% Text title : gAyatrItattvastotram % File name : gAyatrItattvastotram.itx % Category : devii, gAyatrI % Location : doc\_devii % Transliterated by : NA % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Latest update : February 4, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. gAyatrItattvastotram ..}## \itxtitle{.. gAyatrItattvastotram ..}##\endtitles ## shrIgaNeshAya namaH || shrIgAyatrItattvamAlAmantrasya vishvAmitra R^iShiH\, anuShTupChadaH\, paramAtmA devatA\, halo bIjAni\, svarAH shaktayaH\, avyaktaM kIlakam\, mama samastapApakShayArthe gAyatrItattvapAThe viniyogaH | chaturvishatitattvAnAM yadekaM tattvamuttamam | anupAdhi parambrahma tatpara~njyotiromiti || 1|| yo vedAdau svaraH prokto vedAnte cha pratiShThitaH | tasya prakR^itilInasya tatpara~njyotiromiti || 2|| tatsadAdipadairvAchyaM paramaM padamavyayam | abhedatvaM padArthasya tatpara~njyotiromiti || 3|| yasya mAyAMshabhAgena jagadutpadyate.akhilam | tasya sarvottamaM rUpamarUpasyAbhidhImahi || 4|| na pashyanti paramaM pashyanto hi divaukasaH | taM bhUtAniladevaM tu suparNamupadhAvatAm || 5|| yadaMshaH prerito jantuH karmapAshaniyantritaH | AjanmakR^itapApAnAmapahantuM divaukasaH || 6|| idaM mahAmuniproktaM gAyatrItattvamuttamam | yaH paThetparayA bhaktyA sa yAti SharamAM gatim || 7|| sarvavedapurANeShu sA~NgopA~NgeShu yatphalam | sakR^idasya japAdeva tatphalaM prApnuyAnnaraH || 8|| abhakShyabhakShaNAtpUto bhavati | agamyAgamanAtpUto bhavati | sarvapApebhyaH pUto bhavati | prAtaradhIyAno rAtrikR^itaM pApaM nAshayati | sAyamadhIyAno divasakR^itaM pApaM nAshayati | madhyandinamupayu~njAno.asatpratigrahAdinA mukto bhavati || 9|| anuplavaM puruShAH puruShamabhivadanti yaM yaM kAmamabhidhyAyati taM tamevApnotI putrapautrAn kIrtisaubhAgyAni chopalabhate | sarvabhUtAtmamitraM dehAnte tadvishiShTo gAyatrIparamaM padamApnoti || 10|| iti shrIvedasAre gAyatrItattvastotraM sampUrNam || ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}