% Text title : Durgastotram 1 by Parashurama % File name : durgAstotramparashurAmaBVP.itx % Category : devii, durgA, stotra, devI % Location : doc\_devii % Transliterated by : Rashmi R. rashmirjois at gmail.com % Proofread by : Rashmi R. rashmirjois at gmail.com, NA % Source : ब्रह्मवैवर्तपुराण गणपति खण्ड (3) अध्याय 45 18-76 % Latest update : February 16, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Durga Stotra by Parashurama ..}## \itxtitle{.. श्रीपरशुरामकृतं दुर्गास्तोत्रम् ..}##\endtitles ## परशुराम उवाच \- श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च । आविर्भूता विग्रहतः पुरा सृष्ट्युन्मुखस्य च ॥ 1॥ सूर्यकोटिप्रभायुक्ता वस्त्रालङ्कारभूषिता । वह्निशुद्धांशुकाधाना सुस्मिता सुमनोहरा ॥ 2॥ नवयौवनसम्पन्ना सिन्दूरारुण्यशोभिता । ## वर् ## सिन्दूरबिन्दुशोभिता । ललितं कबरीभारं मालतीमाल्यमण्डितम् ॥ 3॥ अहोऽनिर्वचनीया त्वं चरुमूर्तिं च बिभ्रती । मोक्षप्रदा मुमुक्षूणां महाविष्णोर्विधिः स्वयम् ॥ 4॥ मुमोह क्षणमात्रेण दृष्ट्वा त्वां सर्वमोहिनीम् । बालैस्सम्भूय सहसा सस्मिता धाविता पुरा ॥ 5॥ सद्भिः ख्याता तेन राधा मूलप्रकृतिरीश्वरी । कृष्णस्त्वां सहसाहूय वीर्याधानं चकार ह ॥ 6॥ ## वर् ## कृष्णस्तां सहसा भीतो ततो डिम्भं महज्जज्ञे ततो जातो महाविराट् । यस्यैव लोमकूपेषु ब्रह्माण्डान्याखिलानि च ॥ 7॥ राधारतिक्रमेणैव तन्निश्श्वासो बभूव ह । ## वर् ## तच्छृङ्गारक्रमेणैव स निःश्वासो महावायुः स विराड् विश्वधारकः ॥ 8॥ भयधर्मजलेनैव पुप्लुवे विश्वगोलकम् । ## वर् ## तव घर्म स विराड् विश्वनिलयो जलराशिर्बभूव ह ॥ 9॥ ततस्त्वं पञ्चधाभूय पञ्चमूर्तीश्च बिभ्रती । प्राणाधिष्ठातृमूर्तिर्या कृष्णस्य परमात्मनः । कृष्णप्राणाधिकां राधां तां वदन्ति पुराविदः ॥ 10॥ वेदाधिष्ठातृमूर्तिर्या वेदाशास्त्रप्रसूरपि । तां सावित्रीं शुद्धरूपां प्रवदन्ति मनीषिणः ॥ 11॥ ऐश्वर्याधिष्ठातृमूर्तिः शान्तिस्त्वं शान्तरूपिणी । ## वर् ## शान्तिश्च लक्ष्मीं वदन्ति सन्तस्तां शुद्धां सत्त्वस्वरूपिणीम् ॥ 12॥ रागाधिष्ठातृदेवी या शुक्लमूर्तिः सतां प्रसूः । सरस्वतीं तां शास्त्रज्ञां शास्त्रज्ञाः प्रवदन्त्यहो ॥ 13॥ बुद्धिर्विद्यासर्वशक्तेर्या मूर्तिरधिदेवता । सर्वमङ्गलमङ्गल्या सर्वमङ्गलरूपिणी ॥ 14॥ सर्वमङ्गलबीजस्य शिवस्य निलयेऽधुना ॥ 15॥ शिवे शिवास्वरूपा त्वं लक्ष्मीर्नारायणान्तिके । सरस्वती च सावित्री वेदसूर्ब्रह्मणः प्रिया ॥ 16॥ राधा रासेश्वरस्यैव परिपूर्णतमस्य च । परमानन्दरूपस्य परमानन्दरूपिणी ॥ 17॥ त्वत्कलांशांशकलया देवानामपि योषितः ॥ 18॥ त्वं विद्या योषितः सर्वास्सर्वेषां बीजरूपिणी । ## वर् ## सर्वास्त्वं सर्वबीजरूपिणी छाया सूर्यस्य चन्द्रस्य रोहिणी सर्वमोहिनी ॥ 19॥ शची शक्रस्य कामस्य कामिनी रतिरीश्वरी । वरुणानी जलेशस्य वायोः स्त्री प्राणवल्लभा ॥ 20॥ वह्नेः प्रिया हि स्वाहा च कुबेरस्य च सुन्दरी । यमस्य तु सुशीला च नैरृतस्य च कैटभी ॥ 21॥ ऐशानी स्याच्छ्शिकला शतरूपा मनोः प्रिया । ## वर् ## ईशानस्य शशिकला देवहूतिः कर्दमस्य वसिष्ठस्याप्यरुन्धती ॥ 22॥ लोपामुद्राऽप्यगस्त्यस्य देवमाताऽदितिस्तथा । अहल्या गौतमस्यापि सर्वाधारा वसुन्धरा ॥ 23॥ गङ्गा च तुलसी चापि पृथिव्यां याः सरिद्वराः । एताः सर्वाश्च या ह्यन्याः सर्वास्त्वत्कलयाम्बिके ॥ 24॥ गृहलक्ष्मीर्गृहे नॄणां राजलक्ष्मीश्च राजसु । तपस्विनां तपस्या त्वं गायत्री ब्राह्मणस्य च ॥ 25॥ सतां सत्त्वस्वरूपा त्वमसतां कलहाङ्कुरा । ज्योतीरूपा निर्गुणस्य शक्तिस्त्वं सगुणस्य च ॥ 26॥ सूर्ये प्रभास्वरूपा त्वं दाहिका च हुताशने । जले शैत्यस्वरूपा च शोभारूपा निशाकरे ॥ 27॥ त्वं भूमौ गन्धरूपा च आकाशे शब्दरूपिणी । क्षुत्पिपासादयस्त्वं च जीविनां सर्वशक्तयः ॥ 28॥ सर्वबीजस्वरूपा त्वं संसारे साररूपिणी । स्मृतिर्मेधा च बुद्धिर्वा ज्ञानशक्तिर्विपश्चिताम् ॥ 29॥ कृष्णेन विद्या या दत्ता सर्वज्ञानप्रसूः शुभा । शूलिने कृपया सा त्वं यतो मृत्युञ्जयः शिवः ॥ 30॥ सृष्टिपालनसंहारशक्तयस्त्रिविधाश्र्च याः । ब्रह्मविष्णुमहेशानां सा त्वमेव नमोऽस्तु ते ॥ 31॥ मधुकैटभभीत्या च त्रस्तो धाता प्रकम्पितः । स्तुत्वा मुक्तश्च यां देवीं तां मूर्ध्ना प्रणमाम्यहम् ॥ 32॥ ## वर् ## स्तुत्वा मुमोच मधुकैटभयोर्युद्धे त्राताऽसौ विष्णुरीश्वरीम् । बभूव शक्तिमान्स्तुत्वा तां दुर्गां प्रणमाम्यहम् ॥ 33॥ त्रिपुरस्य महायुद्धे सरथे पतिते शिवे । यां तुष्टुवुः सुराः सर्वे तां दुर्गां प्रणमाम्यहम् ॥ 34॥ विष्णुना वृषरूपेण स्वयं शम्भुः समुत्थितः । जघान त्रिपुरं स्तुत्वा तां दुर्गां प्रणमाम्यहम् ॥ 35॥ यदाज्ञया वाति वातः सूर्यस्तपति सन्ततम् । वर्षतीन्द्रो दहत्यग्निस्तां दुर्गां प्रणमाम्यहम् ॥ 36॥ यदाज्ञया हि कालश्च शश्वद्भ्रमति वेगतः । मृत्युश्चरति जन्त्वोघे तां दुर्गां प्रणमाम्यहम् ॥ 37॥ ## वर् ## जन्तूनां स्रष्टा सृजति सृष्टिं च पाता पाति यदाज्ञया । संहर्ता संहरेत्काले तां दुर्गां प्रणमाम्यहम् ॥ 38॥ ज्योतिःस्वरूपो भगवाञ्छ्रीकृष्णो निर्गुणः स्वयम् । यया विना न शक्तश्च सृष्टिं कर्तुं नमामि ताम् ॥ 39॥ रक्ष रक्ष जगन्मातरपराधं क्षमस्व ते । ## वर् ## क्षमस्व मे शिशूनामपराधेन कुतो माता हि कुप्यति ॥ 40॥ इत्युक्त्वा पर्शुरामश्च प्रणम्य तां रुरोद ह । ## वर् ## परशुरामश्चेति नत्वा तां तुष्टा दुर्गा सम्भ्रमेण चाभयं च वरं ददौ ॥ 