% Text title : Shri Datta Stotram % File name : dattastotramshrIdharasvAmI.itx % Category : deities\_misc, shrIdharasvAmI, dattatreya, stotra % Location : doc\_deities\_misc % Author : Shridharasvami % Proofread by : Paresh Panditrao % Description/comments : shrIdharasvAmI stotrANi. shrIdharasandeshaH % Latest update : January 14, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Datta Stotram ..}## \itxtitle{.. shrIdattastotram ..}##\endtitles ## (पृथ्वीवृत्तम्) सुदुःखितमनोरवं मम न किं श्रुणोसि प्रभो दयाब्धिरपि किं न भो द्रवसि सर्ववित् त्वं गुरो । अहं विरहकातरो भवभयातुरः प्रार्थये स्वभक्तभवनाशनोद्यतमते न किं धावसि ॥ 1॥ न किं हरिहरादयः शरणभक्तचित्तार्थदाः किमर्थमिति यासि मां हि शरणं प्रभो वक्षि चेत् । गुरो श्रुणु भवार्तिहंस्त्रिविबुधी विलीना त्वयि त्रिमूर्तिरथ भो यतस्त्वमिह तत्प्रसिद्धं भुवि ॥ 2॥ स्वरूपस्मरणं सदा भवति यत्त्रयाणामपि त्वदीयपदसेवनाद्विधिहरादयः शर्मदाः । शुभत्रिवदनैर्यतः प्रकटितं च सच्चित्सुखं त्वमेव निरुपाधिकं भवसि भोस्त्रिमूर्तेः पदम् ॥ 3॥ उपाधिपदलाञ्छनाद्बहुविलज्जितैस्तैस्त्रिभिः यदा प्रकटितं निजं प्रकटनं तवासीत्प्रभो । त्वदीयनिरुपाधिकं विमलरूपमादर्शयन् त्वमेव खलु राजसे जगति दत्त तुर्याश्रमिन् ॥ 4॥ असङ्ग निजनिर्मलं प्रथितनिर्गुणं ब्रह्म यत् त्रिमूर्तिपदपावनं प्रकटितं यदासीत्त्वया । तदव सकलस्य वा मम च शुद्धरूप यतः गुरो तवपदं विना जगति मे न कोप्याश्रयः ॥ 5॥ त्रिमूर्तिपदपावनं सुखमनामयं भोः पुरा स्वभक्तभवमुक्तयेऽत्र भुवि दत्तवांस्त्वं यतः । स्वदत्त इति यत्स्फुटं जगति तन्मृषा किं भवेत् स्वरूपममलं च दातुमपि किं न भासि प्रभो ॥ 6॥ न जीवजगदीश्वरा न च तथैव योषित्पुमान् \ldq{}अहं\rdq{} मम तनौ च यत्स्फुरति तत्सुभूमासुखम् । असङ्गमिति चिन्मयं परमनामयं ब्रह्म वा ततं प्रथितमद्वयं हि खलु त्वन्मुखाज्छुश्रुषुः ॥ 7॥ महेन्द्रविधिचक्रधृद्भवपदं न याचे गुरो विषं मम तु तत्सुखं तनुहदिन्द्रियैर्यद्भवेत् । अहो भवभयात्मकं भ्रममयं च तद्भावनं रतिश्च पुरुषस्त्रियोरहह कश्मलायां तनौ ॥ 8॥ गुरोः सुकरुणोदयाद्भवति सा विरक्तिर्दृढा निजस्थितिरचञ्चलाऽत इह याच्यते त्वत्कृपा । त्वदीयकृपया बली निजपदं वितन्बन्भुवि कृती च गुरुसेवया सुविमलो भवेयं गुरो ॥ 9॥ गुरो न तव दर्शनं विपुलदीर्घकालो गतः कदा भवसि गोचरस्तव हि दर्शनाकाङ्क्ष्यहम् । अयोग्यमपि शाधि मां करुणयाऽतिदीनोस्म्यहं गुरोऽतिदयया युतो झटिति दर्शनं देहि मे ॥ 10॥ गुरो ह्यतनुरेव भोस्त्वमसि नामरूपं न ते उपासकविमुक्तयेऽत्र खलु रूपधृक्त्वं विभो । विना सगुणरूपतस्तव किमस्ति जीवोन्नतिः न मुक्तरथ नो तथा विरतिरेष बोधोदयः ॥ 