% Text title : Devaih Krita Ambika Stuti % File name : ambikAstutiHdevaiHkRRitA.itx % Category : devii, shivarahasya, stuti, devI % Location : doc\_devii % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 14 | 247.2-277.1|| % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Devaih Krita Ambika Stuti ..}## \itxtitle{.. devaiH kR^itA ambikAstutiH ..}##\endtitles ## देवा ऊचुः \- नमो देव्यै नमो देव्यै नमो देव्यै नमो नमः ॥ 247॥ नमो नमो जगद्धर्त्र्यै जगद्धात्र्यै नमो नमः । नमो नमस्ते कल्याण्यै मङ्गलायै नमो नमः ॥ 248॥ नमो मातर्नमो मातर्नमो मातर्नमो नमः । नमो मातर्नमो मातर्नमो मातर्नमो नमः ॥ 249॥ नमो नमस्ते शर्वाण्यै सुखदायै नमो नमः । नमो नमस्ते भद्रायै शोभनायै नमो नमः ॥ 250॥ नमो नमस्ते शुद्धायै शाम्भव्यै ते नमो नमः । नमस्ते परमेश्वर्ये परमायै नमो नमः ॥ 251॥ नमस्ते भुक्तिदायिन्यै मुक्तिदायै नमो नमः । नमस्ते विश्वरूपिण्यै विश्वमात्रे नमो नमः ॥ 252॥ नमस्ते लिङ्गरूपिण्यै भूतिदायै नमो नमः । नमः सन्तुष्टचित्तायै पुष्टिदायै नमो नमः ॥ 253॥ नमो नमोऽन्नपूर्णायै सुवर्णायै नमो नमः । नमश्चन्द्रावतंसायै सर्वेश्वर्यै नमो नमः ॥ 254॥ नमस्ते चन्द्रसूर्याग्निप्रतिमायै शिवप्रिये । नमस्ते भाग्यदायिन्यै भोगदायै नमो नमः ॥ 255॥ नमस्ते शान्तिदायिन्यै शमदायै नमो नमः । नमस्ते पुण्यरूपिण्यै पुण्यदायै नमो नमः ॥ 256॥ नमस्ते कीर्तिरूपिण्यै कीर्तिदायै नमो नमः । नमस्ते धर्मरूपिण्यै धर्मदायै नमो नमः ॥ 257॥ नमस्ते बुद्धिरूपिण्यै बुद्धिदायै नमो नमः । या त्वं विद्यास्वरूपेण विद्या मद्धृदये स्थिता ॥ 258॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं कीर्तिस्वरूपेण कीर्तिमद्धृदये स्थिता ॥ 259॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं पुण्यस्वरूपेण पुण्यवद्धृदये स्थिता ॥ 260॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं धर्मस्वरूपेण धर्मवद्धृदये स्थिता ॥ 261॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं शान्तिस्वरूपेण शान्तिमद्धृदये स्थिता ॥ 262॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं मदस्वरूपेण मदवद्धृदये स्थता ॥ 263॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं दयास्वरूपेण दयावद्धृदये स्थिता ॥ 264॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं ज्ञानस्वरूपेण ज्ञानिनां हृदये स्थिता ॥ 265॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं पुष्टिस्वरूपेण पुष्टिमद्धृदये स्थिता ॥ 266॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं तुष्टिस्वरूपेण तुष्टिमद्धृदये ॥ 267॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं शुभस्वरूपेण शुभवद्धृदि संस्थिता ॥ 268॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं योगस्वरूपेण योगिनां हृदये स्थिता ॥ 269॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं सिद्धिस्वरूपेण सिद्धिमद्धृदि संस्थिता ॥ 270॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं कल्याणरूपेण भक्तकल्याणदायिनी ॥ 271॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं ध्यानस्वरूपेण भक्तानां ध्यानदायिनी ॥ 272॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । यात्वमैश्वर्यरूपेण भक्तैश्वर्यप्रदायिनी ॥ 273॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं रक्षणरूपेण भक्तरक्षणदायिनी ॥ 274॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वमारोग्यरूपेण भक्तारोग्यप्रदायिनी ॥ 275॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । या त्वं सुखस्वरूपेण भक्तनां सुखदायिनी ॥ 276॥ तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः । ॥ इति शिवरहस्यान्तर्गते देवैः कृता अम्बिकास्तुतिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 14 | 247.2\-277\.1|| ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 14 . 247.2-277.1 .. Notes: As Ambikā ##ambikA## arrives at the site of Dakṣa Yajña ##dakSha yaj~na##, the Devāḥ ##devAH## (including Viṣṇu ##विष्णु##, Brahma ##ब्रह्मा##, Yakṣa-s ##यक्षाः##, Pannaga-s ##पन्नगाः##, Gandharva-s ##गन्धर्वाः##, Siddha-s ##सिद्धाः##, Vidyādhara-s ##विद्याधराः##) eulogize Her with all humility and reverence.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}