% Text title : dharmashAstAsahasranAmastotra % File name : dharmashAstAsahasranAmastotra.itx % Category : sahasranAma, deities\_misc, ayyappa, stotra % Location : doc\_deities\_misc % Transliterated by : George Mathew george.seagull at gmail.com % Proofread by : George Mathew, PSA Easwaran % Latest update : February 13, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dharmashasta or Harihara SahasranAmastotram ..}## \itxtitle{.. dharmashAstAsahasranAmastotram ..}##\endtitles ## OM पूर्णपुष्कलाम्बासमेत श्रीहरिहरपुत्रस्वामिने नमः । श्रीधर्मशास्तासहस्रनामस्तोत्रम् । अस्य श्रीहरिहरपुत्रसहस्रनामस्तोत्रमालामन्त्रस्य अर्धनारीश्वर ऋषिः । अनुष्टुप्छन्दः । श्रीहरिहरपुत्रो देवता । ह्रां बिजं, ह्रीं शक्तिः, ह्रूं कीलकम् । श्रीहरिहरपुत्रप्रसादसिध्यर्थे जपे विनियोगः ॥ अथ करन्यासः । ह्रां अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतलकरपृष्ठाभ्यां नमः ॥ अथाङ्गन्यासः । ह्रां हृदयाय नमः । ह्रीं शिरसे स्वाहा । ह्रूं शिखायै वषट् । ह्रैं कवचाय हम् । ह्रौं नेत्रत्रयाय वौषट् । ह्रः अस्त्राय फट् । भूर्भुवस्सुवरों इति दिग्बन्धः ॥ ध्यानम् \- ध्यायेदुमापतिरमापतिभाग्यपुत्रं वेत्रोज्ज्वलत्करतलं भसिताभिरामम् । विश्वैकविश्ववपुषं मृगयाविनोदं वाञ्छानुरूपफलदं वरभुतनाथम् ॥ आश्रयामकोमलविशालतनुं विचित्र\- वासो वसानमरुणोत्पलदामहस्तम् । उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं शास्तारमिष्टवरदं शरणं प्रपद्ये ॥ पञ्चोपचाराः । लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मने सर्वोपचारपूजां समर्पयामि । मूलमन्त्रः \- ओं घ्रूं नमः पराय गोप्त्रे नमः ॥ OM नमो भगवते भूतनाथाय । OM शिवपुत्रो महातेजाः शिवकार्यधुरन्धरः । शिवप्रदश्शिवज्ञानी शैवधर्मसुरक्षकः ॥ 1॥ शङ्खधारी सुराध्यक्षश्चन्द्रमौलिस्सुरोत्तमः । कामेशः कामतेजस्वी कामादिफलसंयुतः ॥ 2॥ कल्याणः कोमलाङ्गश्च कल्याणफलदायकः । करुणाब्धिः कर्मदक्षः करुणारससागरः ॥ 3॥ जगत्प्रियो जगद्रक्षो जगदानन्ददायकः । जयादि शाक्तिसंसेव्यो जनाह्लादो जिगीषुकः ॥ 