अखिलाण्डेश्वरीस्तोत्रम्

अखिलाण्डेश्वरीस्तोत्रम्

ओङ्कारार्णवमध्यगे त्रिपथगे ओङ्कारबीजात्मिके ओङ्कारेण सुखप्रदे शुभकरे ओकारबिन्दुप्रिये । ओङ्कारे जगदम्बिके शशिकले ओङ्कारपीठस्थिते दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ १॥ ह्रीङ्कारार्णववर्णमध्यनिलये ह्रीङ्कारवर्णात्मिके । ह्रीङ्काराब्धिसुचारुचान्द्रकधरे ह्रीङ्कारनादप्रिये । ह्रीङ्कारे त्रिपुरेश्वरी सुचरिते ह्रीङ्कारपीठस्थिते दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ २॥ श्रीचक्राङ्कितभूषणोज्ज्वलमुखे श्रीराजराजेश्वरि श्रीकण्ठार्धशरीरभागनिलये श्रीजम्बुनाथप्रिये । श्रीकान्तस्य सहोदरे सुमनसे श्रीबिन्दुपीठप्रिये दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ३॥ कस्तूरीतिलकोज्ज्वले कलिहरे क्लीङ्कारबीजात्मिके- कल्याणो जगदीश्वरी भगवती कादम्बवासप्रिये । कामाक्षी सकलेश्वरी शुभकरे क्लीङ्कारपीठस्थिते दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ४॥ नादे नारदतुम्बुरादिविनुते नारायणी मङ्गले नानालङ्कृतहारनूपुरधरे नासामणीभासुरे । नानाभक्तसुपूज्यपादकमले नागारिमध्यस्थले दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ५॥ श्यामाङ्गी शरदिन्दुकोटिवदने सिद्धान्तमार्गप्रिये शान्ते शारदविग्रहे शुभकरे शास्त्रादिषड्दर्शने । शर्वाणी परमात्मिके परशिवे प्रत्यक्षसिद्धिप्रदे दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ६॥ माङ्गल्ये मधुरप्रिये मधुमती माङ्गल्यसूत्रोज्ज्वले माहात्म्यश्रवणे सुते सुतमयी माहेश्वरी चिन्मयि । मान्धा(ता)( तृ)प्रमुखादिपूजितपदे मन्त्रा(र्ध)(र्थ) सिद्धिप्रदे दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ७॥ तत्त्वे तत्त्वमयी परात्परमयि ज्योतिर्मयी चिन्मयि नादे नादमयी सदाशिवमयी तत्त्वार्थसारामयि ( त्मिके) । शब्दब्रह्ममयी चराचरमयी वेदान्तरूपात्मिके दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ८॥ कदम्बवृक्षमूले त्वं वासिनि शुभधारिणि । धरधरसुते देवि मङ्गलं कुरु शङ्करि ॥ ९॥ ध्यात्वा त्वां देवि दशकं ये पठन्ति भृगोर्दिने । तेषां च धनमायुष्यमारोग्यं पुत्रसम्पदः ॥ १०॥ इति श्री अखिलाण्डेश्वरीस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Akhilandeshvari Stotram 08 01
% File name             : akhilANDeshvarIstotram.itx
% itxtitle              : akhilANDeshvarIstotram (oNkArArNavamadhyage tripathage)
% engtitle              : akhilANDeshvarIstotram
% Category              : devii, devI, stotra, dashaka
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 08-01
% Indexextra            : (Scan)
% Latest update         : August 15, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org