लक्ष्मीस्तोत्रम्

लक्ष्मीस्तोत्रम्

श्रिया युक्तः श्रीमान् स्थितिजनिलयादीन् कलयते जगत्या नैवं चेत् स्वमपि न च पुष्णात्यशरणः । अतस्त्वां तत्तादृग्दुरधिगमनिःसीमविभवां भजामो रुद्राणीपरिचितपदाम्भोजयुगलीम् ॥ १॥ अयि श्रीस्त्वं पूर्वं जनकतनयीभूय जगतां प्रभो रामस्याभूः प्रियसहचरी कोसलपतेः । तथापुष्यः कृष्णं नतजननि रुक्मीन्द्रतनया विना त्वां गोविन्दः प्रभवति जगत्यां क्व च न वा ॥ २॥ त्वया दृष्टः शम्भुस्त्रिपुरमथनायालमरुण- क्षपानाथावाज्ञां शिरसि निदधानावुदयतः । पिबन् भक्त्या पद्मे तव चरणनिर्णेजनजलं फणीनामीशानः परिवहति मूर्ध्ना वसुमतीम् ॥ ३॥ त्वदीये नम्रार्तिक्षपणनिपुणे पादकमले वहन् मूर्ध्ना जम्भद्विषदवति गीर्वाणनगरीम् । त्वदीयभ्रूभङ्गाज्जनयति जगत् पङ्कजजनि- स्त्वया दृष्टः को वा जननि पदमुच्चैर्न भजते ॥ ४॥ हरेर्वक्षःपीठीमनुकलमुपास्थाय विपुलां सुधासारैः श्रीमच्चरणनलिनान्तर्विगलितैः । प्रसिञ्चन्त्यञ्चन्ती कुमुदवनमम्भोजनिलये कथं वा नाधत्से मयि पदयुगं नम्रजननि ॥ ५॥ पुरा ते पादाब्जप्रसृमरपरागान् स्वमकुटे वहन् रुद्रोऽप्यद्रेर्दुहितरमुदारामुदवहत् । शरण्ये लोकानां मुनिजनवरण्ये तनुभृता- मपाङ्गस्ते भूयादतुलकुशलायाब्जनिलये ॥ ६॥ पुरारेस्त्वां पुष्पैः सह गिरिजयाराधितवतो गलं गत्वा घोरं गरमभवदिन्दूपलमिव । अतः श्रीः श्रुत्यन्ताः प्रणिजगुरुदारांस्तव गुणा- नियत्तानिर्मुक्ताननवधिकवात्सल्यजलधे ॥ ७॥ शरज्ज्योत्स्नाकान्तिस्तुहिनकरबिम्बाभवदना कुचाभ्यामानम्रा कुबलयदलस्पर्धिनयना । दधाना हस्ताभ्यां नलिनयुगलं कापि महसां ततिर्विष्णोर्वक्षःस्थलमधिवसन्ती विजयते ॥ ८॥ सचन्द्रे सोष्णांशौ विरमति विरिश्चे सहशिवे कृतान्ते जातान्ते भजति च विरामं सुरपतौ । अनूपे सर्वस्मिन् वटदलतले त्वत्पतिरसौ मुकुन्दः सानन्दं विहरति रमे कल्पविरमे ॥ ९॥ पयःपारावारे मणिविरचिते मण्टपतले प्रतीहारे वाणीधरणिधरकन्यापरिवृते । मणीपीठे तस्मिन् कनकमपद्मे स्थितिजुषो हरेरङ्कस्थां त्वां कतिचन भजन्ते कृतधियः ॥ १०॥ परव्योम्नः पत्युः प्रियमहिषि ते पादयुगली- निदिध्यासा यस्मिन्नुदयमयते लोकजननि । तदैवास्मै देवि प्रदिशसि सुरेन्द्राभिलषितं पदं वाणीं चापि प्रचुरकरुणासारभरिताम् ॥ ११॥ वदन्ति त्वां सन्तो हुतभुजमधिष्ठाय सकलं समश्नन्तीं होत्रा हुतमनुसवं श्रीर्भगवति । पुराणा वाण्येवं प्रणिगदति बिम्बे दिनपतेः समं पत्यानर्घाण्यनुदिनमिहार्ध्याणि भजते ॥ १२॥ त्वमात्मा त्वं कालस्त्वमसि च परं ज्योतिरुदधि- स्त्वमक्ष्णोरानन्दस्त्वमसि च परं ब्रह्ममहिषी । चिदात्मा त्वं लक्ष्मीर्जगदिह तवापाङ्गचलनं समालम्ब्य श्रीमान् सृजति भगवानत्त्यवति च ॥ १३॥ गुणैः पूर्णे निर्णेजनजलपवित्रत्रिभुवने जरादूरीभूते जननि निगमान्तस्तवपदे । नतानां स्तोतॄणाममितफलविश्राणनचणौ वयं वैकुण्ठेशप्रणयिनि भजामस्तव पदौ ॥ १४॥ क्षमाचारौ दूरे गुरुचरणभक्तिस्तु सुतरां तथा धर्मेऽप्यास्था तव चरणचिन्ता मयि कुतः । तथाप्यङ्गापाङ्गानयि कलय लक्ष्मीस्तव दयां प्रशंसन्त्युद्दामां यमनियमवन्तो मुनिजनाः ॥ १५॥ तवापाङ्गैर्दृष्टो जननि करुणार्द्रैर्भवति यः स वेत्ता शास्त्राणां स खलु कुलशीलादिसहितः । स दर्पं कान्दर्पं शमयति च दान्तेन मनसा प्रशास्त्येनामीशश्चतुरुदधिवेलां वसुमतीम् ॥ १६॥ अदोषः को वास्ते जन इति रुषं शेषशयितुः परिष्वङ्गैस्तुङ्गैः प्रशमयसि कारुण्यभरिते । मदीयानार्द्रानप्यधिकमपराधान् भगवति क्षमस्वेमां लक्ष्मि स्तुतिमपि ममाङ्गीकुरु मुदा ॥ १७॥ कदारण्ये पुण्ये कमलवनवापीपरिवृते तरूणां छायाभिस्तरणिकिरणान्तर्धिनि तले । वसन् मातर्लक्ष्मीः कमलवनवासैकरसिके प्रसीदेति क्रोशन् कलुषमपनेष्ये परिणतम् ॥ १८॥ इति श्रीभूसारम्पुरमधिवसन् राघवकविः कुले वाधूलाख्ये महति जनिमान् लोकविनुते । सतां सेवी सत्वाधिकरघुवराचार्यतनयात् समुत्पन्नो लक्ष्म्याः स्तुतिभिरधुनानर्च चरणौ ॥ १९॥ इति (वाधूल) राघवकविकृतं श्रीलक्ष्मीस्तोत्रं सम्पूर्णम् । स्तोत्रसमुच्चयः २ (८७) Vadhula Raghavakavi, author of the Lakshmistotra (87), may be the same as Viraraghava, commentator on the UItararamacarita and author of the Malayajaparinaya. He belonged to the Vadhtilagotra and was a resident of Bhusarapuram (Tirumalisai near Poona- malli, Madras). He is said to have lived in the eighteenth century. Proofread by Rajesh Thyagarajan
% Text title            : Lakshmi Stotram 2
% File name             : lakShmIstotram2.itx
% itxtitle              : lakShmIstotram 2 ((vAdhUla) rAghavakavikRitaM shriyA yuktaH shrImAn sthitijanilayAdIn kalayate)
% engtitle              : lakShmIstotram 2
% Category              : devii, lakShmI, stotra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Author                : (vAdhUla) rAghavakavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org