4॥ जितेन्द्रियो जितक्रोधो जितदेवारिसञ्चयः । जैमिन्यादिर्षिसंसेव्यो जरामरणनाशकः ॥ 5॥ जनार्दनसुतो ज्येष्ठो ज्येष्ठादिगणसेवितः । जन्महीनो जितामित्रो जनकेनाभिपूजितः ॥ 6॥ परमेष्ठी पशुपतिः पङ्कजासनपूजितः । पुरहन्ता पुरत्राता परमैश्वर्यदायकः ॥ 7॥ पवनादि सुरैः सेव्यः पञ्चब्रह्मपरायणः । पार्वतीतनयो ब्रह्म परानन्दः परात्परः ॥ 8॥ ब्रह्मिष्टो ज्ञाननिरतो गुणागुणनिरुपकः । गुणाध्यक्षो गुणनिधिः गोपालेनाभिपुजितः ॥ 9॥ गोरक्षको गोधनदो गजारुढो गजप्रियः । गजग्रिवो गजस्कन्धो गभस्तिर्गोपतिः प्रभुः ॥ 10॥ ग्रामपालो गजाध्यक्षो दिग्गजेनाभिपूजितः । गणाध्यक्षो गणपतिर्गवां पतिरहर्पतिः ॥ 11॥ जटाधरो जलनिभो जैमिन्यादिर्षिपूजितः । जलन्धरनिहन्ता च शोणाक्षश्शोणवासकः ॥ 12॥ सुराधिपश्शोकहन्ता शोभाक्षस्सुर्यतैजसः । सुरार्चितस्सुरैर्वन्द्यः शोणाङ्गः शाल्मलीपतिः ॥ 13॥ सुज्योतिश्शरवीरघ्नः शरच्चन्द्रनिभाननः । सनकादिमुनिध्येयः सर्वज्ञानप्रदो विभुः ॥ 14॥ हलायुधो हंसनिभो हाहाहूहू मुखस्तुतः । हरिहरप्रियो हंसो हर्यक्षासनतत्परः ॥ 15॥ पावनः पावकनिभो भक्तपापविनाशनः । भसिताङ्गो भयत्राता भानुमान् भयनाशनः ॥ 16॥ त्रिपुण्ड्रकस्त्रिनयनः त्रिपुण्ड्राङ्गितमस्तकः । त्रिपुरघ्नो देववरो देवारिकुलनाशकः ॥ 17॥ देवसेनाधिपस्तेजस्तेजोराशिर्दशाननः । दारुणो दोषहन्ता च दोर्दण्डो दण्डनायकः ॥ 18॥ धनुष्पाणिर्धराध्यक्षो धनिको धर्मवत्सलः । धर्मज्ञो धर्मनिरतो धनुश्शास्त्रपरायणः ॥ 19॥ स्थूलकर्णः स्थूलतनुः स्थूलाक्षः स्थूलबाहुकः । तनूत्तमस्तनुत्राणस्तारकस्तेजसाम्पतिः ॥ 20॥ योगीश्वरो योगनिधिर्योगेशो योगसंस्थितः । मन्दारवाटिकामत्तो मलयाचलवासभूः ॥ 21॥ मन्दारकुसुमप्रख्यो मन्दमारुतसेवितः । महाभश्च महावक्षा मनोहरमदार्चितः ॥ 22॥ महोन्नतो महाकायो महानेत्रो महाहनुः । मरुत्पूज्यो मानधनो मोहनो मोक्षदायकः ॥ 23॥ मित्रो मेधा महौजस्वी महावर्षप्रदायकः । भाषको भाष्यशास्त्रज्ञो भानुमान् भानुतैजसः ॥ 24॥ भिषग्भवानीपुत्रश्च भवतारणकारणः । नीलाम्बरो नीलनिभो नीलग्रीवो निरञ्जनः ॥ 25॥ नेत्रत्रयो निषादज्ञो नानारत्नोपशोभितः । रत्नप्रभो रमापुत्रो रमया परितोषितः ॥ 