% Text title : Gurustotram % File name : gurustotram2.itx % Category : deities\_misc, gurudev, stotra % Location : doc\_deities\_misc % Proofread by : Pranav Tendulkar % Description/comments : Mantra Stotra Sangraha % Acknowledge-Permission: Vishwa Madhwa Maha Parishat % Latest update : November 14, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gurustotram ..}## \itxtitle{.. gurustotram ..}##\endtitles ## समाश्रयेद्गुरुं भक्त्या महाविश्वासपूर्वकम् । निक्षिपेत् सर्वभारांश्च गुरोः श्रीपादपङ्कजे ॥ 1॥ गुरुरेव परो धर्मो गुरुरेव परा गतिः । गुरुरेव परो बन्धुर्गुरुरेव परः स्मृतः ॥ 2॥ गुरुरेव महापापं क्षपयत्यात्मभावतः । \ldq{}श्रीगुरुभ्यो नम\rdq{} इति गुरुमन्त्रं जपेत यः ॥ 3॥ गुरुभक्त्या विनाशः स्याद्दोषस्यापि गरीयसः । भविष्यति नवेत्येवं सन्दिग्धो(ग्धे) निरयं व्रजेत् ॥ 4॥ गुरुपादाम्बुजं ध्यायेद्गुरोर्नाम सदा जपेत् । गुरोर्वार्तां तु कथयेद्गुरोरन्यं न भावयेत् ॥ 5॥ गुरुपादौ च शिरसा मनसा वचसा तथा । यः स्मरेत्सततं भक्त्या सन्तुष्टस्तस्य केशवः ॥ 6॥ हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । गुरुप्रसादात् सर्वेष्टसिद्धिर्भवति नान्यथा ॥ 7॥ गुरुसंस्मरणं कार्यं सर्वदैव मुमुक्षुभिः । उत्थाने भोजने स्नाने ग्रन्थारम्भे विशेषतः ॥ 8॥ गुरुप्रसादो बलवान् न तस्माद्बलवत्तरम् । यद्गुरुः सुप्रसन्नः सन् दद्यात् तन्नान्यथा भवेत् ॥ 9॥ शुभान् ध्यायन्ति ये कामान् गुरुदेवप्रसादजान् । इतरानात्मपापोत्थान् तेषां विद्या फलिष्यति ॥ 10॥ स्मृत्वा गुरुं पूर्वगुरुमादिमूलगुरूंस्तथा । देवतां वासुदेवं च विद्याभ्यासी तु सिद्धिभाक् ॥ 11॥ ज्ञानादृते नैव मुक्तिर्ज्ञानं नैव गुरोविना । तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ॥ 12॥ तत्र भागवतान् धर्मान् शिक्षेद्गुर्वात्मदैवतः । अमाययानुवृत्या च तुष्येदात्मात्मदो हरिः ॥ 13॥ अहोभाग्यमहोभाग्यं गुरुपादानुवर्तिनाम् । ऐहिकामुष्मिकं सौख्यं वर्धते तदनुग्रहात् ॥ 14॥ अहो दौर्भाग्यमतुलं विमुखानां हरौ गुरौ । ऐहिकं ह्रसते सौख्यं दुःखं नारकमेधते ॥ 15॥ यद्यत् सत्कृत्यजं पुण्यं तत्सर्वं गुरवेऽर्पयेत् । तेन तत् सफलं प्रोक्तमन्यथा निष्फलं भवेत् ॥ 16॥ गुरुर्गुरुर्गुरुरिति जपतो नास्ति पातकम् । तस्माद्गुरुप्रसादार्थं यतेत मतिमान्नरः ॥ 17॥ गुरोः सेवा गुरोः स्तोत्रं शिष्यकृत्यं परं स्मृतम् । दोषदृष्टिरनर्थायेत्युमामाह सदाशिवः ॥ 18॥ अहोभाग्यमहोभाग्यं मध्वमार्गानुयायिनाम् । दैवं रमापतिर्येषां यद्गुरुर्भारतीपतिः ॥ 19॥ सर्वधर्मान् परित्यज्य गुरुधर्मान् समाचर । न गुरोरधिकं किञ्चित् पुरुषार्थचतुष्टये ॥ 20॥ साधनं विद्यते देवि गुरोराज्ञां न लङ्घयेत् । देहदात्पितुरेवायं ह्यधिको ज्ञानदानतः ॥ 21॥ पिता माता तथा भ्राता सर्वे संसारहेतवः । गुरुरेकः सदा सेव्यः संसारोद्धरणक्षमः ॥ 22॥ गुरुभक्तः सदा सेव्यो गुरुभक्तस्य दर्शने । मनो मे गाहते देवी कदा द्रक्ष्ये गुरुप्रियम् ॥ 23॥ सर्वे धर्माः कृतास्तेन सर्वतीर्थानि तेन च । यस्य स्याद्गुरुवाक्येषु भक्तिः सर्वोत्तमोत्तमा ॥ 24॥ शरीरं वसु विज्ञानं वासः कर्म गुणान् असून् । गुर्वर्थं धारयेद्यस्तु स शिष्यो नेतरः स्मृतः ॥ 25॥ आचार्यस्य प्रियं कुर्याद्प्राणैरपि धनैरपि । कर्मणा मनसा वाचा स याति परमां गतिम् ॥ 26॥ न स्नानसन्ध्ये न च पादसेवनं हरेर्न चार्चा विधिना मया कृता । निष्कारणं मे गतमायुरल्पकं तस्माद्गुरो मां कृपया समुद्धर ॥ 27॥ कर्मणा मनसा वाचा या चेष्टा मम नित्यशः । केशवाराधने सा स्याज्जन्मजन्मान्तरेष्वपि ॥ 28॥ मादृशो न परः पापी त्वादृशो न दयापरः । इति मत्वा जगन्नाथ रक्ष मां शरणागतम् ॥ 29॥ कायेन वाचा मनसेन्द्रियैर्वा बुध्यात्मना वानुसृतः स्वभावम् । करोति यद्यत्सकलम्परस्मै नारायणायेति समर्पयेत्तत् ॥ 30॥ इति श्रीगुरुस्तोत्रं सम्पूर्णम् । ## Proofread by Pranav Tendulkar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}