% Text title : chaNDIpATha % File name : chandi.itx % Category : devii, durgA, stotra % Location : doc\_devii % Transliterated by : Dhruba Chakroborty dhruba at nfinity.nfinity.com % Proofread by : Dhruba Chakroborty dhruba at nfinity.nfinity.com % Latest update : November 1, 2010 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrI chaNDIpAThaH ..}## \itxtitle{.. shrIchaNDIpAThaH ..}##\endtitles ## .. AUM shrI devaiH namaH .. .. atha cha.nDIpAThaH .. yA devI sarvabhUteShu viShNumAyeti shabditA . namastasyai 14 namastasyai 15 namastasyai namo namaH .. 5##-##16.. yA devI sarvabhUteShu chetanetyabhidhIyate . namastasyai 17 namastasyai 18 namastasyai namo namaH .. 5##-##19.. yA devI sarvabhUteShu buddhirUpeNa sa.nsthitA . namastasyai 20 namastasyai 21 namastasyai namo namaH .. 5##-##22.. yA devI sarvabhUteShu nidrArUpeNa sa.nsthitA . namastasyai 23 namastasyai 24 namastasyai namo namaH .. 5##-##25.. yA devI sarvabhUteShu kShudhArUpeNa sa.nsthitA . namastasyai 26 namastasyai 27 namastasyai namo namaH .. 5##-##28.. yA devI sarvabhUteShu chChAyArUpeNa sa.nsthitA . namastasyai 29 namastasyai 30 namastasyai namo namaH .. 5##-##31.. yA devI sarvabhUteShu shaktirUpeNa sa.nsthitA . namastasyai 32 namastasyai 33 namastasyai namo namaH .. 5##-##34.. yA devI sarvabhUteShu tR^iShNArUpeNa sa.nsthitA . namastasyai 35 namastasyai 36 namastasyai namo namaH .. 5##-##37.. yA devI sarvabhUteShu kShAntirUpeNa sa.nsthitA . namastasyai 38 namastasyai 39 namastasyai namo namaH .. 5##-##40.. yA devI sarvabhUteShu jAtirUpeNa sa.nsthitA . namastasyai 41 namastasyai 42 namastasyai namo namaH .. 5##-##43.. yA devI sarvabhUteShu lajjArUpeNa sa.nsthitA . namastasyai 44 namastasyai 45 namastasyai namo namaH .. 5##-##46.. yA devI sarvabhUteShu shAntirUpeNa sa.nsthitA . namastasyai 47 namastasyai 48 namastasyai namo namaH .. 5##-##49.. yA devI sarvabhUteShu shraddhArUpeNa sa.nsthitA . namastasyai 50 namastasyai 51 namastasyai namo namaH .. 5##-##52.. yA devI sarvabhUteShu kAntirUpeNa sa.nsthitA . namastasyai 53 namastasyai 54 namastasyai namo namaH .. 5##-##55.. yA devI sarvabhUteShu lakShmIrUpeNa sa.nsthitA . namastasyai 56 namastasyai 57 namastasyai namo namaH .. 5##-##58.. yA devI sarvabhUteShu vR^ittirUpeNa sa.nsthitA . namastasyai 59 namastasyai 60 namastasyai namo namaH .. 5##-##61.. yA devI sarvabhUteShu smR^itirUpeNa sa.nsthitA . namastasyai 62 namastasyai 63 namastasyai namo namaH .. 5##-##64.. yA devI sarvabhUteShu dayArUpeNa sa.nsthitA . namastasyai 65 namastasyai 66 namastasyai namo namaH .. 5##-##67.. yA devI sarvabhUteShu tuShTirUpeNa sa.nsthitA . namastasyai 68 namastasyai 69 namastasyai namo namaH .. 5##-##70.. yA devI sarvabhUteShu mAtR^irUpeNa sa.nsthitA . namastasyai 71 namastasyai 72 namastasyai namo namaH .. 5##-##73.. yA devI sarvabhUteShu bhrAntirUpeNa sa.nsthitA . namastasyai 74 namastasyai 75 namastasyai namo namaH .. 5##-##76.. indriyANAmadhiShThAtrI bhutAnA~nchAkhileShu yA . bhUteShu satataM tasyai vyAptidevyai namo namaH .. 5##-##77.. chitirUpeNa yA kR^itsnametad.h vyApya sthitA jagat.h . namastasyai 78 namastasyai 79 namastasyai namo namaH .. 5##-##80.. .. iti cha.nDIpAThaH .. ## Notes: The numbering for verses are from the 5th chapter of the book cha.nDI, in which the devas were singing this particular stava as they were ousted by shumbha and nishumbha from devaloka . The numbers are verse numbers, each namastasyai is for one of the triple manifestations described in one word, for example vishnumAyA is three: sAttvik, rAjasik and tAmasik and the namo namaH is three also: kAyik, vAchik and mAnasik. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}