26॥ राजसेव्यो राजधनः रणदोर्दण्डमण्डितः । रमणो रेणुकासेव्यो राजनीचरदारणः ॥ 27॥ ईशान इभराट्सेव्य ईषणात्रयनाशनः । इडावासो हेमनिभो हैमप्राकारशोभितः ॥ 28॥ हयप्रियोहयग्रीवो हंसो हरिहरात्मजः । हाटकस्फटिकप्रख्यो हंसारूढेन सेवितः ॥ 29॥ वनवासो वनाध्यक्षो वामदेवो वराननः । वैवस्वतपतिर्विष्णुः विराड्रूपो विशाम्पतिः ॥ 30॥ वेणुनादो वरग्रिवो वराभयकरान्वितः । वर्चस्वी विपुलग्रीवो विपुलाक्षो विनोदवान् ॥ 31॥ वैणवारण्यवासश्च वामदेवेनसेवितः । वेत्रहस्तो वेदविधिर्वंशदेवो वराङ्गकः ॥ 32॥ ह्रीङ्कारो ह्रीम्मना हृष्टो हिरण्यः हेमसम्भवः । हूताशो हूतनिष्पन्नो हूँकाराकृतिसुप्रभः ॥ 33॥ हव्यवाहो हव्यकरश्चाट्टहासोऽपराहतः । अणुरूपो रूपकरश्चाजरोऽतनुरूपकः ॥ 34॥ हंसमन्त्रश्च हुतभुक् हेमाम्बरस्सुलक्षणः । नीपप्रियो नीलवासाः निधिपालो निरातपः ॥ 35॥ क्रोडहस्तस्तपस्त्राता तपोरक्षस्तपाह्वयः । मूर्ताभिषिक्तो मानी च मन्त्ररूपोः मृडो मनुः ॥ 36॥ मेधावी मेदसो मुष्णुः मकरो मकरालयः । मार्त्ताण्डो मञ्जुकेशश्च मासपालो महौषधिः ॥ 37॥ श्रोत्रियश्शोभमानश्च सविता सर्वदेशिकः । चन्द्रहासश्श्मश्श्क्तः शशिभासश्शमाधिकः ॥ 38॥ सुदन्तस्सुकपोलश्च षड्वर्णस्सम्पदोऽधिपः । गरलः कालकण्ठश्च गोनेता गोमुखप्रभुः ॥ 39॥ कौशिकः कालदेवश्च क्रोशकः क्रौञ्चभेदकः । क्रियाकरः कृपालुश्च करवीरकरेरुहः ॥ 40॥ कन्दर्पदर्पहारी च कामदाता कपालकः । कैलासवासो वरदो विरोचनो विभावसुः ॥ 41॥ बभ्रुवाहो बलाध्यक्षः फणामणिविभुषणः । सुन्दरस्सुमुखः स्वच्छः सफासश्च सफाकरः ॥ 42॥ शरानिवृत्तश्शक्राप्तः शरणागतपालकः । तीक्ष्णदंष्ट्रो दीर्घजिह्वः पिङ्गलाक्षः पिशाचहा ॥ 43॥ अभेद्यश्चाङ्गदार्ढ्यश्च भोजपालोऽथ भूपतिः । गृध्रनासोऽविषह्यश्च दिग्देहो दैन्यदाहकः ॥ 44॥ बाडवापूरितमुखो व्यापको विषमोचकः । वसन्तस्समरक्रुद्धः पुङ्गवः पङ्गजासनः ॥ 45॥ विश्वदर्पो निश्चितज्ञो नागाभरणभूषितः । भरतो भैरवाकारो भरणो वामनक्रियः ॥ 46॥ सिंहास्यस्सिंहरूपश्च सेनापतिस्सकारकः । सनातनस्सिद्धरूपी सिद्धधर्मपरायणः ॥ 47॥ आदित्यरूपश्चापधरश्चामृताब्धिनिवासभूः । युवराजो योगिवर्य उषस्तेजा उडुप्रभः ॥ 48॥ देवादिदेवो दैवज्ञस्ताम्रोष्ठस्ताम्रलोचनः । पिङ्गलाक्षः पिच्छचूडः फणामणिविभूषितः ॥ 49॥ भुजङ्गभूषणो भोगो भोगानन्दकरोऽव्ययः । पञ्चहस्तेन सम्पूज्यः पङ्चबाणेनसेवितः ॥ 50॥ भवश्शर्वो भानुमयः प्राजापत्यस्वरुपकः । स्वच्छन्दश्छन्दश्शस्त्रज्ञो दान्तो देवो मनुः प्रभुः ॥ 51॥ दशभुक्च दशाध्यक्षो दानवानां विनाशनः । सहस्राक्षश्शरोत्पन्नः शतानन्दसमागमः ॥ 52॥ गृध्राद्रिवासो गम्भिरो गन्धग्राहोगणेश्वरः । गोमेधो गण्ढकावासो गोकुलैः परिवारितः ॥ 53॥ परिवेषः पदज्ञानी प्रियङ्गुद्रुमवासकः । गुहावासो गुरुवरो वन्दनीयो वदान्यकः ॥ 54॥ वृत्ताकारो वेणुपाणीर्वीणादण्डधरोहरः । हैमीड्यो होत्रुसुभगो हौत्रज्ञश्चौजसां पतिः ॥ 55॥ पवमानः प्रजातन्तुप्रदो दण्डविनाशनः । निमीड्यो निमिषार्धज्ञो निमिषाकारकारणः ॥ 56॥ लिगुडाभो लिडाकारो लक्ष्मीवन्द्यो वरप्रभुः । इडाज्ञः पिङ्गलावासः सुषुम्नामध्यसम्भवः ॥ 57॥ भिक्षाटनो भीमवर्चा वरकीर्तिस्सभेश्वरः । वाचोऽतीतो वरनिधिः परिवेत्ताप्रमाणकः ॥ 58॥ अप्रमेयोऽनिरुद्धश्चाप्यनन्तादित्यसुप्रभः । वेषप्रियो विषग्राहो वरदानकरोत्तमः ॥ 59॥ विपिनो वेदसारश्च वेदान्तैः परितोषितः । वक्रागमो वर्चवचा बलदाता विमानवान् ॥ 60॥ वज्रकान्तो वंशकरो वटुरक्षाविशारदः । वप्रक्रीडो विप्रपूज्यो वेलाराशिश्चलालकः ॥ 61॥ कोलाहलः क्रोडनेत्रःक्रोडास्यश्च कपालभृत् । कुञ्जरेड्यो मञ्जुवासाःक्रियामानः क्रियाप्रदः ॥ 62॥ क्रीडानाथः कीलहस्तः क्रोशमानो बलाधिकः । कनको होतृभागी च खवासः खचरः खगः ॥ 63॥ गणको गुणनिर्दुष्टो गुणत्यागी कुशाधिपः । पाटलः पत्रधारी च पलाशः पुत्रवर्धनः ॥ 64॥ पितृसच्चरितः प्रेष्ठः पापभस्मः पुनश्चुचिः । भालनेत्रः फुल्लकेशः फुल्लकल्हारभूषितः ॥ 65॥ फणिसेव्यः पट्टभद्रः पटुर्वाग्मी वयोऽधिकः । चोरनाट्यश्चोरवेषश्चोरघ्नश्चौर्यवर्धनः ॥ 66॥ चञ्चलाक्षश्चामरको मरीचिर्मदगामिकः । मृडाभो मेषवाहश्च मैथिल्यो मोचकोमनुः ॥ 67॥ मनुरूपो मन्त्रदेवो मन्त्रराशिर्महादृढः । स्थूपिज्ञो धनदाता च देववन्द्यश्चतारणः ॥ 68॥ यज्ञप्रियो यमाध्यक्ष इभक्रीड इभेक्षणः । दधिप्रियो दुराधर्षो दारुपालो दनूजहा ॥ 69॥ दामोदरोदामधरो दक्षिणामूर्तिरूपकः । शचीपूज्यश्शङ्खकर्णश्चन्द्रचूडो मनुप्रियः ॥ 70॥ गुडरूपो गुडाकेशः कुलधर्मपरायणः । कालकण्ठो गाढगात्रो गोत्ररूपः कुलेश्वरः ॥ 71॥ आनन्दभैरवाराध्यो हयमेधफलप्रदः । दध्यन्नासक्तहृदयो गुडान्नप्रीतमानसः ॥ 72॥ घृतान्नासक्तहृदयो गौराङ्गो गर्वभञ्जकः । गणेशपूज्यो गगनः गणानां पतिरूर्जितः ॥ 73॥ छद्महीनश्शशिरदः शत्रूणां पतिरङ्गिराः । (शशिधरः) चराचरमयश्शान्तः शरभेशश्शतातपः ॥ 74॥ वीराराध्यो वक्रगमो वेदाङ्गो वेदपारगः । पर्वतारोहणः पूषा परमेशः प्रजापतिः ॥ 75॥ भावज्ञो भवरोगघ्नो भवसागरतारणः । चिदग्निदेहश्चिद्रूपश्चिदानन्दश्चिदाकृतिः ॥ 76॥ नाट्यप्रियो नरपतिर्नरनारायणार्चितः । निषादराजो नीहारो नेष्टा निष्ठूरभाषणः ॥ 77॥ निम्नप्रियो नीलनेत्रो नीलाङ्गो नीलकेशकः । सिंहाक्षस्सर्वविघ्नेशस्सामवेदपरायणः ॥ 78॥ सनकादिमुनिध्येयः शर्वरीशः षडाननः । सुरूपस्सुलभस्स्वर्गः शचीनाथेन पूजितः ॥ 79॥ काकीनः कामदहनो दग्धपापो धराधिपः । दामग्रन्धी शतस्त्रीशस्तश्रीपालश्च तारकः ॥ 80॥ ताम्राक्षस्तीक्ष्णदंष्ट्रश्च तिलभोज्यस्तिलोदरः । माण्डुकर्णो मृडाधीशो मेरुवर्णो महोदरः ॥ 81॥ मार्ताण्डभैरवाराध्यो मणिरूपो मरुद्वहः । माषप्रियो मधुपानो मृणालो मोहिनीपतिः ॥ 82॥ महाकामेशतनयो माधवो मदगर्वितः । मूलाधाराम्बुजावासो मूलविद्यास्वरूपकः ॥ 83॥ स्वाधिष्टानमयः स्वस्थः स्वस्थिवाक्यः स्रुवायुधः । मणिपूराब्जनिलयो महाभैरवपूजितः ॥ 84॥ अनाहताब्जरसिको ह्रीङ्काररसपेशलः । भूमध्यवासो भूकान्तो भरद्वाजप्रपूजितः ॥ 85॥ सहस्राराम्बुजावासः सविता सामवाचकः । मुकुन्दश्च गुणातीतो गुणपूज्यो गुणाश्रयः ॥ 86॥ धन्यश्च धनभृद्दाहो धनदानकराम्बुजः । महाशयो महातीतो मायाहीनो मदार्चितः ॥ 87॥ माठरो मोक्षफलदः सद्वैरिकुलनाशनः । पिङ्गलः पिञ्छचूडश्च पिशिताशपवित्रकः ॥ 88॥ पायसान्नप्रियः पर्वपक्षमासविभाजकः । वज्रभूषो वज्रकायो विरिञ्चोवरवक्षणः ॥ 89॥ विज्ञानकलिकावृन्दो विश्वरूपप्रदर्शकः । डम्भघ्नो दमघोषघ्नो दासपालस्तपौजसः ॥ 90॥ द्रोणकुम्भाभिषिक्तश्च द्रोहिनाशस्तपातुरः । महावीरेन्द्रवरदो महासंसारनाशनः ॥ 91॥ लाकिनी हाकिनीलब्धो लवणाम्भोधितारणः । काकिलः कालपाशघ्नःकर्मबन्धविमोचकः ॥ 