% Text title : Shri Ramakrishna Ashtottarashata Nama Stotram % File name : rAmakRRiShNAShTottarashatanAmastotram.itx % Category : deities\_misc, gurudev, rAmakRiShNa, aShTottarashatanAma, stotra % Location : doc\_deities\_misc % Author : Tryambaka Sharma % Proofread by : Aruna Narayanan % Description-comments : rAmakRiShNastotramAlA, stavanAnjali % Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat % Latest update : June 12, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramakrishna Ashtottarashata Nama Stotram ..}## \itxtitle{.. श्रीरामकृष्णाष्टोत्तरशतनामस्तोत्रम् ..}##\endtitles ## जयतु जयतु वाञ्छा कल्पशाखी सशिष्यः स जयतु भगवान् यः सद्गुरु रामकृष्णः । जयतु च जननी श्री शारदा भक्तिदात्री विमल चरण रेणं दीनभक्तः प्रयाचे ॥ 1॥ त्रितापनाशको देवः पुनः पतित पावनः । ब्रह्माविष्णुर्महेशस्त्वं निर्गुणोऽसि निरञ्जनः ॥ 2॥ लोकंविलोक्य सकलं कामार्थतमसावृतम् । उदितस्त्वं समुद्धर्त्तुं तरुणारुण सारथिः ॥ 3॥ पुत्ररूपेणावतीर्य, क्षुदिराम गृहेऽकरोः । जगत्कल्याण सिद्ध्यर्थं सर्वधर्म समन्वयम् ॥ 4॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! | देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ 5॥ \ldq{}मतानुसारं पन्थानं\rdq{} \-\- तत्त्वं नवमिदं पुनः । स्वयमाचरता येन धर्मद्वन्द्वं विनाशितम् ॥ 6॥ भक्तेर्ज्ञानस्य योगस्य, कर्मणश्च समन्वयात् । कृतं नृहरिणा येन ससम्भवमसम्भवम् ॥ 7॥ OM जनकेन गयास्वप्नाद् गदाधर1 इतीरितः चन्द्रादेव्या \ldq{}गदाई\rdq{}2ति दुलालेत्य3ब्रवीद्धनी ॥ 8॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल । देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ 9॥ अन्नप्राशन संस्कारे रामकृष्णे4ति नामतः । तातेनाकारितः प्रेम्ना, स्वयं चान्तेऽब्रवीदिदम् ॥ 10॥ स्वामिनायं विवेकेन पूजितः शतनामभिः । पठनाच्छ्रवणाद्वापि येषां तुष्यति मानसम् ॥ 11॥ निरञ्जनो5 निर्गुणश्च6 गुणेढ्यो7 गुणजित्8 प्रभुः9 | देवो10 नरवर11श्चापि नररूपधरः12 शिवः13 ॥ 12॥ रामकृष्णः ! कृपासिन्धो ! शरणागतवत्सल ! | देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ 13॥ भववैद्यो14 दीनबन्धु15र्भवभेदा16 करोऽचलः17 | गोष्पदीकृत18 संसार सागरो भवतारणः19 ॥ 14॥ शान्तो20 वाङ्मनसातीतः21 समदृक्22 जगदीश्वरः23 | OM24\-स्वरूपो ह्रीं25\-स्वरूपो निर्भयः26 करुणाघनः27 ॥ 15॥ भगवान्28 ज्योतिषां ज्योति29र्धर्म संस्थापकः30 पुनः । अवतारवरिष्ठो31.अपि सर्वधर्मस्वरूपकः32 ॥ 16॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! | देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ 17॥ मर्त्यामृतं33 त्यक्तजाति34 कुलाहन्धीः सुनिर्मलः35 | त्यागीश्वरः36 परित्यक्त कामकाञ्चन भावनः37 ॥ 18॥ युगावतारो38 जगतां जन दुःखनिवारणः39 | जगत्\-त्राणार्पितप्राणः40 कालबन्धनमोचनः41 ॥ 19॥ श्रीजी42 गुणमय43श्चापि मरणोर्मि विनाशकः44 | ज्ञानाञ्जन45 पवित्राक्षः पाप दूषणनाशनः46 ॥ 20॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! | देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ 21॥ निन्दिते47न्द्रियरागोऽपि, यश्च योगसहायवान्48 | सन्देह\-राक्षसहन्ता49, भक्तार्चितपदः50 पुनः ॥ 22॥ सकलेष्वर्पितप्रेमा51, विजृम्भित युगेश्वरः52 | प्रेमरत्नाकरः53 पूर्णो54 दुखगञ्जनभञ्जनः55 ॥ 23॥ कठोरकर्मकृत्56, सर्वदेवदेवीस्वरूपकः57 | वेदमूर्ति58र्बहुकृतः59 \ldq{}ष्णान्तः\rdq{}60 प्राणसखा61 गुरुः62 ॥ 24॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! | देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ 25॥ अद्वैततत्त्व बोधाब्धि63\-\-समाहितमनाः स्वयम् । प्रोल्ल64सद्भक्तियोगास्य\-\-पटावृत सुवृत्तवान् ॥ 26॥ शरणं65 शक्ति सिन्धू66त्थ\-तरङ्गः करुणानिधिः67 | जगता68मेकगम्योऽसौ, नित्यं69 कर्मकलेवरः70 ॥ 27॥ मोहङ्कषो71 मनोवाचामेकाधार72स्तमोहरः73 | भास्वरो74 भावपाथोधि75\-र्दृढनिश्चय मानसः76 ॥ 28॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! | देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ 29॥ जगद्भूषण77 इत्थं चिद्घनकाय78स्तथा स्तुतः । ऋतस्वरूपो79 भक्तानां, निर्हेतुशरणं80 सदा ॥ 30॥ नरदेवो81 गुरुमहाराजो82 विगतसंशयः83 | जग84द्वन्दनयोग्यात्मा, भवबन्धन खण्डनः85 ॥ 31॥ अहेतुः86 करुणामूर्तिः सुवितीक्ष्णोविशालधीः87 | सर्वव्यापी88 साक्षीरूपो89 यः सनातनपूरुषः90 ॥ 32॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! | देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ 33॥ आदर्शजीवनः91 सर्वसम्प्रदायाधिनायकः92 | साम्य93मैत्री\-दिव्यदूतो94.अद्भुतमूर्ति95रुदारधीः ॥ 34॥ नरनारीभेदशून्यो96 वेदान्तोज्ज्वलभाष्यभूः97 | समदृक्98 पण्डिताऽज्ञेषु, मायामुग्धदयापरः99 ॥ 35॥ रामकृष्ण100 स्वरूपेण अवतीर्णः पुरुषो महान् । महासमन्वयाचार्यः101 ख्यातः परम\-ईश्वरः102 ॥ 36॥ रामकृष्ण! कृपासिन्धो ! शरणागतवत्सल ! | देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ 37॥ प्राक् प्रत्यक् संस्कृतेरास्ते, यः समन्वयरूपवान् । विश्वधर्मप्रकाशकः103 पूज्यो लोकोत्तरः104 पुमान् ॥ 38॥ वन्दितः शारदादेव्या105 पूर्णब्रह्म सनातनः । माँ काली106 ठाकुरश्चापि107 यः सदानन्दपूरुषः108 ॥ 39॥ \ldq{}पूर्णावतार\rdq{}109 इत्यं यः शिष्य सन्देह शान्तये । यो रामो110 यश्च कृष्णोऽभूद्रामकृष्णोऽधुनाऽब्रवीत् ॥ 40॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल । देहि दीने, भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ 41॥ नामान्याष्टोत्तरशतं पठतां प्रीतिपूर्वकम् । भवचिन्ता विपन्नानां शान्तिः शाश्वतिकी भवेत् ॥ 42॥ इति श्रीत्र्यम्बकशर्मणा विरचितं \ldq{}श्रीश्रीरामकृष्णाष्टोत्तरशतनामस्तोत्रं\rdq{} सम्पूर्णम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}