङ्मनुष्यै\- स्तामाधारां ब्रह्मरूपां नमामि ॥ 6॥ यस्या भासा त्रिजगद्भाति भूतै\- र्न भात्येतत्तदभावे विधातुः । विद्वद्गीतां कालकल्लोललोलां लीलापाङ्गीं क्षिप्तसंसारदुर्गाम् ॥ 7॥ ## in print, alternatively, 7 is sometimes switched with 8## पूर्णां प्राप्यां द्वैतलभ्यां शरण्या\- माद्ये शेषे मध्यतो या विभाति । कालो दैवं कर्म सोपाधयो ये तस्या तासां तां विशिष्टां नमामि ॥ 8॥ भूमौ गन्धो रसताप्सु प्रतिष्ठा रूपं तेजस्येव वायौ स्पृशत्वम् । खे शब्दो वै यच्छिदाभाति नाना तामाद्यां तां विश्वरूपां नमामि ॥ 9॥ सावित्री त्वं ब्रह्मरूपा भवानी भूतेशस्य श्रीपतेः श्रीस्वरूपा । शची शक्रस्यापि नाकेश्वरस्य पत्नी श्रेष्ठा भासि माये \! जगत्सु ॥ 10॥ बाल्ये बाला युवती योवने त्वं वार्द्धक्ये या स्थविरा कालकल्पा । नानाकारैर्यागयोगैरूपास्या ज्ञानातीता कामरूपा विभासि ॥ 11॥ वरेण्या त्वं वरदा लोकसिद्धा साध्वी धन्या लोकमान्या सुकन्या । चण्डी दुर्गा कालिका कालिकाख्या नानादेशे रूपवेशैर्विभासि ॥ 12॥ तव चरणसरोजं देवि देवादिवन्द्यं यदि हृदयसरोजे भावयन्तीह भक्त्या । ##extra line ## शुककृतमतिशुद्धं हृत्सरोजे स्मरन्ति श्रुतियुगकुहरे वा संश्रुतं धर्मसम्पत् जनयति जगदाद्ये sarvasiddhin~cha तेषाम् ॥ 13 मायास्तवमिदं पुण्यं शुकदेवेन भाषितम् । मार्कण्डेयादयव्यापि सिद्धिं लेभे शशिध्वजः ॥ 14 कोकामुखे तपस्तप्त्वा हरिं ध्यात्वा वनान्तरे । सुदर्शनेन निहतो वैकुण्ठशरणं ययौ ॥ 15॥ इति श्रीकल्किपुराणेऽनुभागवते भविष्ये तृतीयांशे मायास्तवो नाम पञ्चदशोऽध्यायः । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}