% Text title : ambAstotram 1 % File name : ambaastotram.itx % Category : devii, pArvatI, stotra, vivekAnanda, devI % Location : doc\_devii % Author : Swami Vivekananda % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : by Swami Vivekananda % Latest update : Dec. 27, 1997 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ambAstotram by Swami Vivekanand ..}## \itxtitle{.. ambAstotraM svAmI vivekAnandarachitam ..}##\endtitles ## kA tva.n shubhakare sukhaduHkhahaste AghUrNitaM bhavajalaM prabalormibha~NgaiH | shA.nti.n vidhAtumiha kiM bahudhA vibhagnAm mataH prayatnaparamAsi sadaiva vishve || 1|| sampAdayatyavirata.n tvavirAmavR^itA yA vai sthitA kR^itaphala.n tvakR^itasya netrI | sA me bhavatvanidina.n varadA bhavAnI jAnAmyaha.n dhruvamida.n dhR^itakarmapAshA || 2|| ko vA dharmaH kimakR^ita.n kvaH kapAlalekhaH ki.nvAdR^iShTa.n phalamihAsti hi yA.n vinA bhoH | ichChApAshairniyamitA niyamAH svata.ntraiH yasyA netrI bhavati sA sharaNaM mamAdyA || 3|| santAnayanti jaladhi.n janimR^ityujAlam sambhAvayantyavikR^ita.n vikR^ita.n vibhagnam | yasyA vibhUtaya ihAmitashaktipAlAH nAshritya tA.n vada kuta sharaNa.n vrajAmaH || 4|| mitre ripau tvaviShama.n tava padmanetram svasthe duHsthe tvavitatha.n tava hastapAtaH | mR^ityuchChAyA tava dayA tvamR^ita~ncha mAtaH mA mAM mu~nchantu parame shubhadR^iShTayaste || 5|| kvAmbA sarvA kva gaNanaM mama hInabuddheH dhattu.n dorbhyAmiva matirjagadekadhAtrIm | shrIsa~nchintya.n sucharaNamabhayapatiShTham sevAsArairabhinuta.n sharaNaM prapadye || 6|| yA mAmA janma vinayatyatiduHkhamArgaiH Asa.nsiddheH svakalitairllalitairvilAsaiH | yA me buddhi.n suvidadhe satata.n dharaNyam sAmbA sarvA mama gatiH saphale phale vA || 7|| iti ambAstotraM sampUrNam | ## Encoded and proofread by Sunder Hattangadi (sunderh at hotmail.com) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}