% Text title : chaNDIdhvajastotra % File name : chaNDIdhvajastotra.itx % Category : devii, durgA, stotra % Location : doc\_devii % Transliterated by : Vivek Singh viveksview at gmail.com % Latest update : February 22, 2013 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIchaNDIdhvajastotram ..}## \itxtitle{.. shrIchaNDIdhvajastotram ..}##\endtitles ## asya श्री चण्डीध्वज स्त्रोत्र महामन्त्रस्य । मार्कण्डेय ऋशिः । अनुश्तुप् छन्दः । श्रीमहालक्ष्मीर्देवता । श्रां बीजम् । श्रीं शक्तिः । श्रूं कीलकम् । मम वाञ्छितार्थ फलसिद्ध्यर्थं विनियोगः । अङ्गन्यसः । श्रां श्रीं श्रुं श्रैं श्रौं श्रः इति कर हृदयादिन्यासौ । श्यानन् । OM श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्यै नमो नमः । परमानन्दरूपायै नित्यायै सततं नमः ॥ 1 ॥ नमस्तेऽस्तु महादेवि परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 2 ॥ रक्षमां शरण्ये देवि धन-धान्य-प्रदायिनि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 3 ॥ नमस्तेऽस्तु महाकाली परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 4 ॥ नमस्तेऽस्तु महालक्ष्मी परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 5 ॥ महासरस्वती देवी परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 6 ॥ नमो ब्राह्मी नमस्तेऽस्तु परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 7 ॥ नमो महेश्वरी देवि परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 8 ॥ नमस्तेऽस्तु च कौमारी परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 9 ॥ नमस्ते वैष्णवी देवि परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 10 ॥ नमस्तेऽस्तु च वाराही परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 11 ॥ नारसिंही नमस्तेऽस्तु परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 12 ॥ नमो नमस्ते इन्द्राणी परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 13 ॥ नमो नमस्ते चामुण्डे परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 14 ॥ नमो नमस्ते नन्दायै परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 15 ॥ रक्तदन्ते नमस्तेऽस्तु परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 16 ॥ नमस्तेऽस्तु महादुर्गे परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 17 ॥ शाकम्भरी नमस्तेऽस्तु परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 18 ॥ शिवदूति नमस्तेऽस्तु परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 19 ॥ नमस्ते भ्रामरी देवि परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 20 ॥ नमो नवग्रहरूपे परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 21 ॥ नवकूट महादेवि परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 22 ॥ स्वर्णपूर्णे नमस्तेऽस्तु परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 23 ॥ श्रीसुन्दरी नमस्तेऽस्तु परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 24 ॥ नमो भगवती देवि परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 25 ॥ दिव्ययोगिनी नमस्ते परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 26 ॥ नमस्तेऽस्तु महादेवि परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 27 ॥ नमो नमस्ते सावित्री परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 28 ॥ जयलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 29 ॥ मोक्षलक्ष्मी नमस्तेऽस्तु परब्रह्मस्वरूपिणि । राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा ॥ 30 ॥ चण्डीध्वजमिदं स्तोत्रं सर्वकामफलप्रदम् । राजते सर्वजन्तूनां वशीकरण साधनम् ॥ 32 ॥ ॥ श्रीचण्डीध्वज stotram ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}