श्रीबगलाष्टोत्तरशतनामस्तोत्रम्

श्रीबगलाष्टोत्तरशतनामस्तोत्रम्

श्रीदेव्युवाच । वगला शतनामानि कथ्यन्तां मे कृपानिधे । यन्नोक्तं अन्यतन्त्रेषु, अधुना कथय प्रभो ॥ १॥ श्रीईश्वर उवाच । अस्याः श्रीवगला देव्याः शतनामस्तोत्रस्य श्रीसदाशिवऋषिर्गायत्रीछन्दः श्रीवगलामुखी देवता धर्मार्थकाममोक्षार्थसिद्धये विनियोगः । ॐ वशिनी वशपूज्या च वलिका वसुदा वसुः । वाग्वादिनी वयोरूपा बलाबलवती तथा ॥ २॥ विषमा विकटा वेधा विशाला विमना विधिः । विद्या च वेदरूपा च बन्ध्या च वेषधारिणी ॥ ३॥ वेणी च विकटा वेश्या नानावेषपरिच्छदा । वयोरूपा च वृद्धा विकला वसुमतीति च ॥ ४॥ वगला वामनी देवी विष्णुपूज्या विनोदिनी । वैष्णवी शिष्ण माता च वाराही ब्राह्मणी वरा ॥ ५॥ वलावलवती वाला विधेश्च परिपूजिता । विशिष्टा ब्रह्मपूज्या च नानावेषविनोदिनी ॥ ६॥ वैकुण्ठरूपिणी ब्राह्मी विधिपूज्या विधुन्तुदा । वल्लभा वलरूपा च अशेष वलधारिणी ॥ ७॥ वेदज्ञा वेदमाता च विशाल नयनोज्ज्वला । वेदमाता विमाता च वेदगर्भा विमोक्षणी ॥ ८॥ विरूपाक्षी वला वाली कृष्णविमलरूपिणी । वाराही च वलाका च वलिनी वर्णरूपिणी ॥ ९॥ गन्धिनी गन्धरूपा च गयागङ्गाप्रभा तथा । गोवर्धनी च गोविन्दपूजिता च गदाधरी ॥ १०॥ गहना गुह्यरूपा च गोरूपा गोकुलेश्वरी । गोलोकवासिनी चैव नित्या गोलोकरूपिणी ॥ ११॥ गरिमा च गरिष्ठा नित्या गोवर्धनरूपिणी । गङ्गाधरी च गोविन्दा गोविन्दपूजिता गदा ॥ १२॥ गहना गुह्यरूपा च तथैव गन्धरूपिणी । गणार्हा गानदागानरूपिणी गण मोहिनी ॥ १३॥ नीलमाला मनोन्मत्ता ललजिह्वा ललाटिनी । आनन्दरूपिणी आद्या आचार्य स्वांशुरूपिणी ॥ १४॥ मूर्तिश्च मुख्यरूपा च महामोक्षप्रदायिनी । खेलत् खञ्जगामी च खेला खलखला तथा ॥ १५॥ ईश्वरी ईश्वराराध्या अकार ॐ स्वरूपिणी । वर्णा च वगलामुख्याः शतनाम इतीरितम् ॥ १६॥ अष्टोत्तरशतं नाम यः पठेन्नित्यमुत्तमम् । सर्वसिद्धीश्वरो भूत्वा देवीपुत्रो भवेत्तु सः ॥ १७॥ त्रिसन्ध्यं यः पठेन्नित्यं तस्य सिद्धिः प्रजायते । नान्यथा फलभागीस्यात् कल्पकोटिशतैरपि ॥ १८॥ इति श्रीकालीविलासतन्त्रे षोडशपटले श्रीवगलामुख्याः शतनामस्तोत्रं समाप्तम् । ॐ तत्सत् ।
% Text title            : Bagala Ashtottarashatanamastotram 3
% File name             : bagalAShTottarashatanAmastotram3.itx
% itxtitle              : bagalAShTottarashatanAmastotram 3 (kAlIvilAsatantrAntargatam, vashinI vashapUjyA valikA vasudA vasuH)
% engtitle              : bagalAShTottarashatanAmastotram 3
% Category              : aShTottarashatanAma, devii, dashamahAvidyA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : D.K.M. Kartha
% Description-comments  : kAlIvilAsatantra.  See corresponding nAmAvalI
% Indexextra            : (Scan, nAmAvalI)
% Latest update         : December 20, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org