भैरव्यष्टोत्तरशतनामस्तोत्रम्

भैरव्यष्टोत्तरशतनामस्तोत्रम्

(अथ श्रीकालीविलासतन्त्रे त्रयोदशपटलः । श्रीवामदेव उवाच । श‍ृणुत्वं शतनामानि भैरव्याः प्राणवल्लभे । यस्याः प्रसादमात्रेण महासम्पद्भवेत् कलौ ॥ १॥ अस्य श्रीभैरवी शतनाम स्तोत्रस्य श्रीईश्वरऋषि- र्गायत्रोच्छन्दः श्रीभैरवी शक्तिभैरवी देवता धर्मार्थकाममोक्षार्थे विनियोगः ॥ ॐ ह्रीं भैरवी भगिनी भद्रा भवानी भव चर्चिता । भुवना भुवनेशानि नानाभरणभूषिता ॥ २॥ भवेशी-भार्गवाराध्या भुवनानन्दकारिणी । भगिनी भागिनी भव्या भावनीया भयापहा ॥ ३॥ भोगेश्वरी भोगरूपा भवदुःखवियोगिनी । भयङ्करी भयहरा भब दुःखभयापहा ॥ ४॥ गौराङ्गी दौर्घनयना चतुर्बाहुधराम्बिका । सुकेशी दीर्घकेशी च कटाक्षी विशिखोज्ज्वला ॥ ५॥ रङ्गीरङ्गमयीरङ्गा देहानन्दमयी तथा । रङ्गणीया शिवाराध्या रङ्गलीला शिवार्चिता ॥ ६॥ रामपूज्या रणाचार्या रकारवर्णरूपिणी । रक्तधूलिपरिच्छिन्ना राज्ञी रोगविनाशिनी ॥ ७॥ रौद्री रौद्रस्वरूपा च रुद्रमूर्तीरणाग्रणीः । अरुणादित्यवर्णाभा रक्तपद्मदलेक्षणा ॥ ८॥ रुक्माङ्गदपरिच्छिन्ना रुक्ममालाविभूषिता । ब्रह्मपूज्या विष्णुपूज्या रुद्रपूज्या तथेश्वरी ॥ ९॥ सदार्चिता सदाराध्या महेश-पूजिता मही । मालामय्युन्मयो माला मानार्हा मानदायिनी ॥ १०॥ वेदाग्री वेदसारा च बालार्कसदृशीति च । विधाता विफला वेद-रूपिणी विष्णुरूपिणी ॥ ११॥ वेदान्तरूपिणी विद्या तथा वैकुण्ठरूपिणी । ब्रह्मण्डरूपिणी रक्षा रूपिणो ब्रह्मरूपिणी ॥ १२॥ वसुदा सुमहावाला वेदरूपा विनोदिनी । कालिका च धराधात्री रौद्री च विश्वरूपिणी ॥ १३॥ विरूपाक्षी विशालाक्षी विशाला विषमा विधुः । विद्यावती रसवती वलावलवती बधूः ॥ १४॥ वैश्वानरोविशाखा च वेशदेशस्वरूपिणी । रञ्जनी रङ्गिणी रम्या रामा रासस्वरूपिणी ॥ १५॥ रामा श्रीसारसोन्मत्ता रसरूपा रसप्रदा । राधिका रामरूपा च राध्या रामार्त्ति नाशिनी ॥ १६॥ शतनाम स्तोत्रमिदं यः पठेत् शिवमन्दिरे । पठित्वा पाठयित्वा वा सर्वसौभाग्य मालभेत् ॥ १७॥ त्रिसन्ध्य यः पठेन्नित्यं भक्त्या द्विवत्सरावधि । सर्वसिद्धीश्वरो भूत्वा गाणपत्यं लभेतसः ॥ १८॥ इति श्रीकालीविलासतन्त्रे श्रीभैरवी-शतनामस्तवं समाप्तम् । ॐ तत्सदित्यादि । इति श्रीकालीविलासतन्त्रे त्रयोदशपटलः समाप्तः । Proofread by Rajesh Thyagarajan
% Text title            : bhairavyaShTottarashatanAmastotram 2
% File name             : bhairavyaShTottarashatanAmastotram2.itx
% itxtitle              : bhairavyaShTottarashatanAmastotram 2 (kAlIvilAsatantrAntargatam bhairavI bhaginI bhadrA)
% engtitle              : bhairavyaShTottarashatanAmastotram 2
% Category              : aShTottarashatanAma, devii, stotra, devI, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description-comments  : Kalivilasatantra
% Indexextra            : (Scan)
% Latest update         : March 23, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org