% Text title : laxmI kavacham 4 % File name : laxmikavacham2.itx % Category : kavacha, devii, lakShmI, devI % Location : doc\_devii % Proofread by : NA % Description-comments : ब्रह्मवैवर्तपुराण 3 Ganapati Khanda, अध्याय 38, verses 52-82 % Latest update : March 31, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Lakshmi Kavacham ..}## \itxtitle{.. shrIlakShmIkavacham ..}##\endtitles ## नारायण उवाच । शृणु विप्रेन्द्र पद्मायाः कवचं परमं शुभम् । पद्मनाभेन यद्दत्तं ब्रह्मणे नाभिपद्मके ॥ 1॥ सम्प्राप्य कवचं ब्रह्मा तत्पद्मे ससृजे जगत् । पद्मालयाप्रसादेन सलक्ष्मीको बभूव सः ॥ 2॥ पद्मालयावरं प्राप्य पाद्मश्च जगतां प्रभुः । पाद्येन पद्मकल्पे च कवचं परमाद्भुतम् ॥ 3॥ दत्तं सनत्कुमाराय प्रियपुत्राय धीमते । कुमारेण च यद्दत्तं पुष्कराय च नारद ॥ 4॥ यद्धृत्वा पाठनाद् ब्रह्मा सर्वसिद्धेश्वरो महान् । परमैश्वर्यसंयुक्तः सर्वसम्पत्समन्वितः ॥ 5॥ यद्धृत्वा च धनाध्यक्षः कुबेरश्च धनाधिपः । स्वायम्भुवो मनुः श्रीमान्पठनाद्धारणाद्यतः ॥ 6॥ प्रियव्रतोत्तानपादौ लक्ष्मीवन्तौ यतो मुने । पृथुः पृथ्वीपतिः सद्यो ह्यभवद्वारणाद्यतः ॥ 7॥ कवचस्य प्रसादेन स्वयं दक्षः प्रजापतिः । धर्मश्च कर्मणां साक्षी पाता यस्य प्रसादतः ॥ 8॥ यद्धृत्वा दक्षिणे बाहौ विष्णुः क्षीरोदशायितः । भक्त्या विधत्ते कण्ठे च शेषो नारायणांशकः ॥ 9॥ यद्धृत्वा वामनं लेभे कश्यपश्च प्रजापतिः । सर्वदेवाधिपः श्रीमान्महेन्द्रो धारणाद्यतः ॥ 10॥ राजा मरुतो भगवानभवद्धारणाद्यतः । त्रैलोक्याधिपतिः श्रीमान्नहुषो यस्य धारणात् ॥ 11॥ विश्वं विजिग्ये खट्वाङ्गः पठनाद्धारणाद्यतः । मुचुकुन्दो यतः श्रीमान्मान्धातृतनयो महान् ॥ 12॥ सर्वसम्पत्पदस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च बृहती देवी पद्मालया स्वयम् ॥ 13॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । पुण्यबीजं च महतां कवचं परमाद्भुतम् ॥ 14॥ OM ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम् । श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः । 15||| OM श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदाऽवतु । OM श्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम ॥ 16॥ OM श्रीं पद्मालयायै च स्वाहा दन्तान्सदाऽवतु । OM श्रीं कृष्णप्रियायै च दन्तरन्ध्रं सदाऽवतु ॥ 17॥ OM श्रीं नारायणेशायै मम कण्ठं सदाऽवतु । OM श्रीं केशवकान्तायै मम स्कन्धं सदाऽवतु |||। 18॥ OM श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु । OM ह्रीं श्रीं संसारमात्रे मम वक्षः सदाऽवतु ॥ 19॥ ओं श्रीं मों कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु । ओं ह्रीं श्रीं श्रियै स्वाहा च मम हस्तौ सदाऽवतु ॥ 20॥ OM श्रीनिवासकान्तायै मम पदौ सदाऽवतु । OM ह्रीं श्रीं क्लीं श्रियै स्वाहा सर्वाङ्गं मे सदाऽवतु ॥ 21॥ प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया । पद्मा मां दक्षिणे पातु नैरृत्यां श्रीर्हरिप्रिया ॥ 22॥ पद्मालया पश्चिमे मां वायव्यां पातु सा स्वयम् । उत्तरे कमला पातु चैशान्यां सिन्धुकन्यका ॥ 23॥ नारायणी च पातूर्ध्वमधो विष्णुप्रियाऽवतु । सन्ततं सर्वतः पातु विष्णुप्राणाधिका मम ॥ 24॥ इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् । सर्वैश्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ 25॥ सुवर्णपर्वतं दत्वा मेरुतुल्यं द्विजातये । यत्फलं लभते धर्मी कवचेन ततोऽधिकम् ॥ 26॥ गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः । कण्ठे वा दक्षिणे बाहौ स श्रीमान्प्रतिजन्मनि ॥ 27॥ अस्ति लक्ष्मीर्गृहे तस्य निश्चला शतपूरुषम् । देवेन्द्रैश्चासुरेन्द्रैश्च सोऽवध्यो निश्चितं भवेत् ॥ 28॥ स सर्वपुण्यवान्धीमान्सर्वयज्ञेषु दीक्षितः । स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले ॥ 29॥ यस्मै कस्मै न दातव्यं लोभमोहभयैरपि । गुरुभक्ताय शिष्याय शरण्याय प्रकाशयेत् ॥ 30॥ इदं कवचमज्ञात्वा जपेल्लक्ष्मीं जगत्प्रसूम् । कोटिसङ्ख्यं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ 31॥ इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे श्रीलक्ष्मीकवचवर्णनं नामाष्टात्रिंशत्तमोऽध्यायः ॥ 38॥ ## Brahmavaqivartapurana 3 Ganapati Khanda, अध्याय 38, Verses 52-82 \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}