मातङ्ग्यष्टोत्तरशतनामस्तोत्रम्

मातङ्ग्यष्टोत्तरशतनामस्तोत्रम्

(अथ श्रीकालीविलासतन्त्रे सप्तदशपटलः ।) श्रीतामस उवाच । मातङ्गी शतनामानो-दानीं कलिमते श‍ृणु । यस्य प्रसादा दीशोहं पार्वति प्राणवल्लभे ॥ १॥ अस्य श्रीमातङ्गी शतनामस्तोत्रस्य श्रीकृष्ण ऋषिर्गायत्रीच्छन्दः श्रीमातङ्गी देवता चतुर्वर्ग सिद्धये विनियोगः ॥ ॐ माधवी मथुरा मत्ता माननीया मदोद्धता । मान्या च मानदात्री च मनीषा मानमोहिनी ॥ २॥ मथुरा माधवी मध्या मानसी मनमोहिनी । माधुरा मानयोग्या च मत्तमातङ्गगामिनी ॥ ३॥ मेनका मानवी मेधा मदना मदनोत्तरा । मत्ता प्रमत्ता मदना मोदना मदनोद्धता ॥ ४॥ माननी मानयोग्या च मेखला मरमोहिनी । मनोरूपा उन्मनी च माषामेधामदोद्धता ॥ ५॥ निमेषा निर्निमेषा च मानगी मथुरा तथा । मदमत्ता महामत्ता मानदा मधुसूदनी ॥ ६॥ मतिर्माता महालक्ष्मीर्नित्या मदनपीडिता । मेघविद्युत्प्रभाकाशा मेघानन्दप्रवर्द्धिनी ॥ ७॥ मदना मदरूपा च मुनिगुह्या मुनिस्तुता । अर्थरूपा महामेधा माया मत्ता स्वरूपिणी ॥ ८॥ मुकुन्दपूजिता मौनी मौनव्रतपरायणा । मेधा मेधावती मध्या मदना मदनातुरा ॥ ९॥ मानुषी च मनोरूपा महामोहस्वरूपिणी । तरणी तरुणी तारा तारिणी तरलेक्षणा ॥ १०॥ तुरोया च तथा तुथ्या तुल्या च तामसी तिथिः । तीर्थातीर्थ मयी तीर्थरूपिणी तामसान्तरा ॥ ११॥ तपस्या तापसी तापा तपना तुलना इति । गोलोकवासिनी गम्या गुणज्ञा गुणरूपिणी ॥ १२॥ गौरी च गोपिनी गौरा गानागानस्वरूपिणी । गिरीशा गिरिशा गन्धा गगणा गगणेश्वरी ॥ १३॥ ईकाररूपिणी नित्या ईश्वरी ईश्वरप्रिया । सङ्गृह्य इति ते देवि शतनाम इतीरितम् ॥ १४ त्रिसन्ध्य यः पठेन्नित्यं तस्य सिद्धिर्न संशयः ॥ १५॥ इति श्रीकालीविलासतन्त्रे श्रीमातङ्गीशतनामस्तोत्रं समाप्तम् । ॐ तत्सदित्यादि । इति श्रीकालीविलासतन्त्रे सप्तदशपटलः समाप्तः । Proofread by Rajesh Thyagarajan
% Text title            : Matangi Ashtottarashatanama Stotram 2
% File name             : mAtangyaShTottarashatanAmastotram2.itx
% itxtitle              : mAtangyaShTottarashatanAmastotram 2 (kAlIvilAsatantrAntargatam mAdhavI mathurA mattA)
% engtitle              : mAtangyaShTottarashatanAmastotram 2
% Category              : aShTottarashatanAma, devii, stotra, devI, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description-comments  : Kalivilasatantra
% Indexextra            : (Scan)
% Latest update         : March 23, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org