यतीन्द्राष्टाक्षरस्तोत्रम्

यतीन्द्राष्टाक्षरस्तोत्रम्

पुण्यसद्यसुतः पुण्यः सुशीलानन्दवर्धनः । यः श्रीरामावतारः स यतीन्द्रः शरणं मम ॥ १। यः श्रीमद्राघवानन्दाचार्यशिष्यो जगदुरुः । रामब्रह्मोपदेष्टा स यतीन्द्रः शरणं मम ॥ २॥ वेदार्न्ताशेक्षको यः श्रीवैष्णवधर्मरक्षकः । सम्प्रदायाब्धिचन्द्रः स यतीन्द्रः शरणं मम ॥ ३॥ विशिष्टाद्वैतसिद्वान्तरक्षादक्षः सुदेशिकः । बोधायनानुयायी स यतीन्द्रः शरणं मम ॥ ४॥ वादिवारणशार्दूलः सुधीर्दिग्विजयो महान् । आनन्दभाष्यकर्ता स यतीन्द्रः शरणं मम ॥ ५॥ सिद्घेदेवैनृपालीर्यः पण्डितेन्द्रेश्च पूजितः । सित्ष्यव्धिदिव्यदेहः स यतीन्द्रः शरणं मम ॥ ६॥ रामभक्तिप्रदानेन सद्भक्तिमुक्तिदश्च यः । रामानन्दो महाचार्यो यतीन्द्रः शरणं मम ॥ ७॥ वैष्णव भाष्यकार श्री वैष्णावाचार्यनिर्मितम् । यतीन्दराष्टाक्षरस्तोत्रं सर्वभीतिविनाशकम् ॥ ८॥ इति यतीन्द्राष्टाक्षरस्तोत्रं सम्पूर्णम् ।
% Text title            : Yatindra Ashtakshara Stotram
% File name             : yatIndrAShTAkSharastotram.itx
% itxtitle              : yatIndrAShTAkSharastotram
% engtitle              : yatIndrAShTAkSharastotram
% Category              : deities_misc, stotra, gurudev, rAmAnanda, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampraday Dig-Darshan
% Latest update         : November 11, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org