श्रीशारदादेवीस्तोत्रम्

श्रीशारदादेवीस्तोत्रम्

(अथ श्रीमत्याः शारदादेव्याः स्तोत्रं प्रारभ्यते) प्रकृतिं परमामभयां वरदां नररूपधरां जनतापहराम् । शरणागत सेवकतोषकरीं प्रणमामि परां जननीं जगताम् ॥ १॥ गुणहीनसुतानपराधयुतान् कृपयाऽद्य समुद्धर मोहगतान् । तरणीं भवसागरपारकरीं प्रणमामि परां जननीं जगताम् ॥ २॥ विषयं कुसुमं परिहृत्य सदा चरणाम्बुरुहामृत शान्तिसुधाम् । पिब भृङ्गमनो भवरोगहरां प्रणमामि परां जननीं जगताम् ॥ ३॥ कृपां कुरु महादेवि सुतेषु प्रणतेषु च । चरणाश्रय दानेन कृपामयि नमोऽस्तुते ॥ ४॥ लज्जापटावृते नित्यं शारदे ज्ञानदायिके । पापेभ्यो नः सदा रक्ष कृपामयि नमोऽस्तुते ॥ ५॥ रामकृष्णगत प्राणां तन्नामश्रवणप्रियाम् । तद्भावरञ्जिताकारां प्रणमामि मुहुर्मुहुः ॥ ६॥ पवित्रं चरितं यस्याः पवित्रं जीवनं तथा पवित्रता स्वरूपिण्यै तस्यै कुर्मो नमो नमः ॥ ७॥ देवीं प्रसन्नां प्रणतार्तिहन्त्रीं, योगीन्द्रपूज्यां युगधर्मपात्रीम् । तां शारदां भक्तिविज्ञानदात्रीं, दयास्वरूपां प्रणमामि नित्यम् ॥ ८॥ स्नेहेन बध्नासि मनोऽस्मदीयं, दोषानशेषान् सगुणी करोषि । अहेतुना नो दयसे सदोषान्, स्वाङ्के गृहीत्वा यदिदं विचित्रम् ॥ ९॥ प्रसीद मातर्विनयेन याचे, नित्यं भव स्नेहवती सुतेषु । प्रेमैकबिन्दुं चिरदग्धचित्ते, विषिञ्च चित्तं कुरु नः सुशान्तम् ॥ १०॥ जननीं शारदां देवीं रामकृष्णं जगद्गुरुम् । पादपद्मे तयोः श्रित्वा प्रणमामि मुहुर्मुहुः ॥ ११॥ इति श्रीमत् अभेदानन्दस्वामिनाविरचितं ``श्रीमत्याः शारदादेव्याः स्तोत्रम्'' सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Sharadadevi Stotram
% File name             : shAradAdevIstotram1.itx
% itxtitle              : shAradAdevIstotram 1 (abhedAnandasvAminAvirachitam prakRitiM paramAmabhayAM varadAM)
% engtitle              : shAradAdevIstotram 1
% Category              : deities_misc, gurudev, rAmakRiShNa, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Swami Abhedananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org