श्रीदाक्षायणीस्तोत्रम्

श्रीदाक्षायणीस्तोत्रम्

गम्भीरावर्तनाभिर्मृगमदतिलका वामबिम्बाधरोष्ठी श्रीकान्ता काञ्चिदाम्ना परिवृतजघना कोकिलालापवाणी । कौमारी कम्बुकण्ठी प्रहसितवदना धूर्जटिप्राणकान्ता रम्भोरूः सिंहमध्या हिमगिरितनया शाम्भवी नः पुनातु ॥ १॥ दद्यात् कल्मषहारिणी शिवतनुः पाशाङ्कुशालङ्कृता शर्वाणी शशिसूर्यवह्निनयना कुन्दाग्रदन्तोज्ज्वला । कारुण्यामृतपूर्णवाग्विलसिता मत्तेभकुम्भस्तनी लोलाक्षी भवबन्धमोक्षणकरी निश्रेयसं सन्ततम् ॥ २॥ मध्येसुधाब्धि मणिमण्टपरत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमाल्यविचित्रगात्रीं देवीं भजामि दृढबुद्धतलेडजिह्वां (?) ॥ ३॥ सन्नद्धां विविधायुधैः परिवृतामालीकुमारीगणैः ध्यायेदीप्सितदायिनीं त्रिनयनां सिंहाधिरूढां सिताम् । शङ्खं चक्रधनूंषि चारु(चक्रमथो धनुश्च) दधतीं बिभ्रा(दिव्या) युधां तर्जनीं वामे शक्तिमसिं महेषुभितरे श्रीशक्तिशूलं भजे ॥ ४॥ किंशुकच्छदविशाललोचनीं किञ्च नागरसवल्लिसंयुताम् । अङ्गचम्पकसमानवर्णिनीं शङ्करप्रियसतीं नमाम्यहम् ॥ ५॥ आरुह्य सिंहमसिचर्मरथाङ्गशङ्ख- शक्तित्रिशूलशरचापधरा पुरास्तात् । गच्छ त्वमम्ब दुरिते पथि दुष्टसत्त्वात् संरक्षणाय सततं मम देवि दुर्गे ॥ ६॥ दिनकरशशिनेत्रे दिव्यते (देव्युमे) रुद्रगात्रे घनसमुचितगात्रे कल्पवल्लीसवित्रि । अनवरतपवित्रे ह्यम्बिके कालरात्रे मुनिविनुतचरित्रे मोहने शैलपुत्रि ॥ ७॥ जलरुहसमपाणे सत्कलाबाणतूणे सुललितमुखवीणे सर्वविद्याप्रवीणे । अलघुनुतपुराणे ह्यर्थभाषाधुरीणे- प्यलिसमुदयवेणि ग्रावजे शम्भुराज्ञि ॥ ८॥ विविधगुणकराली विश्वतत्त्वावराली शिवहृदयसमेली स्वयभवामथाली (?) । नवमणिमयमौली नागरक्षोविभाली धवलभसितधूलीधारिणी भद्रकाली (?) ॥ ९॥ जननमरणहारी सर्वलोकोपकारी जननजतविहारी चारुवक्षोरुहारी (?) । कनकगिरिविहारी कालगर्वोपहारी घनफणधरहारी कालि कौमारि गौरि (?) ॥ १०॥ मलहरुनिमतङ्गी मन्त्रयन्त्रप्रसङ्गी वलयितसुभुजङ्गी वाङ्मयी मौनसङ्गी (?) । विलयभयविहङ्गी विश्वतो रक्षपाङ्गी कलितजयतुरङ्गी खण्डचन्द्रोत्तमाङ्गी (?) ॥ ११॥ अम्ब त्वदाराधनतत्पराणां मुखारविन्दे सरसं कवित्वम् । करारविन्दे वरकल्पवल्ली पदारविन्दे नृपमौलिराजिः ॥ १२॥ पुरवैरिधात्रि मुरवैरिपूजिते जलदालिवेणि फलदायिके शिवे । सदयं ससम्पदुदयं कुरुष्व मे जगदम्ब शाम्भवि कदम्बवासिनि ॥ १३॥ विजयविभवदात्री विश्वकल्याणगात्री मधुकरशुभवेणी मङ्गलापासवाणी । शतमखविधिगीता शाम्भवी लोकमाता कलिरिपुजयघोटी कामकोटिः सहाया ॥ १४॥ मधुपमहितमौर्वी मल्लिकामञ्जुलोर्वी- धरपतिवरकन्या धर्मभूतेषु धन्या । मणिमयघनवीणा मञ्जरीदिव्यबाणा कलिरिपुजयघोटी कामकोटिः सहाया ॥ १५॥ अम्ब त्वदंशोरणुरंशुमाली तवैव मन्दस्मितबिन्दुरिन्दुः । यादृच्छिकं संल्लपितं त्रयी ते पुम्भावलीला पुरुषत्र यान्ति (?) ॥ १६॥ दर्वेदनानभवनैः परिदयमाना निर्वेदमेति नितरां कलना मदीया । पर्वेन्दुसुन्दरमुखि प्रणतानुकम्पे सर्वेश्वरि त्रिपुरसुन्दरि मे प्रसीद ॥ १७॥ यत्प्रभापटलपाटलं जगत् पद्मरागमणिमण्डपायते । पाशपाणि सणिपाणि भावये चापपाणि शरपाणि दैवतम् ॥ १८॥ ऐश्वर्यमष्टविधमष्टदिगीश्वरत्व- मष्टात्मता च फलमाश्रयिणामितीव । मुद्रां वहन् घनधियो वटमूलवासी मोदं तनोतु मम मुग्धशशाङ्कचूडः ॥ १९॥ गेहं नाकति गर्वितः प्रणमति स्त्रीसङ्गमो मोक्षति द्वेषी मित्रति पातकं सकतति क्षमावल्लभो दासति । मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पादसेवनात् त्वां वन्दे भवभीतिभञ्जनकरीं गौरीं गिरीशप्रिये ॥ २०॥ पातय वा पाताले स्थापय वा सकललोकसाम्राज्ये । मातस्तव पदयुगलं नाहं मुञ्चामि नैव मुञ्चामि ॥ २१॥ आपदि किं करणीयं स्मरणीयं चरणयुगलमम्बायाः । तत्स्मरणं किं कुरुते ब्रह्मादीनपि च किङ्करीकुरुते ॥ २२॥ मातर्मे मधुकैटभन्नि महिषप्राणापहारोद्यमे हेलानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि । निश्शेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ २३॥ रक्ताभामरुणांशुकाम्बरधरामानन्दपूर्णाननां मुक्ताहारविभूषितां कुचभरक्लान्तां सकाञ्चीगुणाम् । देवीं दिव्यरसान्नपात्रकरकामम्भोजदर्वीकरां ध्याये शङ्करवल्लभां त्रिणयनामन्बां सदानप्रदाम् ॥ २४॥ उद्यद्भानुनिभां दुकूलवसनां क्षीरोदमध्ये शुभे मूले कल्पतरोः स्फुरन्मणिमये सिंहासने संस्थिताम् । बिभ्राणां करयोः सुवर्णचषकं बीजं च शाल्युद्भवं भक्ताभीष्टवराभयाञ्जलिपुटां ध्यायेऽन्नपूर्णेश्वरीम् ॥ २५॥ वामे पायसपूर्णहेमकलशं पाणौ वहन्ती मुदा चान्ये पाणितले सुवर्णरचितां दर्वी च भूषोज्ज्वलाम् । अम्बा शुद्धदुकूलचित्रवसना कारुण्यपूर्णेक्षणा श्यामा काचन शङ्करप्रियतमा शातोदरी दृश्यते ॥ २६॥ करेण चञ्चन्मणिकङ्कणेन दर्वी दधानां धवलान्नपूर्णाम् । कदावलोके करुणालवालां काशीपुरीकल्पलतां भवानीम् ॥ २७॥ या माणिक्यमनोज्ञहारविभुना (सहिता) सिन्दूरभासान्विता तारानायकशेखरा त्रिनयना पीनस्तनोद्भासिता । बन्धूकप्रसवारुणाम्बरधरा मार्ताण्डकोट्युज्ज्वला सा दद्याद्भुवनेश्वरी भगवती श्रेयांसि भूयांसि नः ॥ २८॥ माणिक्यनूपुरविभूषितपादपद्मां हस्तारविन्दकरुणारसपूर्णदर्वीम् । सन्ध्यारुणांशुकधरां नवचन्द्रचूडां मन्दस्मितां गिरिसुते भवतीं भजामि ॥ २९॥ इति श्रीदाक्षायणीस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Dakshayani Stotram 08 11
% File name             : dAkShAyaNIstotram.itx
% itxtitle              : dAkShAyaNIstotram
% engtitle              : dAkShAyaNIstotram
% Category              : devii, devI, stotra, durgA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 08-11
% Indexextra            : (Scan)
% Latest update         : August 15, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org