92॥ मोचको मोहनिर्भिन्नो भगाराध्यो बृहत्तनुः । अक्षयोऽक्रूरवरदो वक्रागमविनाशनः ॥ 93॥ डाकीनः सूर्यतेजस्वी सर्पभूषश्च सद्गुरुः । स्वतन्त्रः सर्वतन्त्रेशो दक्षिणादिगधीश्वरः ॥ 94॥ सच्चिदानन्दकलिकः प्रेमरूपः प्रियङ्करः । मिध्याजगदधिष्टानो मुक्तिदो मुक्तिरूपकः ॥ 95॥ मुमुक्षुः कर्मफलदो मार्गदक्षोऽथ कर्मठः । महाबुद्धो महाशुद्धः शुकवर्णः शुकप्रियः ॥ 96॥ सोमप्रियः स्वरप्रीतः पर्वाराधनतत्परः । अजपो जनहंसश्च फलपाणिप्रपूजितः ॥ 97॥ अर्चितो वर्धनो वाग्मी वीरवेषो विधुप्रियः । लास्यप्रियो लयकरो लाभालाभविवर्जितः ॥ 98॥ पञ्चाननः पङ्चगूढः पङ्चयज्ञफलप्रदः । पाशहस्तः पावकेशः पर्जन्यसमगर्जनः ॥ 99॥ पपारिः परमोदारः प्रजेशः पङ्कनाशनः । नष्टकर्मा नष्टवैर इष्टसिद्धिप्रदायकः ॥ 100॥ नागाधीशो नष्टपाप इष्टनामविधायकः । पञ्चकृत्यपरः पाता पञ्चपञ्चातिशायिकः ॥ 101॥ पद्माक्षोः पद्मवदनः पावकाभः प्रियङ्करः । कार्तस्वराङ्गो गौराङ्गो गौरीपुत्रो धनेश्वरः ॥ 102॥ गणेशाश्लिष्टदेहश्च शीतांशुः शुभदीदितिः । दक्षध्वंसो दक्षकरो वरः कात्यायनीसुतः ॥ 103॥ सुमुखो मार्गणो गर्भो गर्वभङ्गः कुशासनः । कुलपालपतिः श्रेष्ठो पवमानः प्रजाधिपः ॥ 104॥ दर्शप्रियो निर्विकारो दीर्घकायो दिवाकरः । भेरीनादप्रियो वृन्दो बृहत्सेनः सुपालकः ॥ 105॥ सुब्रह्मा ब्रह्मरसिको रसज्ञो रजताद्रिभाः । तिमिरघ्नो मिहिराभो महानीलसमप्रभः ॥ 106॥ श्रीचन्दनविलिप्ताङ्गः श्रीपुत्रःश्रीतरुप्रियः । लाक्षावर्णो लसत्कर्णो रजनीध्वंसिसन्निभः ॥ 107॥ बिन्दुप्रियोऽम्बिकापुत्रो बैन्दवो बलनायकः । आपन्नतारकस्तप्तस्तप्तकृच्छ्रफलप्रदः ॥ 108॥ मरुद्धृतो महाखर्वश्चीरवासाः शिखिप्रियः । आयुष्माननघो दूत आयुर्वेदपरायणः ॥ 109॥ हंसः परमहंसश्चाप्यवधूताश्रमप्रियः । अश्ववेगोऽश्वहृदयो हयधैर्यो फलप्रदः ॥ 110॥ सुमुखो दुर्मुखो विघ्नोनिर्विघ्नो विघ्ननाशनः । आर्यो नाथोऽर्यमाभासःफाल्गुनः भाललोचनः ॥ 111॥ अरातिघ्नो घनग्रीवो ग्रीष्मसूर्यसमप्रभः । किरीटी कल्पशास्त्रज्ञः कल्पानलविधायकः ॥ 112॥ ज्ञानविज्ञानफलदो विरिञ्चारिविनाशनः । वीरमार्त्ताण्डवरदो वीरबाहुश्च पूर्वजः ॥ 113॥ वीरसिंहासनो विज्ञो वीरकार्योऽस्तदानवः । नरवीरसुहृद्भ्राता नागरत्नविभूषितः ॥ 114॥ वाचस्पतिः पुरारातिः संवर्त्तः समरेश्वरः । उरुवाग्मीह्युमापुत्रः उडुलोकसुरक्षकः ॥ 115॥ शृङ्गाररससम्पूर्णः सिन्दूरतिलकाङ्कितः । कुङ्कुमाङ्कितसर्वाङ्गः कालकेयविनाशनः ॥ 116॥ मत्तनागप्रियो नेता नागगन्धर्वपूजितः । सुस्वप्नबोधको बोधो गौरीदुस्वप्ननाशनः ॥ 117॥ चिन्ताराशिपरिध्वंसी चिन्तामणिविभूषितः । चराचरजगत्स्रष्टा चलत्कुण्डलकर्णयुक् ॥ 118॥ मुकुरास्यो मूलनिधिर्निधिद्वयनिषेवितः । नीराजनप्रीतमनाः नीलनेत्रो नयप्रदः ॥ 119॥ केदारेशः किरातश्च कालात्मा कल्पविग्रहः । कल्पान्तभैरवाराध्यः कङ्कपत्रशरायुधः ॥ 120॥ कलाकाष्ठस्वरूपश्च ॠतुवर्षादिमासवान् । दिनेशमण्डलावासो वासवादिप्रपूजितः ॥ 121॥ बहुलास्तम्बकर्मज्ञः पञ्चाशद्वर्णरूपकः । चिन्ताहीनश्चिदाक्रान्तः चारुपालोहलायुधः ॥ 122॥ बन्दूककुसुमप्रख्यः परगर्वविभञ्जनः । विद्वत्तमो विराधघ्नः सचित्रश्चित्रकर्मकः ॥ 123॥ सङ्गीतलोलुपमनाः स्निग्धगम्भीरगर्ज्जितः । तुङ्गवक्त्रः स्तवरसश्चाभ्राभो भ्रमरेक्षणः ॥ 124॥ लीलाकमलहस्ताब्जो बालकुन्दविभूषितः । लोध्रप्रसवशुधाभः शिरीषकुसुमप्रियः ॥ 125॥ त्रस्तत्राणकरस्तत्त्वं तत्त्ववाक्यार्थबोधकः । वर्षीयांश्च विधिस्तुत्यो वेदान्तप्रतिपादकः ॥ 126॥ मूलभूतो मूलतत्त्वं मूलकारणविग्रहः । आदिनाथोऽक्षयफलः पाणिजन्माऽपराजितः ॥ 127॥ गानप्रियो गानलोलो महेशो विज्ञमानसः । गिरीजास्तन्यरसिको गिरिराजवरस्तुतः ॥ 128॥ पीयूषकुम्भहस्ताब्जः पाशत्यागी चिरन्तनः । सुधालालसवक्त्राब्जः सुरद्रुमफलेप्सितः ॥ 129॥ रत्नहाटकभूषाङ्गो रावणादिप्रपूजितः । कनत्कालेयसुप्रीतः क्रौञ्चगर्वविनाशनः ॥ 130॥ अशेषजनसम्मोह आयुर्विद्याफलप्रदः । अवबद्धदुकूलाङ्गो हारालङ्कृतकन्धरः ॥ 131॥ केतकीकुसुमप्रीतः कलभैः परिवारितः । केकाप्रियः कार्तिकेयः सारङ्गनिनदप्रियः ॥ 132॥ चातकालापसन्तुष्टश्चमरीमृगसेवितः । आम्रकूटाद्रिसञ्चारी चाम्नायफलदायकः ॥ 133॥ धृताक्षसूत्रपाणिश्चाप्यक्षिरोगविनाशनः । मुकुन्दपूज्यो मोहाङ्गो मुनिमानसतोषितः ॥ 134॥ तैलाभिषिक्तसुशीरास्तर्जनीमुद्रिकायुतः । तटातकामनः prItastamogaà¤ĵuNavinAshanaH || 135|| अनामयोऽप्यनादर्शश्चार्जुनाभो हुतप्रियः । षाड्गुण्य परिसम्पुर्णस्सप्ताश्वादिगृहैः स्तुतः ॥ 136॥ वीतशोकःप्रसादज्ञः सप्तप्राणवरप्रदः । सप्तार्चिश्च त्रिनयनस्त्रिवेणीफलदायकः ॥ 137॥ कृष्णवर्त्मा वेदमुखो दारुमण्डलमध्यगः । वीरनूपुरपादाब्जो वीरकङ्कणपाणिमान् ॥ 138॥ विश्वमूर्तिश्शुद्धमुखश्शुद्धभस्मानुलेपनः । शुम्भध्वंसिन्या सम्पूज्यो रक्तबीजकुलान्तकः ॥ 139॥ निषादादिस्वरप्रीतः नमस्कारफलप्रदः । भक्तारिपञ्चतादायी सज्जीकृतशरायुधः ॥ 140॥ अभयङ्करमन्त्रज्ञः कुब्जिकामन्त्रविग्रहः । धूम्राक्षश्चोग्रतेजस्वी दशकण्ठविनाशनः ॥ 141॥ आशुगायुधहस्ताब्जो गदायुधकराम्बुजः । पाशायुधसुपाणिश्च कपालायुधसद्भुजः ॥ 142॥ सहस्रशीर्षवदनः सहस्रद्वयलोचनः । नानाहेतिर्धनुष्पाणिः नानास्रग्भूषणप्रियः ॥ 143॥ आश्यामकोमलतनूरारक्तापाङ्गलोचनः । द्वादशाहक्रतुप्रीतः पौण्डरीकफलप्रदः ॥ 144॥ अप्तोर्यामक्रतुमयश्चयनादिफलप्रदः । पशुबन्धस्यफलदो वाजपेयात्मदैवतः ॥ 145॥ आब्रह्मकीटजननावनात्मा चम्बकप्रियः । पशुपाशविभागज्ञः परिज्ञानप्रदायकः ॥ 146॥ कल्पेश्वरः कल्पवर्यो जातवेदा प्रभाकरः । कुम्भीश्वरः कुम्भपाणीः कुङ्कुमाक्तललाटकः ॥ 147॥ शिलीन्ध्रपत्रसङ्काशः सिंहवक्त्रप्रमर्दनः । कोकिलक्वणनाकर्णी कालनाशनतत्परः ॥ 148॥ नैय्यायिकमतघ्नश्च बौद्धसङ्घविनाशनः । धृतहेमाब्जपाणिश्च होमसन्तुष्टमानसः ॥ 149॥ पितृयज्ञस्यफलदः पितृवज्जनरक्षकः । पदातिकर्मनिरतः पृषदाज्यप्रदायकः ॥ 150॥ महासुरवधोद्युक्तः स्वास्त्रप्रत्यस्त्रवर्षकः । महावर्षतिरोधानः नागाभृतकराम्बुजः ॥ 151॥ नमः स्वाहावषट् वौषट् वल्लवप्रतिपादकः । महीरसदृशग्रीवो महीरसदृशस्तवः ॥ 152॥ तन्त्रीवादनहस्ताग्रः सङ्गीतप्रीतमानसः । चिदंशमुकुरावासो मणिकूटाद्रि सञ्चरः ॥ 153॥ लीलासञ्चारतनुको लिङ्गशास्त्रप्रवर्तकः । राकेन्दुद्युतिसम्पन्नो यागकर्मफलप्रदः ॥ 154॥ मैनाकगिरिसञ्चारी मधुवंशविनाशनः । तालखण्डपुरावासः तमालनिभतैजसः ॥ 155॥ श्रीधर्मशास्तासहस्रनामस्तोत्रं सम्पूर्णम् । ## Encoded George Mathew george.seagull at gmail.com Proofread by George Mathew, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}