श्रीबकारादीबालात्रिपुरसुन्दरीसहस्रनामस्तोत्रम्

श्रीबकारादीबालात्रिपुरसुन्दरीसहस्रनामस्तोत्रम्

॥ श्रीदेव्युवाच ॥ नमस्ते नाथ ! भगवन् ! विष-भक्षण शङ्कर !। ॐकार-पीठ-संवास ! मम रूपाणि सत्प्रिय ! ॥ १॥ प्रसिद्धानि महाचण्ड ! कुरु माधववन्दित !। मद्रूपिण्याश्च बालाया मन्त्रनामसहस्रकम् ॥ २॥ ॥ शिव उवाच ॥ अथातः संप्रवक्ष्यामि त्रिपुरायाः शुभानि च । नाममन्त्रसहस्राणि वदामि परमेश्वरि ॥ ३॥ कटकानां च घोराणि भक्तानां सुन्दराणि च । अनेकमन्त्ररूपाणि गुप्ता गुप्ततराणि च ॥ ४॥ शत्रूणां भयकाराणि मित्राणां वृद्धिदानि च । मूलमन्त्रस्वरूपाणि प्रीत्यर्थं तव सुन्दरि !॥ ५॥ श्रुताश्रुतमहद्बीज व रूपाणि हरिमातृके ! । वक्ष्येऽहं नाममन्त्राणि सागरोद्भवलोचने ! ॥ ६॥ ॥ विनियोगः ॥ ॐ अस्य श्रीबाला-त्रिपुर-सुन्दरी-सहस्रनाम-महामन्त्रस्य परब्रह्म ऋषिः । आदिमाया छन्दः । श्रीबालात्रिपुरेश्वरी देवता । ऐं ह्रीं श्रीं ऐं बीजं, ऐं ह्रीं श्रीं ईं शक्तिः, ऐं ह्रीं श्रीं लां कीलकं, श्रीबाला-त्रिपुर-सुन्दरी-प्रसाद सिद्ध्यर्थे पाठे विनियोगः । ॥ ऋष्यादिन्यासः ॥ ॐ परब्रह्मऋषये नमः शिरसि । आदि-माया-छन्दसे नमः मुखे । श्रीबाला-त्रिपुरेश्वरी-देवतायै नमः हृदये । ऐं ह्रीं श्रीं ऐं बीजाय नमः दक्षस्तने । ऐं ह्रीं श्रीं ईं शक्तये नमः वामस्तने । ऐं ह्रीं श्रीं लां कीलकाय नमः नाभौ । श्रीबाला-त्रिपुर-सुन्दरी-प्रसाद-सिद्ध्यर्थे पाठे विनियोगाय नमः पादयोः । ॥ षडङ्गन्यासः ॥ ॥ करन्यासः ॥ ॐ ऐं ह्रीं श्रीं ऐं विराट्-पुरुषात्मिकायै श्रीं ह्रीं ऐं ऐं अङ्गुष्ठाभ्यां नमः । ॐ ऐं ह्रीं श्रीं ईं श्रीपरब्रह्मेश्वर्यै श्रीं ह्रीं इं ऐं ईं तर्जनीभ्यां नमः । ॐ ऐं ह्रीं श्रीं लां श्रीं अङ्गुष्ठ-मात्र-पुरुषात्मिकायै श्रीं ह्रीं ऐं लां मध्यमाभ्यां नमः । ॐ ऐं ह्रीं श्रीं लां श्रीं पञ्चदशी-त्रिकूट-मायायै श्रीं ह्रीं ऐं लां अनामिकाभ्यां नमः । ॐ ऐं ह्रीं श्रीं इं प्रासादवीजाय श्रीं ह्रीं ऐं ईं कनिष्ठाभ्यां नमः । ॐ ऐं ह्रीं श्रीं ऐं श्रीं महा-शक्ति-ज्ञानात्मिकायै श्रीं ह्रीं ऐं ऐं करतल-करपृष्ठाभ्यां नमः । ॥ अङ्गन्यासः ॥ ॐ ऐं ह्रीं श्रीं ऐं विराट्पुरुषात्मिकायै श्रीं ह्रीं ऐं ऐं हृदयाय नमः । ॐ ऐं ह्रीं श्रीं ईं श्रीपरब्रह्मेश्वर्ये श्रीं ह्रीं इं ऐं ईं शिरसे स्वाहा । ॐ ऐं ह्रीं श्रीं लां श्रीं अङ्गुष्ठमात्रपुरुषात्मिकायै श्रीं ह्रीं ऐं लां शिखायै वषट् । ॐ ऐं ह्रीं श्रीं लां श्रीं पञ्चदशीत्रिकूटमायायै श्रीं ह्रीं ऐं लां कवचाय हुम् । ॐ ऐं ह्रीं श्रीं इं प्रासादवीजाय श्रीं ह्रीं ऐं ईं नेत्रत्रयाय वौषट् । ॐ ऐं ह्रीं श्रीं श्रीं महाशक्तिज्ञानात्मिकायै श्रीं ह्रीं ऐं ऐ अस्त्राय फट् । ॥ ध्यानम् ॥ ऐङ्कार-सुपद्मक-मध्यगता क्लीङ्कार-विभूषित-नेत्रपद्मा । सौकाराब्ज-विशालिनी च कूटत्रया तु मनु-वर्ण-विराजिता ॥ मन्त्रः - ॐ नमो भगवति ऐं ! क्लीं सौः श्रीमहा-मूल-बीजे ! मम भोगमोक्षतां देहि ह्रीं नमस्ते ह्रीं स्वाहा । अथ स्तोत्रम् । ॐ श्रीबाला बालिनी बाली बाल-चन्द्र-सुफालिका । बालकी बाल-वृन्दा च बाल-सूर्य-सम-प्रभा ॥ १॥ बालिका बक-हारी च बलाकाक्षी बलायुधा । बालेश्वरी बलासक्ता बल-धारा बल-प्रभा ॥ २॥ बलवाहा बलकारी बकारार्थ-समन्विता । बन्धुकी बन्धु-वर्गा च बन्धूक-कुसुमानना ॥ ३॥ बान्धवी बन्धरी बन्धी बम्भराक्षी बलाकिनी । बन्धु-पाला बन्धु-वृद्धिर्बम्भरालि-सुमालिका ॥ ४॥ बन्धुकाङ्गी बाल-बीजा बीजाबीज-समन्विता । बीजेश्वरी बीज-रूपा बीज-मध्यप्रवर्तिका ॥ ५॥ बीजाङ्गा बीज-मूला च बीज-तत्त्व-समायुता । बीज-योगा बीज-कवचा बीज-नेत्रा च बीजभृत् ॥ ६॥ बीजाक्षर-समायुक्त-मुख-चन्द्र-विराजिता । बीज-नाभिर्बीज-जाला बीज-कण्ठ-विमण्डिता ॥ ७॥ बीज-कन्दा बीज-मन्त्रा बीजेशो बीज-नायिका । बीजात्मिका बीज-मूला बीज-मूलेश्वरी बरी ॥ ८॥ बहिरन्तः-कलां बाही बहिरन्तर्निवासिनी । बहिः-काला बहिर्भावा बहिरन्तः-पदावली ॥ ९॥ बहिरन्तर्याग-युक्ता बहिर्भूता बहिः-स्वरा । बहिर्वासा बहिर्मोहा बहिर्बीजा बडेश्वरी ॥ १०॥ बन्धिनी बाल-पङ्क्तिश्च बन्धाबन्ध-विवर्जिता । ब्रह्मी ब्रह्मा बला बह्मा बद्धपास्य-प्रभञ्जनी ॥ ११॥ ब्रह्मेश्वरी ब्रह्म-देवी बकारान्तः-प्रवेशिका । बल-हस्ता बलोत्कर्षा बर्बरी बर्बरासना ॥ १२॥ बर्बराक्षी बर्बरेशी बर्बासुर-विखण्डिनी । बुद्-बुदी बुद्बुदाभा च बुद्-बुदाक्षर-संयुता ॥ १३॥ बृहन्नाम्नी बृहद्-रोम-राजिता बृहदीश्वरी । बालानल-समायुक्ता बाल-भूत-हरा बृही ॥ १४॥ बृहन्निष्ठा बृहत्-कर्षा बृहन्मार्गा बुधेश्वरी । बुध-वन्द्या बुधासक्ता बुध-शक्रादि-वन्दिता ॥ १५॥ बुद्धिदा बुद्धिनी बुद्धिर्बुद्धि-रूपा बृहन्निधिः । बुद्ध्यात्मिका बुद्धि-वासा बुद्धि-चार-समन्विता ॥ १६॥ बुद्धि-बीजा बृहन्निद्रा बुद्धि-कृद् बुद्धि-वासिनी । बुद्धि-निष्ठा बुद्धि-सेव्या बुद्धि-माता च बुद्धकी ॥ १७॥ बुद्धि-मध्य-भवासक्ता बुद्धि-रूपा च बोधिनी । बुद्ध-पुष्प-समायुक्त-वीर-माला-विभूषिता ॥ १८॥ बुद्धीश्वरी बुद्धि-सिद्धिर्बल-दन्ता बहिर्निशा । बलाक-दृष्टि-संराजा बल-पक्षि-महाऽऽसना ॥ १९॥ बलेश्वर-महा-साल्वा बलभी नारसिंहिका । बल-शरभा बला-माला बल-कारा बलोदरी ॥ २०॥ बाहु-विंशत्-समायुक्ता बाहु-सर्प-समन्विता । बाहु-भूषा बाहु-कीला बहिरन्तर्यशः-पदा ॥ २१॥ बहिः-पद्मा बहिः-सूर्या बहिरन्तः-क्रिया-युता । बकाराक्षर-संयुक्ता बाल-विष्णु-शिवेश्वरी ॥ २२॥ बगलास्या बलाकारा बगला-शक्ति-सेविता । बङ्गा बङ्गालिकी बङ्गी बङ्गाली बङ्ग-रूपिणी ॥ २३॥ बङ्ग-बीजा बङ्ग-जिह्वा बङ्ग-कीलक-संयुता । बङ्ग-मन्त्रा बङ्ग-यन्त्रा बङ्ग-तन्त्रा च बङ्गिनी ॥ २४॥ बङ्ग-भङ्ग-समाहारी बिन्दु-रूपा बिलेशिका । बिल्व-प्रभा बिल्व-पत्रा बिन्दु-मध्य-सुचारिणी ॥ २५॥ बिल्व-मुक्ताम्बिकेशा च बिल्व-पर्ण-सुमालिका । बाल-हन्त्री बला-नारी बाल-वृद्ध-प्रपालिनी ॥ २६॥ बिम्ब-दन्ता बिम्ब-रूपा बिम्ब-मध्य-विहारिणी । बिम्बोष्ठी बिम्बहर्त्री च बिम्बनेत्रा च बिम्बभृत् ॥ २७॥ बिम्बाबिम्ब-विसर्जा च बिम्बेश्वर-विमोहिनी । बिम्बासुर-हरा बिभ्री बिभ्राणी बिभ्र-मालिका ॥ २८॥ बिभ्राणि-तनगा बिसी बिभ्रच्चक्रा बिलायुधा । बिलेश्वर-समावन्द्या बिल्व-मूल-निवासिनी ॥ २९॥ बिल्व-मध्या बिल्वकाग्रा वृन्दावन-विहारिणी । वृन्देशी वृन्द-मध्यस्था वृन्दावृन्द-समन्विता ॥ ३०॥ वृन्द-बीजा वृन्द-मूला वृन्दी-कृत-सुका बणी । वृन्देश्वरी वृन्द-माला वृन्दावन-वनेश्वरी ॥ ३१॥ वृन्दावनस्था-देवेशी वृन्दावृन्द-करेश्वरी । वृन्दावना वृन्द-केशी वृन्दि-तालक-संयुता ॥ ३२॥ वृन्दासुर-वधोत्कर्षा वृन्दावन-शिखान्तरा । वृन्द-वृक्ष-समायुक्त-हस्त-पद्म-विराजिता ॥ ३३॥ बसासक्ता बिसाचारा बिसमन्त्रा बिसेश्वरी । बिसहस्ता-बिसाकारा बिस-सद्भाव-कारिणी ॥ ३४॥ बिसमूला बिसोत्कर्षा बिसाबिस-गणेश्वरी । बिस-तन्तु-तनीयाभा बिस-पल्लव-पादुका ॥ ३५॥ बृहत्-कुम्भ-स्तन-द्वन्द्वा बृहती बृहि-धारिणी । बृहत्कारी बृहच्छत्रा बृहद्वीरा बृहीश्वरी ॥ ३६॥ बुधराजेश्वरी बृङ्का बृङ्काबृङ्क-गणेश्वरी । बुधावतारिणी बृञ्जी बृङ्क-सर्प-विमालिनी ॥ ३७॥ ब्रह्म-निष्ठा ब्रह्म-तत्त्वा ब्रह्माब्रह्म-विचारिणी । ब्रह्म-शब्दा ब्रह्म-कीर्तिर्ब्रह्माणी ब्रह्म-शक्तिनी ॥ ३८॥ ब्रह्मेश्वरो ब्रह्म-माता ब्रह्म-बीजा बहूदया । ब्रह्म-पादा ब्रह्म-वन्द्या ब्रह्म-तत्त्वार्थ-वादिनी ॥ ३९॥ ब्रह्मेशी ब्रह्मरी ब्राह्मी ब्रह्माणी ब्रह्म-जीविका । ब्रह्म-प्राण-महाशक्तिर्ब्रह्मण्येश्वर-वन्दिता ॥ ४०॥ ब्रह्म-पुत्री ब्रह्म-भार्या ब्रह्म-माया च ब्रह्म-भृत् । ब्रह्म-वक्त्र-निवासा च ब्रह्म-शब्द-मयात्मिका ॥ ४१॥ ब्रह्म-लोक-समावासा ब्रह्मादि-शिव-सेविता । ब्रह्म-कमण्डलु-भूता ब्रह्म-विद्या-समायुता ॥ ४२॥ ब्रह्म-विद्यात्मिका ब्राङ्गी ब्रह्म-बोध-प्रबोधिनी । बोधी बोधेश्वरी बोधा बोधिनी बोधरूपिणी ॥ ४३॥ बोधान्तस्था बोध-नित्या बोध-शक्ता च बोधभूत् । बोध-नेत्र-सहस्रा च बोधेशी बोध-हेलिका ॥ ४४॥ बोध-बीजा बोध-काला बोधाबोध-विवर्जिता । बोध-मुक्तेश्वरासक्ता बोधघ्ना बोध-दायिनी ॥ ४५॥ बोध-माता बोध-पूर्णा बोध-शक्ति-समन्विता । बोधवती बोध-वचा बोधी-कृत-सुशब्दिनी ॥ ४६॥ बोधितेन्द्र-समावेशा बोधाबोध-परायिणी । बोधराक्षस-संहर्त्री बोध-बीज-निपातिनी ॥ ४७॥ ब्रह्म-रक्षः-समाकर्षा ब्रह्म-राक्षस-मोहिनी । ब्रह्म-रक्षः-समावेशा ब्रह्म-राक्षस-किङ्करा ॥ ४८॥ ब्रह्म-रक्षो-महोच्चाटा ब्रह्म-राक्षस-मारिणी । ब्रह्म-रक्षो-महा-स्तम्भी ब्रह्म-राक्षस-रक्तपा ॥ ४९॥ ब्रह्मेशी ब्राह्मणासक्ता ब्राह्मणस्था च बाण-भृत् । ब्रह्मेश्वर-समासेव्या ब्राह्मण-प्रिय-मानसी ॥ ५०॥ ब्रह्म-गन्धा ब्रह्म-धूपा ब्रह्म-पूजा बलङ्करी । ब्रह्म-विष्णु-महादेव-परब्रह्म-मयात्मिका ॥ ५१॥ ब्रह्म-किन्नर-गन्धर्व-यक्ष-भूत-ग्रहेश्वरी । बाणाधारा बाण-मध्या बाण-पृष्ठ-विराजिता ॥ ५२॥ बाणेश्वरी बाण-वासा बाण-लिङ्ग-धराऽम्बिका । बाण-लिङ्गेश्वरी बाणी बाणिनो बाण-रूपिणी ॥ ५३॥ बाण-हस्ता बाण-चक्रा बाणीरासन-मण्डिता । बाणिरी बाण-बीजा च बाण-सिंह-हरार्पिता ॥ ५४॥ बाणीरेशी बाण-तन्त्रा बाण-मन्त्र-विमोहिनी । बाण-मन्त्र-सुनाम्नी तु बाणासुर-विमर्दिनी ॥ ५५॥ बाणासुर-हरेशानी बाणा-बाण-निवासिनी । बाणाकारा बाण-वदनी बाणानन्द-प्रदायिनी ॥ ५६॥ बाण-मूर्ति-समुत्कर्षा बाण-शम्भु-सुपृष्ठका । बदरी बद-रूपा च बदर्यर्थ-समायुता ॥ ५७॥ बधिरी बद-वासा च बादरायण-पूजिता । बाद-नारायणी बन्दी बण्डावलि-विराजिता ॥ ५८॥ बण्डेश्वरी बण्ड-बीजा बद्रि-नारायणार्चिता । बदरेश्वर-सम्वन्द्या बदरी-वन-वासिनी ॥ ५९॥ बदरी-फल-कुञ्चाङ्गा बदरी-फल-संप्रिया । वृन्दावन-समारूढा बड-काष्ठ-मया च तु ॥ ६०॥ बण्डासुर-वधोद्युक्ता बण्ड-हाल-हलायुधा । बिम्बाक्षी बिन्दिनी बिन्दी बिन्द्वबिन्दु-कलात्मिका ॥ ६१॥ बहु-रूपा बहूत्साहा बहु-मन्त्रा बहु-प्रिया । बहु-वादा बहुच्छाया बहु-वार्ता तथा बहूः ॥ ६२॥ बहु-बीजा बलेशानी बहु-कीर्तिर्बहु-धरा । बहु-योगा बिन्दु-वर्गा बिन्दा बिन्दु-निवासिनी ॥ ६३॥ बिन्दु-शत्रु-ललापाना बैन्दवासन-रञ्जिता । बिन्दु-मण्डल-मध्यस्था बिन्दुसी बिन्दु-मालिनी ॥ ६४॥ बिन्दु-युक्त-समावर्णा बिन्दु-सर्ग-विमातृका । बीज-कूटत्रया बीजी बीजेश्वर-सुवाहिनी ॥ ६५॥ बीजासुर-मांस-खण्डा बीजानन्द-स्वरूपिणी । बीज-नाथा बीज-क्रूरा बीजङ्कर-विवन्दिता ॥ ६६॥ बीजपूरा बीजपूर्णा बुण्ड-दण्ड-विधारिणी । बूर्णा बूर्ण-स्वरूपा च बूर्ण-ब्रह्म-महाध्वजा ॥ ६७॥ बृहन्नाथा बृहद्विश्वा बृहदग्नि-विनाशिनी । बृहद्-भूमिधरा ब्रूणी ब्रूणीताक्षर-मालिका ॥ ६८॥ ब्रूणिका ब्रूसणारा तु ब्रष-हस्ता-कुलेश्वरी । बाणालङ्कार-देहा च बाणानन्दन-वाहिनी ॥ ६९॥ बलि-प्रिया बलादेशा बलि-हस्त-द्वयान्विता । बलि-काला बल्हि-रात्रि-र्बलि-भक्षण-मण्डिता ॥ ७०॥ बलि-धर्मा बहिः-सोमा बलि-मित्रा बलानना । बलि-विश्व-मनोराजा बल्यन्तर-निवासिनी ॥ ७१॥ बलिनियमा बहिर्मुण्डा बहु-सर्प-विष-प्रिया । बहिर्मुण्डा बर्हिः-क्षुरा बाला-मणि-विपूजिता ॥ ७२॥ बद्ध-मुक्ता-फलाङ्गा च बिम्ब-विद्रुम-मण्डिता । बलाक-गुरु-सन्मार्गा बल-वद्-गुरुवन्दिता ॥ ७३॥ बलावती बला-शक्तिर्वक-जृम्भ-विमर्दिनी । बन्ध-चक्रेश्वरी बाणो बाणाबाण-निवासिनी ॥ ७४॥ बाण-मध्योदका बाहा बल-वद्-गरुडासना । बल-वद्-वृषभारूढा बल-वद्-रामहंसिका ॥ ७५॥ बकिनी बाकिनी ब्रान्दा बाकिनी-गण-सेविता । बिकिनी ब्रङ्किनी ब्रन्धी बङ्गालाङ्ग-समन्विता ॥ ७६॥ ब्लुकिनी ब्लुङ्किनी ब्लुङ्की बुकिनी वृन्दह-वन्दिता । ब्लुङ्किनी बैकिनी बङ्गी बङ्गालाक्षर-युक्तिनी ॥ ७७॥ ब्लोङ्किनी ब्लौङ्किनो ब्लुञ्ची बौकिनी-जाल-सन्नुता । बुङ्किनी बब्रुनी बाक्षी बक्षासुर-विभेदिनी ॥ ७०॥ ब्लुङ्कार-मूर्ति-संराजा ब्लुं-ब्लुन्धार-सुमण्डिता । बक-योग-समाख्याता बादि-लान्त-समन्विता ॥ ७९॥ बेती बेतालिका बेनी बेताली बेन-रूपिका । बेतालिनी बेत-वासा बेताबेत-समायुता ॥ ८०॥ बेतालाक्षा बेत-नासा बेताल-प्रमुखेश्वरी । बेताल-वीजा बेताला बेधाबेध-विनाशिनी ॥ ८९॥ बुद्धि-तारा ब्लुङ्ककारा ब्लुङ्का-ब्लुङ्क-विचारिणी । ब्लुङ्क-केशी ब्लेङ्क-वासा ब्लंहिङ्कार-समन्विता ॥ ८२॥ बं-हुङ्कार-मुखी बाची ब्लोङ्कारासक्त-मानसा । बड-वीजेश्वरी बाया बडवानल-लोचनी ॥ ८३॥ बिन्दु-बाली बङ्ग्य-कूर्मा बङ्ग्याबङ्ग्य-सुमच्छिका । बङ्ग्य-पीठ-समावासा बङ्ग्य-वर्णोऽनुकूलिनी ॥ ८४॥ बङ्गेश्वरी बङ्ग-नित्या बङ्ग्य-सिंह-सुवाहना । बीङ्ग्य-कीलक-संयुक्त-ऋषि-छन्दोऽनुकूलिका ॥ ८५॥ बेलकी बेल-नेत्रा च बिड-लक्षण-संयुता । बिण्ढ्य-बीजा बिण्ढ्य-नाडी बिण्ढ्याबिण्ढ्यप्रवर्तिका ॥ ८६॥ बडाभय-धरा बिली बिल्व-केशानु-वन्दिता । बिभ्रणीत-सम्पवर्गा बिभ्राभ्राकाश-वाहिनी ॥ ८७॥ बिभ्रश्र-बकुपालाख्या बन्दी बादि-सुवर्णिनी । बीज-लक्ष-समाख्याता बीज-युक्त-शिरोयुता ॥ ८८॥ बीज-मन्त्र-समालाख्या बीजाबीजात्मिका बजी । बर्हिर्बर्हिणी बर्हा च बर्हाक्षी बर्हि-मण्डला ॥ ८९॥ बर्हि-धारा बर्हि-वज्रा बर्हि-भूत-विनाशिनी । बाला-बाल-प्रबोधा च बर्हि-चूडामणि-स्तुता ॥ ९०॥ बाजकी बञ्ज-रूपा च बञ्ज-दम्भ-प्रहारिणी । बिन्तकासी बीज-कीला बीलाबील-निवासिनी ॥ ९१॥ बिन्धदा ब्राङ्किणी ब्रङ्गी ब्रङ्गाङ्गासक्त-मङ्गला । बिव्युकण्ठा बिसु-हारा बिण्डीरादि-समन्विता ॥ ९२॥ बलि-भिघ्ना बिडी-क्रूरा बैड-तन्त्र-समन्विता । बन्धुरी बन्ध-बान्धाली बन्ध-राज-बलेश्वरी ॥ ९३॥ बलभद्री बलेच्छा तु बलभद्र-प्रयोगिनी । बलभद्र-सुमात्रा च बलभद्र-सहोदरी ॥ ९४॥ बलभद्र-प्रिया बाड्धिर्बाध्याबाध्य-विनाशिनी । बलभद्रेश्वरी बर्ली बलराकार-मण्डिता ॥ ९५॥ बलोत्कृष्टा बलोद्भोजा बल-शत्रु-निकृन्तिनी । बलरामेश्वरी बाल्या बाल्याबाल्य-विनोदिनी ॥ ९६॥ बलराम-प्रिया ब्रङ्की ब्रङ्किणी-गण-मध्यगा । बल-राज-बहिष्कारी बहिष्कारेश्वरार्चिता ॥ ९७॥ बहिष्कारी-कृता-देवा बहिष्कारासनेश्वरी । बहिष्कृत-महाभूता बहिरन्तः-प्रदीपिका ॥ ९८॥ बहु-सम्वित्-समायुक्त-पाणि-चक्र-विराजिता । ब्लाङ्कारीब्ल्याङ्कारीच बाम्बीम्ब्ल्यम्ब्ल्य-बीज-रूपिणी ॥ ९९॥ ब्राहकारी ब्रुन्धराकारी बखगाक-सुवर्णिका । ब्लङ्किनी ब्लाङ्किनी ब्लुङ्की ब्लुङ्क-श्रीगण-सेविता ॥ १००॥ ब्लीकिनी ब्लीङ्किनी ब्लीङ्ग्री ब्लुङ्कही-गण-वन्दिता । ब्रङ्किटी ब्राङ्किटी ब्रण्टी ब्रङ्किणी-नुत-पादिनी ॥ १०१॥ ब्रिङ्किटी ब्रीङ्किटी ब्रुण्डी ब्रुङ्कुटी ब्रुकुटी तथा । ब्रेङ्किटी ब्रैकिनी बङ्क्लीं-धारिणी ब्रुगमालिनी ॥ १०२॥ ब्रौङ्किटी ब्रौङ्किनी बम्मै-धारिणी बिल्व-लोचनी । ब्रङ्किनी ब्राहिकासक्ता ब्रःकीटी बुकु-कुण्डली ॥ १०३॥ बुत्कुण्डल-करासक्त-मनोबुद्धि-विराजिता । बीङ्कल-ह्रीं-धारिणी बीनी बङ्कलह्रीं-विधारिणी ॥ १०४॥ बाक-पङ्क्ति-समावाहा श्रींह्रींऐङ्कं - विधारिणी । बहु-सम्पत्-समाध्याता ब्रह्म-कल्पामृतेश्वरी ॥ १०५॥ ब्रह्म-शास्त्र-समामोहा ब्रह्म-कर्मानुमण्डिता । बार्वासन-समाख्याता बुल-जाल-प्रमोहिका ॥ १०६॥ बहु-मासा बाहवी बान्धी ब्रह्म-पुत्रादि-पूजिता । बालाकिनी बाक-सह-मूल-बीजाक्षरी तथा ॥ १०७॥ बेदी-कृत-महा-द्वीपा बेम्बैम्बोम्भूः-स्वरूपिणी । बाङ्करी बङ्काङ्करा ब्लोम्ब्लौम्ब्लम्ब्लः-स्वरूपिणी ॥ १०८॥ बिल-ताल-प्रभावा-मां ब्लान्द्री-स्वरूपिणी तथा । बुभू-रक्षा-करा बुर्बिर्बुक्र-कङ्ख-हनु-क्रिया ॥ १०९॥ बुररेशी बुरकाक्षी बुभुसा-बुल्कधारिणी । बलमानु-प्रवर्णा च बादि-डान्त-सुबीजका ॥ ११०॥ ब्लुहु-हाहा-हुहु-धारा बलीहीहा-हेह-बीजका । ब्लंहेहो-हहकी-बीजा ब्लेंल्हां-माकाग-धारिणी ॥ १११॥ बद्रकी-गण-संराज्ञी बद्र-रूपा बकायनी । बीजाघोरा बीज-कासा बीज-गौण-गणेश्वरी ॥ ११२॥ बहु-वली-चतुर्युक्ता बुम्बुरी बुम्बुरेश्वरी । बुम्बराख्या-महानाम्नी बुररीकानु-कूलिका ॥ ११३॥ बृहस्पति-समावन्द्या बुध्यगन्धानु-कीलकी । बुध्यकी बुध्यकेशा च बुद्धी-कृत-सुवेणिका ॥ ११४॥ बलायमान-कोपा च बलि-कन्यासुतेश्वरी । बलिकारा ब्रध्वावाहा ब्यङ्ग्मंहंहुं-विधारिणी ॥ ११५॥ बकलद्री-महारूपा बीङ्कलद्रीङ्क-रूपिणी । बोकलद्रौं-निराभासा बङ्कलद्रीं-स्वरूपिणी ॥ ११६॥ ब्लुङ्कलद्री-कृताकारा बुंसौः-ओङ्काररूपिणी । बिकलद्रां-कृताकारा बिन्द्रा बीं-बीज-वेक्षिका ॥ ११७॥ ऐं क्लीं सौः-महाबीजा सौःक्लीं ऐं-वेश्मधारिणी । बीण्डवाली बिण्डोत्कृष्टा-सुर्बीड-द्रव-संयुता ॥ ११८॥ बीढ्य-तालु-सुमूला बिम्बीढी बारी बिकालिका । बिम्भक्ष-कीटि-चन्द्रार्का बिम्भाबिम्भ-निवासिनी ॥ ११९॥ बिलह-कला बिभ्रि-काला बिम्भ-शेखर-सन्नुता । ब्रत्किसोर्ङ-बिल-कोटी बद्रि-पद्मासन-स्थिता ॥ १२०॥ ब्रल-धुरा ब्रल-छुभ्रा बृण-कृद् बाकषी-वषी । ब्रणीक्षर-समायुक्त-माला-मन्त्र-विराजिता ॥ १२१॥ ब्रणत्-पूर्णा ब्रण-ग्राह्या ब्रण्याब्रण्य-विवर्जिता । ब्रणद्-बुर्ण्य-ब्रणित्-सर्पा ब्रण्याणी ब्रण्यवासिनी ॥ १२२॥ बुर्कघ्ना बुकिलासक्ता बुक-किङ्कर-वन्दिता । बुगम्मुगित-मानाक्षी बुटाका-नट-वस्त्रिणी ॥ १२३॥ ब्रणिश्रोत्रमहाशब्दा ब्रणत्-कीलक-भुम्भुजा । बुकि-भुकत-मानेशी बुर्भ-मण्डल-बिण्डरा ॥ १२४॥ बिकटा बिकटाघोरा बीडकोत्कर्ष-दर्विका । बिडारक्तप्रभावा च बीडम-द्रुम-मण्डला ॥ १२५॥ बिध्याकारा बधी बाध्नी बन्धगाद्य-सुबीजकी । ब्निक-बाङ्क-स्वरूपा च बिड-गिज्या बिडायनी ॥ १२६॥ बिम्भूताभ-समायुक्त-मन्त्र-प्रेत-विनाशिनी । बिङ्गी-गण्डा-रवा ब्रीं-ब्रीं-बिङ्गेद्या बिङ्गहेलिका ॥ १२७॥ बिङ्ग्य-देव-वरा ब्रीहि-धारिणी बिंस-रूढिका । बिल्क-तत्त्वार्थ-संयुक्ता बिल्केशी बिल्करूपिणी ॥ १२८॥ बिल्क-बीज-समावृत्या बिल्काबिल्क-विहारिणी । बिल्क-गुह्या-याचमाना बिहणी बाणही बिही ॥ १२९॥ बिहणार्थ-प्रपादी च बिरणी-गण-वन्दिता । बिहणासक्त-जीवा च बिन्द-पञ्चेश्वरीङ्गणी ॥ १३०॥ बिन्दाबिन्द-सुमालास्या बिन्द-राक्षस-भञ्जनी । बिट-पुत्रादि-निर्ध्वंसा बिट्टिणी-वृन्द-वन्दिता ॥ १३१॥ बिट्-क्रसद्वापमानाख्या बिट्-क्रुधारा च बैतकी । बिट्-पटरी बिट-क्रूरी बिद्राबिद्र-विनोदिनी ॥ १३२॥ बिद्य-कान्त-सुवर्णाख्या बिद्रोसी बिद्र-कङ्काली । बिद्रासुर-प्रमोहा च बिद्वोत्कर्षा च बिद्र-भृत् ॥ १३३॥ बिललिता बिलोत्पाटा बिल्व-लिटेश-वन्दिता । बिभ्रि-कम्भोल-विश्वाख्या बिभ्रत्-कुण्डल-मण्डिता ॥ १३४॥ बिछुहारा बिलुल्हा च बिभ्रत्-किन्न-स्वरूपिणी । बिछु-कछुप-हारा च बिक-कख्यानुकूलिनी ॥ १३५॥ बिचम्भरी बिञ्चोत्कृष्टा बिच्याबिच्य-बिलासिनी । बिच्य-कालक-कङ्काली बिच-कङ्काल-मालिका ॥ १३६॥ बिन्क-विनृ-विला-माला बिन्क-साक्षाच-कारिणी । बलम्बली-विश्रुहाणी बिस्राबिस्र-निवासिनी ॥ १३७॥ बिद्व-कद्व-कथा बिड्वी बिड्वाबिड्व-तसान्तरा ॥ बिडवाहा बिड्-विरक्ता बिड्क-दूषक-धारिणी ॥ १३८॥ बुद्धक्षर-समायुक्ता बिड्-वारियानुवर्तिनी । बिकटाक्ष-लसोद्याना बिकटाङ्ग-स्वरार्चिता ॥ १३९॥ बिसत्-बृस्ना बिषद्रामा बिष-देवा बिषत्-प्रभा । बिष्ट-भाला बिल-लोला बलम्भोक-गुणात्मिका ॥ १४०॥ बिष-हादा बिषत्-सूर्या बिकधी बिधराधरा । बिकव्यम्भा बिषड्-धीरा बिण-णण्णी बिणायुधा ॥ १४१॥ बिण-माता बिणच्पाया ब्रिनु-चर्चा ब्रिनुत्-प्रभा । ब्रिस्य-हालहला-युक्ता बिष्क्रणी बिष्क्र-रूपिणी ॥ १४२॥ बिष्क्रान्तस्था बुनत्-स्वर्णा बुनकी बुष्कि-धासिनी । बृष्पासुर-विभेदा च ब्रष्पाब्रष्प-करीरिणी ॥ १४३॥ बृषम्भुला बषोम्भाला बभ्रुदभ्रु-भयङ्करी । बङणी बङणा बङ्ग्णा बङ्ग्ण-गोण-सुशास्त्रिणी ॥ १४४॥ बिणिणी-गण-मोहा च बिगिडी-द्रध-पद्मका । बिल्कु-काकी बिल-कृता बलु-केशानुमण्डिता ॥ १४५॥ बिल्यु-लुहा बिलु-वासा बिल्क-मित्रादि-कृन्तनी । बिस्क-लोला बिंहि-धरा बिङ्गी बिम्बि-सरूषिका ॥ १४६॥ बिङ्गिडी बगला बिम्बा ब्रीणुणी ब्रुहु-हूं-हकी । बिब्रु-काक-हकासाला बिजदज्ब-सुदब्रिका ॥ १४७॥ बिलद्-द्वेषा बिल्कु-लङ्क्या बिम्भु-लाहु-हकाधरा । बिल्मि-मस्मि-मलन्माला बिल्मि-भूषा ब्रिजिङ्करा ॥ १४८॥ बिल्मेशी बिल्म-देवेशी बिल्माबिल्म-विवादिनी । बिल्माङ्कुश-रुजा बिल्मी बिल्म-मध्यानुवर्तिका ॥ १४९॥ बिल्मखण्डा बिल्म-भीमा बिल्माबिल्म-विनायकी । बिल्म-छत्र-कराम्भोजा बल्मिणी बल्म-ग्रन्थिका ॥ १५०॥ बल्मि-धूता बल्मि-वीजा बल्मि-गन्ध-विलेपनी । बल-हाल्य-हलाकारा बम्ण-बम्ण-सुबम्णिका ॥ १५१॥ बण-वस्त्रा बणी-भूतिर्बणि-चण्ड-विभञ्जनी । बृहद्-गणा बृहन्माणा बणि-कीणी बणीघनी ॥ १५२॥ बणन्माता बणन्मान्या बण-वीणा बणङ्करी । बणत्-कोशा बिही बोरवभी बोष-निवासिनी ॥ १५३॥ बोख-वीजा बखो-क्रूरा बिखाबिख्य-विवादिनी । बीखरी बीखदा बाखी बख्राबख्र-निवारिणी ॥ १५४॥ बिखन्मूला बिलापट्टा बिट्ट-पदेश्वरार्चिता । बिलुलन्धी बल-ब्रम्भी बिम्भाबिम्भ-विधारिणी ॥ १५५॥ बिकलण्टी बिल-हन्धी बिलद्-गन्ध-शिवात्मिका । बल्वु-किटिर्बल्मु-लुटी बल्कलल्पा बिलाभ्रिकी ॥ १५६॥ बिल्क-षष्टा बिल्क-भ्रष्टा बिल्काबिल्क-निवासिनी । बिष-निष्टा बिलु-लुहा बिलि-र्बल्या बिलीषिका ॥ १५७॥ बृह-गुहा बृहेशानी बृह-माल्या बृहङ्करी । बृह-पुत्रा बृषीदङ्घ्रिर्बहु-बम्भल-धारिणी ॥ १५८॥ बिकु-लल्का बिलुम्रीरा बिभचष्का च बीजरा । बिल्मु-लुत्या बिकुम्भ्ररा बिगुद्या बिल्क-वालिरा ॥ १५९॥ बमि-कुष्टापहारा च बभृ-भम्भण्ड-धारिणी । बज्ल-कोला बज्ज-गात्रा बज्ज-गोजा बतन्मयी ॥ १६०॥ बेद-तत्त्व-समुद्भूता बग-गीला बलाशिनी । बल-ह्रीङ्कारिणी बीषिर्बीण-कोटि-सुसक्तिका ॥ १६१॥ बक-लक्ष-महा-कोटि-चतुःषष्टि-सुयोगिनी । बीती-लक्ष-महाऽनन्त-भैरवा बुबुगालिका ॥ १६२॥ बुध-लक्ष-महा-कोटि-विष्णु-रुद्र-गणेश्वरी । बिभ्रद्-दर्पण-हस्ता च बिभ्रत्-कोकिल-मण्डिता ॥ १६३॥ बिभ्रद्-पद्म-समाख्याता बिबुभू-भू-भयङ्करी । बिभ्रच्छक्ति-गदा-हस्ता बीज-पङ्क्ति-समन्विता ॥ १६४॥ बीज-जङ्घा बली बीली बीजराम-सुरेश्वरी । बडवानल-महा-ज्वाला बाणली बाण-मध्यगा ॥ १६५॥ बुञ्च-वन्द-वडी बाम्ही बाह्लीकासुर-त्रोटिनी । बह्ला बह्लेश्वरी बह्ली बह्लीका बह्लि-कानना ॥ १६६॥ बह्ली-रूपा बढी-जाढी बह्लाबह्ल-स्वरूपिणी । बल-बिन्दु-प्रभा चैव बल-योगिनिका तथा ॥ १६७॥ बल-सक्त-महा-योगा बिन्दु-रुद्रा बिढत्-करा । बिनुनुर्णा बिहत्-पूजा बिरुद्ध-कटलायुता ॥ १६८॥ बिल्कु-कूट-त्रया ब्रह्मी बीरुकाला बिदुर्द्धिनी । बमलाम-महानत-विरावलि-विसंयुता ॥ १६९॥ बकारोत्तम-वीजा च बाला-त्रिपुर-सुन्दरी । बध्वी-लत-महा-देवी बाल-लावण्य-लालिता ॥ १७०॥ बहु-वर्षा बहु-जन्मा बहु-पादा बल-व्रता । बहु-हस्ता बहु-श्रोता बहिर्भूमि-वरेशवरी ॥ १७१॥ बहिर्लिङ्गा बृहन्माता बाहिरी बलि-चक्रिणी । बल-कृद्वटकी ब्रह्मी बह्मिका बद्रि-खड्गिनी ॥ १७२॥ ॥ फलश्रुति ॥ इदं नामसहस्रं च बीज-मन्त्रात्मकं शिवे! वार-त्रय-समायुक्तमुच्चरेच्छिव-शक्तिके ॥ १॥ भूत-प्रेत-विनाशश्च ललिता-नामभिः समम् । मूलमन्त्रस्वरूपं च भवेद् भूधर-नन्दिनि ॥ २॥ भोगमोक्षप्रदं देवी त्रिपुरा या सुर-प्रिये । सर्व-ज्वर-विनाशश्च वने वह्नौ जलेऽपि च ॥ ३॥ पवने च महारोगे रक्षेद् बाला शिवेश्वरी । उपासकं पुरुषं देवी प्रालयेत् पापनाशिनी ॥ ४॥ प्रयोगानां च भूतानां षण्णां मन्त्रप्रयोगिका । महाबाला महादेवी गोप्ता पर-कुलेश्वरी ॥ ५॥ करुणां देवदेवेशि ! पूर्णां कुरु शिवायुधा । कलिकण्ठमहाग्रस्ते सर्वमङ्गलसञ्चरे ! ॥ ६॥ ॥ श्रीमहोत्तर-योगिनी-विद्याया शिव-शक्ति-संवादे महापटले बकारादि-बाला-त्रिपुरा-सहस्रनाम सम्पूर्णम् ॥
Encoded by DPD with help from Alex Proofread by DPD, Aruna Narayanan
% Text title            : bAlAtripurasundarIsahasranAmastotram 1 bakArAdi
% File name             : bAlAtripurasundarIsahasranAmastotrambakArAdi.itx
% itxtitle              : bAlAtripurasundarIsahasranAmastotram 1 bakArAdi (mahottarayoginIvidyA shrIbAlA bAlinI bAlI)
% engtitle              : bAlAtripurasundarIsahasranAmastotram 1 bakArAdi
% Category              : devii, sahasranAma, stotra, devI, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD, Alex
% Proofread by          : DPD, Aruna Narayanan
% Description/comments  : From mahottarayoginIvidyA
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org