41॥ अमरो भव हे पुत्र वत्स सुस्थिरतां व्रज । शर्वप्रसादात्सर्वत्र जयोऽस्तु तव सन्ततम् ॥ 42॥ ## वर् ## सर्वप्रसादात् सर्वान्तरात्मा भगवांस्तुष्टोऽस्तु सन्ततं हरिः । ## वर् ## तुष्टस्यात्सन्ततं भक्तिर्भवतु ते कृष्णे शिवदे च शिवे गुरौ ॥ 43॥ इष्टदेवे गुरौ यस्य भक्तिर्भवति शाश्वती । तं हन्तुं न हि शक्ताश्च रुष्टाश्च सर्वदेवताः ॥ 44॥ ## वर् ## शक्ता वा तुष्टा वा श्रीकृष्णस्य च भक्तस्त्वं शिष्यो हि शङ्करस्य च । शिष्यो वै गुरुपत्नीं स्तौषि यस्मात्कस्त्वां हन्तुमिहेश्वरः ॥ 45॥ अहो न कृष्णभक्तानामशुभं विद्यते क्वचित् । अन्यदेवेषु ये भक्ता न भक्ता वा निरङ्कशाः ॥ 46॥ चन्द्रमा बलवांस्तुष्टो येषां भाग्यवतां भृगो । तेषां तारागणा रुष्टाः किं कुर्वन्ति च दुर्बलाः ॥ 47॥ यस्य तुष्टः सभायां चेन्नरदेवो महान्सुखी । ## वर् ## यस्मै तुष्टः पालयति तस्य किं वा करिष्यन्ति रुष्टा भृत्याश्च दुर्बलाः ॥ 48॥ इत्युक्त्वा पार्वती तुष्टा दत्त्वा रामं शुभाशिषम् । ## वर् ## रामाय चाशिषम् जगामान्तःपुरं तूर्णं हरिशब्दो बभूव ह ॥ 49॥ स्तोत्रं वै काण्वशाखोक्तं पूजाकाले च यः पठेत् । यात्राकाले च प्रातर्वा वाञ्छितार्थं लभेद्ध्रुवम् ॥ 50॥ पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत् । विद्यार्थी लभते विद्यां प्रजार्थी चाप्नुयात् प्रजाम् । भ्रष्टराज्यो लभेद्राज्यं नष्टवित्तो धनं लभेत् ॥ 51॥ यस्य रुष्टो गुरुर्देवो राजा वा बान्धवोऽथवा । तस्य तुष्टश्च वरदः स्तोत्रराजप्रसादतः ॥ 52॥ दस्युग्रस्तोऽहिग्रस्तश्च शत्रुग्रस्तो भयानकः । ## वर् ## दस्युग्रस्तः फणिग्रस्तश्शत्रुग्रस्तो व्याधिग्रस्तो भवेन्मुक्तः स्तोत्रस्मरणमात्रतः ॥ 53॥ राजद्वारे श्मशाने च कारागारे च बन्धने । जलराशौ निमग्नश्च मुक्तस्तत्स्मृतिमात्रतः ॥ 54॥ स्वामिभेदे पुत्रभेदे मित्रभेदे च दारुणे । स्तोत्रस्मरणमात्रेण वाञ्छितार्थं लभेद्ध्रुवम् ॥ 55॥ कृत्वा हविष्यं वर्षं च स्तोत्रराजं शृणोति या । भक्त्या दुर्गां च सम्पूज्य महावन्ध्या प्रसूयते ॥ 56॥ लभते सा दिव्यपुत्रं ज्ञानिनं चिरजीविनम् । असौभाग्या च सौभाग्यं षण्मासश्रवणाल्लभेत् ॥ 57॥ नवमासं काकवन्ध्या मृतवत्सा च भक्तितः । स्तोत्रराजं या शृणोति सा पुत्रं लभते ध्रुवम् ॥ 58॥ कन्यामाता पुत्रहीना पञ्चमासं शृणोति या । घटे सम्पूज्य दुर्गां च सा पुत्रं लभते ध्रुवम् ॥ 59॥ इति श्रीब्रह्मवैवर्ते नारदनारायणसंवादे परशुरामकृतं दुर्गास्तोत्रं सम्पूर्णम् । (गणपतिखण्ड 45\. 18\-78) ## Encoded and proofread by Rashmi R rashmirjois at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}