शाण्डिल्यकृतं गुरुस्तोत्रम्

शाण्डिल्यकृतं गुरुस्तोत्रम्

श्रीशाण्डिल्य उवाच । शास्त्रान्तरेऽपि यत्प्रोक्तं चरेच्छास्त्रानुसारतः । महतां समयश्चापि प्रमाणं वेदसम्मितम् ॥ १॥ अथ स्तोत्रं प्रवक्ष्यामि गुरोः स्वात्मस्वरूपिणः । येन भक्तिपथे दिव्यः प्रसिध्यति परात्मनि ॥ २॥ यः श्रीपुराणपुरुषस्य मुखारविन्दात् सम्भूतभक्तिपथमाविरभूत्प्रणेतुम् । साक्षात्करोति सकलां सकलात्मलीलां तं श्रीमदार्यचरणं शरणं भजेम ॥ ३॥ यस्याङ्घ्रिपङ्कजयुगेऽम्बुजवज्रचाप- कौमोदकीव्रततितोरणसत्पताकाः । मीनाङ्कुशध्वजयवासिसरोजकुम्भा- स्तं श्रीमदार्यचरणं शरणं भजेम ॥ ४॥ यः शारदेन्दुधवलां विमलाब्जगर्भ- वासोभिशोभिततमां निजभूषणाङ्गीम् । स्वात्मेन्दिराथ हरिपदां दधतेऽमृतेब्धे- स्तं श्रीमदार्यचरणं शरणं भजेम ॥ ५॥ यश्चक्रशङ्खसुगदाम्बुजभूषिताङ्गो यो यज्ञसूत्रकलितो ललितोर्ध्वपाण्डुः । पीताम्बरस्तुलसिका भरणेत्युदार- स्तं श्रीमदार्यचरणं शरणं भजेम ॥ ६॥ वर्णाश्रमश्रमकृतैर्विविधैः स्वधर्मै- र्दा नैर्व्रतैरपि मखैः सुतपोभिरुग्रैः । नाशीर्भजन्ति चरणाम्बुजमस्य हित्वा तं श्रीमदार्यचरणं शरणं भजेम ॥ ७॥ दीनस्य हीनसकलागमसाधनस्य पीनस्य पापपटलैरपि लीनबुद्धेः । यस्याङ्घ्य्रधीनमनसः स्वयमेति भक्ति- स्तं श्रीमदार्यचरणं शरणं भजेम ॥ ८॥ यः स्वाश्रितोद्धृतिकृते चकमेऽवतारान् तीर्थात्मना ह्युपदिदेश सुभक्तिमार्गान् । सद्यः स्वयं हरिरमुष्य वशीकृतश्च तं श्रीमदार्यचरणं शरणं भजेम ॥ ९॥ निःसाधनाय चरणाम्बुजमाश्रिताय सम्यग् विशोध्य कुरुते हरिसाज्जनाय । यस्मात्परो न करुणावरुणालयोऽन्य- स्तं श्रीमदार्यचरणं शरणं भजेम ॥ १०॥ इदं गुरुवरस्तोत्रं गुरुप्रीत्यै सदा पठेत् । गुरुपूजाफलं प्राप्य हरिभक्तिं च विन्दति ॥ ११॥ इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे षोडशोऽध्याये गुरुस्तोत्रं सम्पूर्णम् । Proofread by Manish Gavkar
% Text title            : Shandilyakritam Guru Stotram
% File name             : shANDilyakRRitaMgurustotram.itx
% itxtitle              : gurustotram 6 (shANDilyakRitaM shANDilyasaMhitAntargatam)
% engtitle              : gurustotram 6 shANDilyakRitaM
% Category              : deities_misc, stotra, gurudeva
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudeva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Indexextra            : (Scan)
% Latest update         : September 24, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org