% Text title : dattAtreyahRRidaya % File name : dattAtreyahRRidaya.itx % Category : hRidaya, deities\_misc, dattatreya % Location : doc\_deities\_misc % Transliterated by : Dutta Prasad Sharma duttaprasadsharma at gmail.com % Proofread by : Dutta Prasad Sharma duttaprasadsharma at gmail.com, NA % Source : Dattatreya Kalpa % Latest update : June 8, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Datta Hridaya Stotram ..}## \itxtitle{.. shrIdattahR^idayastotram ..}##\endtitles ## श्रीगणेशाय नमः । अथ श्रीदत्तहृदय प्रारम्भः । श्रीपार्वत्युवाच \- देव शङ्कर सर्वेश भक्तानामभयप्रद ॥ विज्ञप्तिं शृणु मे शम्भो नराणां हितकारणम् ॥ 1॥ ईश्वर उवाच \- वद प्रिये महाभागे भक्तानुग्रहकारिणि ॥ 2॥ पार्वत्युवाच \- देवदेवस्य दत्तस्य हृदयं ब्रूहि मे प्रभो ॥ सर्वारिष्टहरं पुण्यं जनानां मुक्तिमार्गदम् ॥ 3॥ ईश्वर उवाच \- शृणु देवि महाभागे हृदयं परमाद्भुतम् ॥ 4॥ अस्य श्रीदत्तात्रेयहृदयस्तोत्रमन्त्रस्य\, श्रीभगवान् ईश्वरो ऋषिः\, अनुष्टुप् छन्दः\, श्रीचित्स्वरूपी दत्तात्रेयो देवता\, OM बीजं\, ह्रीं शक्तिः\, क्रौं कीलकम्\, (ममाभीष्ट) दत्तप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ अथ करन्यासः । OM द्रां अङ्गुष्ठाभ्यां नमः । OM द्रीं तर्जनीभ्यां नमः । OM द्रूं मध्यमाभ्यां नमः । OM द्रैं अनामिकाभ्यां नमः । OM द्रौं कनिष्ठिकाभ्यां नमः । OM द्रः करतलकरपृष्ठाभ्यां नमः ॥ अथ अङ्गन्यासः । OM द्रां हृदयाय नमः । OM द्रीं शिरसे स्वाहा ॥ OM द्रूं शिखायै वषट् ॥ OM द्रैं कवचाय हुं ॥ OM द्रौं नेत्रत्रयाय वौषट् ॥ OM द्रः अस्त्राय फट् ॥ OM भूर्भुवः स्वरोमिति दिग्बन्धः ॥ ध्यानम् । बालचन्द्रसुशुभे च किरीटे पुष्पहारमणियुक्तवक्षकम् पीतवस्त्रपरिशोभितमध्यं प्रणमाम्यनुसुयोद्भवदत्तम् ॥ 1॥ दत्तं सनातनं नित्यं निर्विकल्पं निरामयम् । हरिं शिवं महादेवं सर्वभूतोपकारकम् ॥ 2॥ नारायणं महाविष्णुं सर्गस्थित्यन्तकारिणम् । निराकारं च सर्वेशं कार्तवीर्य वरप्रदम् ॥ 3॥ अत्रिपुत्रं महातेजं मुनिवन्द्यं जनार्दनम् । द्राम्बीजं वरदं शुद्धं ह्रीं बीजेन समन्वितम् ॥ 4॥ शरण्यं शाश्वतं युक्तं मायया च गुणान्वितम् । त्रिगुणं त्रिगुणातीतं त्रियामापतिमौलिकम् ॥ 5॥ रामं रमापतिं कृष्णं गोविन्दं पीतवाससम् । दिगम्बरं नागहारं व्याघ्रचर्मोत्तरीयकम् ॥ 6॥ भस्मगन्धादिलिप्ताङ्गं मायामुक्तं जगत्पतिम् । निर्गुणं च गुणोपेतं विश्वव्यापिनमीश्वरम् ॥ 7॥ ध्यात्वा देवं महात्मानं विश्ववन्द्यं प्रभुं गुरुम् । किरीटकुण्डलाभ्यां च युक्तं राजीवलोचनम् ॥ 8॥ चन्द्रानुजं चन्द्रवक्त्रं रुद्रं इन्द्रादिवन्दितम् । अनुसूयाकलत्रं च दिनेशममराधिपम् ॥ 9॥ योगीश देवदेवेश अब्जजन्मादिवन्दित । नारायण विरूपाक्ष दत्तात्रेया नमोऽस्तु ते ॥ 10॥ अनन्त कमलाकान्त औदुम्बरस्थित प्रभो । निरञ्जन महायोगिन् दत्तायेत्र नमोऽस्तु ते ॥ 11॥ महाबाहो मुनिमणे सर्वविद्याविशारद । स्थावरं जङ्गमानां च दत्तात्रेय नमोऽस्तु ते ॥ 12॥ ऐंद्र्यां त्रातु महावीर्यो वन्ह्यां प्रणवपूर्वकम् । याम्यां दत्तात्रयो रक्षेन्नैरृत्यां भक्तवत्सलः ॥ 13॥ प्रतीच्यां पातु योगीशो योगिनां हृदये स्थितः । आनिल्यां वरदः शम्भुः कौबेर्यां जगतः प्रभुः ॥ 14॥ एकाक्षरो महामन्त्रः सर्वमन्त्रेषु विश्रुतः । अष्टाक्षरः सर्वसिद्धिः सर्वतन्त्रेषु गोपितः ॥ 15॥ ईशान्यां पातु मे रामो ऊर्ध्वं पातु महामुनिः । षडक्षरो महामन्त्रः पात्वधस्ताज्जगत्पिता ॥ 16॥ एवं पङ्क्तिदशो रक्षेद्यदुराजवरप्रदः । अकारादिक्षकारान्तं सदा रक्षेद्विभुः स्वयम् ॥ 17॥ आदिनाथस्य दत्तस्य हृदयं सर्वकामदम् । दत्तं दत्त पुनर्दत्तं योवदेद्भक्तिसंयुतः ॥ 18॥ तस्य पापानि सर्वाणि क्षयं यान्ति न संशयः । या इदं पठते नित्यं हृदयं सर्वकामदम् ॥ 19॥ पिशाचशाकिनीभूताडाकिनी शाकिनी तथा । ब्रह्मराक्षसवेताला झोटिङ्गा बालभूतकाः ॥ 20॥ गच्छन्ति पठनाद्देवि नात्र कार्या विचारणा । अपवर्गप्रदं साक्षात् मनोरथप्रपूरकम् ॥ 21॥ एकवारं द्विवारं च त्रिवारं च पठेन्नरः । जन्ममृत्युं च दुःखं च सुखं प्राप्नोति भक्तिमान् ॥ 22॥ गोपनीयं प्रयत्नेन जननीजारवत्प्रिये । नदेयं दुर्हृदे स्तोत्रं हृदयाख्यं च भामिनि ॥ 23॥ गुरुभक्ताय दातव्यं अन्यथा नप्रकाशयेत् । तव स्नेहाच्च कथित भक्तिं ज्ञात्वा मया शुभे ॥ 24॥ दत्तात्रेयस्य कृपया सभवेद्दीर्घमायुकः ॥ 25॥ इति श्रीरुद्रयामले शिवपार्वतीसंवादे दत्तहृदयस्तोत्रं सम्पूर्णम् ॥ ## Encoded and proofread by Dutta Prasad Sharma duttaprasadsharma at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}