अनिमादि स्तुतिः

अनिमादि स्तुतिः

(अथ श्रीकालीविलासतन्त्रे चतुस्त्रिंशत्पटलः ।) शिव उवाच । अकारादिक्षकारान्तं चन्द्रबिन्दुसमन्वितम् । प्रजपेदनुलोमेन विलोमेन मनुं ततः ॥ १॥ इष्टमन्त्रं ततो जप्त्वा अक्षरादीन् जपेत्ततः । तदा पूतो भवेन्मन्त्रः शापादिदोषसंयुतः ॥ २॥ अणि मे कामिनि मातः नमस्तुभ्यं नमोनमः । कोमुदित्वणिमे नित्यं ज्योत्स्ना रूपिणि ते नमः ॥ ३॥ शशिवक्त्रे नमस्तुभ्यं सुलोचनि नमोनमः । विरूपाक्षि नमस्तुभ्यं विशालाक्षि नमोनमः ॥ ४॥ अणि मे वैष्णवितुभ्यं मोनाक्षि चाणि मे नमः । नमस्ते नर्त्तकि देवि ! वित्यरूपे नमोनमः ॥ ५॥ अनिमे निर्मलेतुभ्यं सिञ्जिनिते नमोनमः । ज्योतिर्मयि नमस्तुभ्यं घोररूपिणि ते नमः ॥ ६॥ सद्योजातमुखादेषस्तवराजो विनिर्गतः । श्रीवामदेव उवाच । चन्द्रिके लधिमे तुभ्यं नमस्तुभ्यं नमोनमः ॥ ७॥ शङ्खहस्तेनमस्तुभ्यं चन्द्रास्येते नमोनमः । हरिणाक्षि नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥ ८॥ सुलोचने नमस्तुभ्यं शङ्खिनिते नमोनमः । शङ्खहस्ते प्राप्तिसिद्धे चक्रहस्ते नमोनमः ॥ ९॥ हे चक्रिणि नमस्तुभ्यं विद्यारूपिणि ते नमः । विद्योप प्राप्तिसिद्ध्यर्थं नमस्तुभ्यं नमोनमः ॥ १०॥ वामदेव मुखादेषस्तवराजो विनिर्गतः । श्रीअघोर उवाच । बाणि तेन नमस्तुभत्र काम्यसिद्धिस्वरूपिणि ॥ ११॥ प्रकाम्य विमले तुभ्यं पिशालाक्षे नमोनमः । हे विशाले नमस्तुभ्यं विषमे च नमोनमः ॥ १२॥ अघोरमुखसम्मुक्तः स्तवराजः प्रकीर्त्तितः । श्रीईशान उवाच । नमस्ते महिमे शोभे स्वरूपे ते नमोनमः ॥ १३॥ सुन्दरि महिमे तुभ्यं गन्धवाहे नमोनमः । गन्धिनि मर्हिमे तुभत्र नमस्तुभत्र नमोनमः ॥ १४॥ गगणेच नमस्तुभत्र गानरूपिनिते नमः ॥ १५॥ रुद्ररूपि नमस्तुभ्यं ईश्वरि त्वां नमाम्यहम् । श्रीतामस उवाच । पिनाकिनि नमस्तुभ्यं वशित्वा सिद्धिरूपिणि ॥ १६॥ शङ्कररूपिणि तुभ्यं हररूपिणि ते नमः । कल्याणि हे नमस्तुभ्यं हररूपिणि ते नमः ॥ १७॥ मङ्गले हे नमस्तुभ्यं नमस्ते सिद्धिरूपिणि । नमस्ते मङ्गले नित्ये कोणविंशतिसंयुते ॥ १८॥ कामावसायिते कीर्ते नमस्तुभ्य नमोनमः । मनोरूपि नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥ १८॥ बुद्ध मातर्नमस्तुभ्यं विलक्षणि नमोनमः । नानारूपमयितुभ्यं नमस्तुभ्यं नमोनमः ॥ २०॥ य इदं पठतिस्तोत्रं त्रिसन्ध्यं शिवसन्निधौ । सहसा मन्त्रसिद्धिः स्यात् लक्षावर्त्तनमात्रतः ॥ २१॥ एतत् स्तोत्रं महेशानि कलिकाले पठेत् सुधीः । एतत् स्तोत्रं विना देवि ! अन्यस्तोत्रं पठेत्तुयः ॥ २२॥ सर्वं तस्य भवेत् व्यर्थं क्षिप्तस्य वचनं यथा । एतत् स्तोत्र पठित्वादौ ततोऽन्यकवचं पठेत् ॥ २३॥ पठित्वा सिद्धिमाप्नोति न च मे वचनं मृषा । विनावोजपरिज्ञान कवचाध्ययनं वृथा ॥ २४॥ वर्णस्तवम विज्ञाय स्तवमन्यं वृथा भवेत् । वर्णतत्त्व मविज्ञाय पुराणं प्रपठेत्तु यः ॥ २५॥ सॠण सर्व देवानां भूत्वा याति परत्र च । ऋणी भूत्वा स पापिष्ठो भेक योनिषु जायते ॥ २६॥ ब्रह्मदिनमभिव्याप्य भेको भवति निश्चितम् । दिनान्ते तु महेशानि नाना योनी प्रजायते ॥ २७॥ सभ्रष्टः स च पापिष्ठो न पुनर्मानुषो भवेत् । श्रीगणेश उवाच । पार्वत्या निकटे स्थित्वा यत् श्रुतं शिव वक्तृतः ॥ २८॥ तदद्यकथितं सर्वं कालीविलाससम्मतम् । रहस्यं सर्ववीजानां वर्णानां मुनिपुङ्गव ॥ २८॥ दिवारात्रपरिज्ञान प्रथमं प्रहरं तथा । विना यत् क्रियते विप्र सर्वं विधिविरम्बनम् ॥ ३०॥ अष्टाङ्ग योगविज्ञानं भक्त्या ते परिकीर्त्तितम् । न योगेन विना मन्त्रो मन्त्रेण विफलो हि सः ॥ ३१॥ द्वयोरभ्यासमात्रेण मन्त्रसिद्धिः प्रजायते । विनात्वेकतराभ्यासं मन्त्रसिद्धिर्नजायते ॥ ३२॥ इति अनिमादि स्तुतिः समाप्ता । इति श्रीकालोविलामतन्त्रे चतुस्विंशत्तमः पटलः समाप्तः । Proofread by Rajesh Thyagarajan
% Text title            : Animadi Stutih
% File name             : animAdistutiH.itx
% itxtitle              : animAdistutiH (kAlIvilAsatantrAntargatam)
% engtitle              : animAdistutiH
% Category              : aShTottarashatanAma, devii, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description-comments  : Kalivilasatantra
% Indexextra            : (Scan)
% Latest update         : March 23, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org