% Text title : jalandharAShTakam % File name : jalandharAShTakam.itx % Category : bhajana, deities\_misc, stotra, aShTaka % Location : doc\_deities\_misc % Description/comments : Nathasampradaya. In praise of Jalandharanatha. Article by S. Y. Wakankar % Latest update : August 8, 2018, October 6, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. JalandharAshtakam ..}## \itxtitle{.. jalandharAShTakam ..}##\endtitles ## shrImachCha~NkarapAdamadmayugalaM natvA.a.atmadIpaM mudA vidyAdyAkhilanAkapairapi sadA sevyaM manora~njanam | yatpAThashravaNAnuraktahR^idayaH sadyo.amR^itaM yAti vai tachChrInathajalandharAShTakamidaM vakShye sadA shampradam || 1|| shrI nAthAya namaH || kaTAkShipAtena bhavantIme.asya yachChaktito vai sthitipAlanAshAH | shrImAnarAj~nArchitapAdapIThaM vande.anvahastaM kakarAnatena || 2|| shrInAtha || yasyAmalAjanasadaHsu yashovigItiH yastAM shR^iNoti sa janaH shivameti tUrNam | tena prajArtihanR^ipeNa vishuddhadhAmnA dhyAtA sadAkR^itirahaM bhavabhIrnato.asmi || 3|| shiva shiva gAyanti yaM shrutimukhAH parihR^itya sheShaM dhyAyanti yogiShu varAshcha nirUDhamArgAH | nAsAntadeshakR^itadaShTaya Udvijanto.a\- nyonyaprabhAShaNabhayAdbhavabhIrnato.asmi || 4|| tvatpAdakalpatarumUlanisevako.ahaM tApatrayeNa pihataH sharaNAgato.asmi | kR^ityAtmanAM cha sukR^itI nu kadA bhaveyaM shrInAtha pAhi bhagavan bhavabhIrnato.asmi || 5|| enAMsi sarvANi layaM prayAnti yannAmakIrteH puruShasya nityam | vidyodaye bhrAntirivAriShaTkaM nivArayAhiM bhavabhIrnato.asmi || 6|| purA.asya sAkShin bahavo.api yogino gattAH svarUpaM tvayi dhAritAsavaH | bhavapravAhe patitaM tathApi mAM samuddhara taM bhavabhIrnato.asmyaham || 7|| sarvAdhAramanArambhaM samaM sarvatra vai sthitam | taM dhyAtvA muchyate tUrNaM nAnyaiH kR^ityaiH kadAchana || iti mano niveshya tvayi siddhimApnuyAmitIchChitaM pUraya me kila prabho | yApa~NkajA~NghriM bhajatAM vivekinAM kuto nvariShThA bhavabhIrnato.asmyaham || 8|| yaH shrInAthajalandharAShTakamidaM bhaktyA paThedanvahaH so.ariShTArichamUpamUrdhani padaM nyasyATatIvArbhakaH | vidvadbhiH parisevitaM pratidinaM saMyogamArgeShubhiH tachChrIma~NgalamAtanotvalamiti prAntaM gataM tatsatAm || 9|| shrInAthAya namaH | shivAya namaH || prAtarutthAya yo bhaktyA shrInAthAShTakamuttamam | paThedvA shR^iNuyAnnityaM sa naro muktibhAgbhavet || 10|| iti shrIjalandharAShTakaM stotraM sampUrNam || shrInAthAya namaH || ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}