11॥ स्फुटं स्तवनतोऽपि मे तव सुवाक्परत्वं गुरो तथैव तव चिन्तनेऽपि तव हृत्परत्वं स्मृतम् । स्वरूपममलं ततं न तव विस्मृतं यात्रया तथाऽपि हृदि वासनोल्लसति दर्शनाय प्रभो ॥ 12॥ अरे त्वमसि निर्गुणो न च तवास्ति सङ्गः क्वचित् यदेकपरमाद्वयं त्वमसि मायिकं न त्वयि । किमेवमतिदुःखिनं च तव निर्गुणं मां वदेत् सुखामृतकरान्वितन्वदिह ते वपू राजते ॥ 13॥ न रूपधरणं तवास्ति खलु बाधकं सद्गुरो ह्यनेन जगतोऽपि मेऽतिसुलभोऽत्र बन्धक्षयः । तनावहमिति स्फुरेद्यदि भवी भ्रमिष्ठोऽप्यसौ निजात्मपदवीं दिशन्किमिति देहधृक्तं भवेः ॥ 14॥ जलं न च हिमेन वाऽत्र कटकैः सुवर्णं तथा विभिन्नमुपलैश्च भो मृदिह चन्दनं मूर्तितः । विनिष्टमपि नो भवेद्विकृतिमत्प्रसिद्धं च तत् परं तु जगतोऽमुना बहुविशेषकार्यं किल ॥ 15॥ तवास्ति ननु बाधकं यदि तु रूपधृक्तं गुरो कथं जगति विश्रुतोऽसि भगवस्तमत्रेः सुतः । विलोभय न मां जडं किल गुरोऽत्र मे त्वं गतिः प्रभो त्वरय मा चिरं चरणदर्शनं प्रार्थये ॥ 16॥ तव त्रिमुखपङ्कजैः प्रकटितं स्वसच्चित्सुखं त्वदीय वदनप्रभा खलु निदर्शयेद् ब्रह्म तत् । सुहास्यमतिनिर्मलं तव वदेज्जगन्मायिकं त्वदीयकरुणार्द्रदृग् झटिति माथिकं संहरेत् ॥ 17॥ अहं ह्यतनुनिर्गुणं कथमहं शरीरीति च शरीरधरणेऽक्षमोऽहमिति मा गुरो मा वद । कदापि भवसीह भो न च विकारयुक्तं वपुः न चेदवतरेः स्वयं कथमितिस्वरूपं दिशेः ॥ 18॥ न भूरथ न वा जलं न च तथाऽनलो वाऽनिलो न खं त्वयि विभो तथा किमपि नैव पञ्चीकृतम् । न पिण्डमथवाऽपि नो खलु विराण्ण विश्वं ध्रुवं न जीव इति वासना रतिरथो न नारी नरः ॥ 19॥ न सा प्रकृतिरप्यहो त्वयि पुमाञ्जगत्सर्जनं चिदेकरसभूम्नि भोस्त्वयि न विश्वसङ्कल्पनम् । न सूक्ष्म वियदाद्यहो न च तथाऽप्यापञ्चीकृतं न सूक्ष्म महदादिकं न च हिरण्यगर्भस्तथा ॥ 20॥ निरावृतगुरो तमस्त्वयि विभाति किं स्वप्रभे न दृश्यमपि नो तथा भवति भोस्तदव्यक्तकम् । महेश इति नो तथा खलु न बीजसृष्टिश्च या स्वमात्रपरमाद्वये कथमिदं च सम्भाव्यते ॥ 21॥ न जीवजगदादिकं त्वमिति भो महेशोऽपि नो न कार्यमपि नो तथा भवसि कारणं तस्य तत् । गुरोऽस्य तु विभावनं त्वयि यथात्र रज्जौ फणी न खे जलमुचः कृतिस्त्वयि तथा न मायाकृतिः ॥ 22॥ अहो घटयते गुरोऽघटितमेव माया तु या निरूपयितुमास्पदा न खलु सातिशङ्कास्पदा । अतीव ननु विस्मया भवति हन्त सत्याऽसती त्वयैव किल नश्यति स्वयमतः प्रतीक्षेऽनिशम् ॥ 23॥ अनेकदुरदृष्टतो बहुलविघ्नबाधा गुरो मनस्तु बहु चञ्चलं भ्रमति दिग्पटे दुर्दमम् । न वज्रतनुरप्यहो भवति दुश्चरं नो तपो न शुद्धहृदयं तथापि बत किं वदेयं प्रभो ॥ 24॥ न शास्त्रमपि नो श्रुतिं न च तथा स्मृतिं वेद्म्यहं न संस्कृतमथाप वा खलु न वेद्म्यहं प्राकृतम् । न भक्तिरपि मेऽस्ति भो भवति नैव योगस्तथा ह्यहो जडमतिर्गुरो किमुत वेद्मि किं ब्रह्म तत् ॥ 