श्रीकामाक्षीस्तोत्रम्

श्रीकामाक्षीस्तोत्रम्

कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे ॥ ध्रु॥ कामारिकान्ते कुमारि कालकालस्य भर्तुः करे दत्तहस्ते । कामाय कामप्रदात्रि कामकोटिस्थपूज्ये गिरं देहि मह्यम् ॥ १॥ श्रीचक्रमध्ये वसन्तीं भूतरक्षःपिशाचातिदुष्टान् हरन्तीम् । श्रीकामकोट्यां ज्वलन्तीं कामहीनैस्सुगम्यां भजे देहि वाचम् ॥ २॥ इन्द्रादिमान्ये सुधन्ये ब्रह्मविष्ण्वादिवन्द्ये गिरीन्द्रस्य कन्ये । मान्यां न मन्ये त्वदन्यं मानिताङ्घ्रिं मुनीन्द्रैर्भजे मातरं त्वाम् ॥ ३॥ सिंहाधिरूढे नमस्ते साधुहृत्पद्मगूढे हताशेषमूढे । रूढं हर त्वं गदं मे कण्ठशब्दं दृढं देहि वाग्वादिनि त्वम् ॥ ४॥ कल्याणदात्रीं जनित्रीं कञ्जपत्राभनेत्रां कलानाथवक्त्राम् । श्रीस्कन्दपुत्रां सुवस्त्रां सच्चरित्रां शिवे त्वां भजे देहि वाचम् ॥ ५॥ (भक्त्याकृतं स्तोत्ररत्नं दीक्षितानन्तरामेण देवीप्रसादात् । नित्यं पठेत् भक्तिपूतं सत्य सर्वार्थसिद्धि भवेदेव नूनम् ॥) चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीलां कुन्दस्मेरां कुचभरनतां कुन्तलोद्धूतभृङ्गाम् । मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे ॥ ६॥ इति दीक्षितानन्तरामेणविरचितं श्रीकामाक्षीस्तोत्रं सम्पूर्णम् ।
% Text title            : shrIkAmAkShIstotram 4
% File name             : kAmAkShIstotram4.itx
% itxtitle              : kAmAkShIstotram 4 (kAmAkShimAtarnamaste)
% engtitle              : Shri Kamakshi stotram 4
% Category              : devii, kAmAkShI, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : kAmAkShI
% Texttype              : stotra
% Author                : anantarAmadIkShita
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : P. R. Ramamurthy
% Indexextra            : (Video 1, 2, English)
% Latest update         : May 10, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org