रामानुजस्तुतिपद्यानि

रामानुजस्तुतिपद्यानि

श्रीपराशरभट्टारकैरनुगृहीतानि ॥ श्रीः ॥ ॥ श्रीमते रामानुजाय नमः ॥ ॥ श्रीपराशरभट्टारकेभ्यो नमः ॥ श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥ रामानुजमुनिर्जीयात् यो हरेर्भक्तियन्त्रतः । कलिकोलाहलक्रीडामुधाग्रहमपाहरत् ॥ १॥ (श्रीरङ्गराजस्तवे) श्रीरङ्गं करिशैलमञ्जनगिरिं तार्क्ष्याद्रिसिंहाचलौ श्रीकूर्मं पुरुषोत्तमं च बदरीनारायणं नैमिशम् । श्रीमद्वारवतीप्रयागमधुरायोध्यागयाः पुष्करं सालग्रामगिरिं निषेव्य रमते रामानुजोऽयं मुनिः ॥ २॥ (श्रीरङ्गनाथस्तोत्रे) पुरा सूत्रैर्व्यासः श्रुतिशतशिरोऽर्थं ग्रथितवान् विवव्रे तं श्राव्यं वकुलधरतामेत्य स पुनः । उभावेतौ ग्रन्थौ घटयितुमलं युक्तिभिरसौ नर्जज्ञे रामावरज इति स ब्रह्ममुकुरः ॥ ३॥ (मुक्तकश्लोकः) इति श्रीपराशरभट्टारकैरनुगृहीतानि रामानुजस्तुतिपद्यानि समाप्ता । श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥ ४॥ ॥ श्री पराशरभट्टारकेभ्यो नमः ॥ Proofread by Aruna Narayanan
% Text title            : Ramanuja Stutipadyani
% File name             : rAmAnujastutipadyAni.itx
% itxtitle              : rAmAnujastutipadyAni (parAsharabhaTTArakairanugRihItAni)
% engtitle              : rAmAnujastutipadyAni
% Category              : deities_misc, stotra, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : Ramanujastotraratnavali, Ramanuja Sampradaya. (Prayer to Shri Ramanujacharya)
% Indexextra            : (Scans 1, 2)
% Latest update         : December 25, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org