25॥ निजं हि कथयामि ते तनुसुखाय लुब्धोस्म्यहं भवेत्कथमुपोषणं व्रतमपीति कृच्छ्रादिकम् । अतीव खलु दुर्बलो मम न निग्रहोऽस्ति क्वचित् अहं पतित ईदृशः पतितपावनस्त्वं गुरो ॥ 26॥ गुणेन रहितोऽस्म्यहं सकलदुर्गुणालङ्कृतः न कोऽपि खलु मत्समः सकलनीचमौलिस्त्वहम् । सुवीक्ष्य च ममेदृशं त्यजसि चेत्कुतोऽन्याश्रयः त्वमेव गतिरत्र मे करुणया पदं दर्शय ॥ 27॥ समर्थ इति विश्रतोऽसि भुवि किं न शक्यं त्विदं गुरो खलु परीक्ष्य मामिह न, पाहि हीनोस्म्यहम् । अहं यदि समुद्धृतो भुवि न दुर्घटं ते भवेत् सुसाध्यमखिलं ततः कुरु दयां च मामुद्धर ॥ 28॥ अतीव विनतोस्म्यहं विषयमोहपाशार्दितः क्षणं युगसमं भवेद्विरहतोऽतिदुःखी गुरो । जलाब्दहिरहो यदा भवति किं सुखी मत्स्यकः तथैव बहिरागतस्तव निजस्थितेरस्म्यहम् ॥ 29॥ उपाधित इति ब्रुवे निजमथोऽमलं वेद्म्यहं त्वयैव निरुपाधिको ननु गुरो न मां त्वं जहि । असङ्ग उपविद्य भोः सततमात्र मामुद्धर यदि त्वमहमेव तत्किमिति हातुमर्हो भवेः ॥ 30॥ प्रभो त्यजसि मां हि चेत्तव न दर्शनं दास्यसि न शक्य इति भो गुरो खलुहसन्ति कीर्तिर्न ते । मदीयमपि जीवनं भवति गर्हितं हे प्रभो जही हि न गुरो कृपां कुरु च दर्शनं देहि मे ॥ 31॥ वदेयमिति किं गुरो सकलहृद्गतं वेत्सि भोः स्तुवे किमधिकं स्तुते श्रुतिरहो प्रभो त्वां सदा । अनेकसगुणैर्वृता मदधिकाश्च भक्तास्तव त्वमेव हि गुरोऽद्वयो मम तु कोऽपि नान्यो भुवि ॥ 32॥ विचार्य सकलं गुरो कुरु तथा यथा त्वन्मतिः बलात्किमिह शक्यते सविनयेन भोः प्रार्थये । अनाथमिति मां गुरो कुरु सनाथमस्मिञ्जने ह्यतीव दययायुतो झटिति दर्शनं देहि मे ॥ 33॥ सनातन इति श्रुतो भवति विश्वसेतुस्तु यो भवत्प्रभवधर्म एवमिह दुष्टदैत्यैर्हृतः । सतीत्वमपि लाञ्छितं किल विडम्बनं दुःसहं प्रभो स्वजनरक्षणे किमिति शङ्कसेऽद्यापि हि ॥ 34॥ मुमुक्षुजनदुर्दशा कथमियं च सह्या तव मुमुक्षुजनजीवितं बहु विगर्हितं लौकिकैः । हसन्ति परमार्थिनं खलु न विश्वसन्तीह ते सुरा अपि छलन्ति भो बहुबलाच्च कामादिकैः ॥ 35॥ कलौ तु परमार्थिनां जगति जीवनं कष्टदं अहं खलु न तत्सहे तव तदर्थमेवाश्रयः । स्वरूपपथगामिनस्त्वमिह मे सहायो भव गुरोऽतिदययायुतस्तव पदाम्बुजं दर्शय ॥ 36॥ अतीव खलु दुर्जया सन्तत कश्मला दुश्चरा सदैव सुखमाहिता विषयवासना योजने । अहो दुरितरूपिणी किल भवेदविद्या तु या तवैव कृपया विना न च कदापि शाम्येद्गुरो ॥ 37॥ स्वयं हि न सहायकृद्भवसि साधकानां यदि वृथा किमिति राजसे त्वमिह दत्तनाम्ना गुरो । तुरीयपदनन्दिनः पतितपावनस्य प्रभो किमिप्सितसुखं च ते जगति जीवमोक्षादृते ॥ 38॥ क्षमस्व दययायुतो यदि भवेद् दुरुक्तिर्मम क्षमस्व च गुरो कुतोऽपि विनयस्य भङ्गो यदि । न हेतुरिह मे प्रभो भवति तादृशो वेत्सि मां त्वमेव मम जीवनं गतिरपि स्वभूम्नः सुखम् ॥ 39॥ दयाब्धिरमितोऽसि भोः सकलभूतवासो गुरुः स्वतन्त्र सकलार्थ वित्सुनिपुणो जगत्पावनः । तवात्र जगतीतले प्रकटनं च यत्स्वेच्छया स्वभक्तजनमुक्तये ध्रुवमिदं हि दत्त प्रभो ॥ 40॥ विलम्बय जगद्गुरो क्षणमपीह मा धावने त्वदीय पददर्शनाज्जगति मां सनाथं कुरु । अपावृणु विमोहनं सकलमायिकं बन्धनं त्वदीय सकलात्मके स्थिरपदे च मां स्थापय ॥ 41॥ त्वदीय पददर्शनात्सकलदुःख शान्तिर्नृणां त्वदीय पदपङ्कजं दहति दुष्कृतं पापकम् । कथं वसति तत्तृणं धगधगावमानेऽनिले कथं स्थिरति तत्तमो गगनमध्यसूर्यातपे ॥ 42॥ किमर्थमिति शङ्कसे न च किमर्थमायासि भो भवेन्न मम दुष्कृतं किमपि चेत्तवाग्रे गुरो । किमस्ति खलु विघ्नकृत्प्रतिविधातुमत्र प्रभो त्वमेव परमं बृहत्तव समो न कोवाऽधिकः ॥ 43॥ न देवरजनीचरौ मनुजवन्यवक्षादिकाः क्षमाश्च दमने तदा मनसि चेत्तवास्तीह भोः । विधिर्न च कुयोग इत्यपि भवेन्न चोपासनं किमस्ती खलु विघ्नकृत्तव न दर्शनं मे गुरो ॥ 44॥ न कर्म सचिवोऽसि भोः फलितमीक्षसे चेद्गुरो न योग इति वक्षि चेत्कथमिदं त्वया भाव्यते । स्वतन्त्र निरुपाधिकः सकलमङ्गलस्त्वं यतः विलोभय न मां गुरो झटिति दर्शनं देहि मे ॥ 45॥ किमर्थमतिनिर्घृणो भवसि भो दयासागरः दयाब्धिरपि निर्घृणो मम न वाक्वदेत्तत्वतः । किमर्थमतिदुर्लभं चरणदर्शनं ते वद निरूपयितुमप्यहोऽत्र तव हेतुमायाहि भोः ॥ 46॥ अहो न खलु वारितो भवति संशयो भो यदा न सोऽहमिति वेदयः पशुसमः स वेदोऽवदत् । निजं हि कथयामि ते मम न विस्मृतं तत्कदा ह्यहं त्वमिति निश्चयो मम न संशयोऽस्मिन्क्वचित् ॥ 47॥ न मृत्युवशगो गुरोऽहमिति भेदभानेन भो न भीरपि भवेत्प्रभो भवति सा द्वितीयाद्यतः । अहं त्वमिति चेत्कथं चिरयसे गुरो मां वद किमर्थमणुसंशयो जहि हि ते पदं दर्शय ॥ 48॥ अहो जगदिदं गुरो विविधनामरूपात्मकं तथापि निजमात्रतोऽत्र खलु वेद्म्यहं तद्यथा । तथैव तवदर्शने मम न भिन्नभावं क्वचित् तथापि जगतीतले भवति तेन कार्यं बृहत् ॥ 49॥ अधर्मरुचयो जना बत हितं न जानन्ति यत् अनीतिवशवर्तिनं हि बहुमन्वते लौकिकाः । अहो जगति दुर्लभा भवति तत्त्वदृष्टिर्गुरो ध्रुवं हि तव दर्शनं किल तवावतारो भुवि ॥ 50॥ गुरो चिरय मा प्रभो त्वरय हर्शनं देहि मे ब्रुवे किमधिकं स्तुवे चिरमथो विभोऽस्मात्परम् । अतिप्रणतवत्सलोऽसि खलु विश्वकल्याणकृत् मनोभिलषितं तवास्तु निजभूम्नि मां स्थापय ॥ 54॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यसद्गुरुभगवता श्रीधरस्वामिना विरचितं श्रीदत्तस्तोत्रं सम्पूर्णम् ॥ ## Proofread by Paresh Panditrao \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}