श्रीचन्द्रशेखरभारति पञ्चरत्नस्तोत्रम्

श्रीचन्द्रशेखरभारति पञ्चरत्नस्तोत्रम्

श्रीमच्छङ्करदेशिकेन्द्रकलिते व्याख्यानसिंहासने श्रीमद्वार्तिककारमुख्यमुनिभिः सर्वज्ञकल्पैः पुरा । अध्यूढे विमलेऽभिषिक्तमधुना सत्यात्मनिष्ठापरं वन्दे देशिकसार्वभौममनिशं श्रीचन्द्रचूडाह्वयम् ॥ १॥ नानादेशसमागतान् पदनतांश्छात्रान् विभिन्नाशयान् आधिव्याधिविचित्रतापविवशान् स्वास्थ्यं निनीषुर्मुनिः । तत्तत्काङ्क्षितपूरणाय वरदां संप्रार्थयन्नम्बिकां यो लोकत्रयदेशिको विजयते सेवे तदङ्घ्रिद्वयम् ॥ २॥ मिथ्याज्ञानविजृम्भितं भवसुखं सन्त्यज्य नित्यं सुखं प्राप्तुं स्वीयपदाम्बुजं श्रितवतो भक्तस्य पुण्यात्मनः । ब्रह्मात्मैक्यविबोधकश्रुतिवचःपीयूषसन्दायिनं वन्दे ब्रह्मविदुत्तमं प्रतिदिनं श्रीश‍ृङ्गशैलाधिपम् ॥ ३॥ शान्ताजानिपदाब्जरेणुकणिकासम्पर्कसम्पाविते श्रीश‍ृङ्गाचलसानुमध्यविलसत्तुङ्गापगातीरगे । नानापादपशोभितेऽतिमधुरं कूजद्विहङ्गावृते देशे चित्तविशोधके गुरुवरं सेवे कदा वा पुनः ॥ ४॥ संसाराम्बुधिलङ्घने कृतधियो यत्पादपङ्केरुहं भक्तक्षेमधुरन्धरं भयहरं नौकायमानं विदुः । तस्यैतस्य नृपालसेवितपदस्याचार्यचूडामणेः सम्मान्यौ चरणावनन्यशरणः शीर्षे निदध्यां कदा ॥ ५॥ इति ब्रह्मश्री कृष्णस्वाम्यार्येण विरचितं पञ्चरत्नस्तोत्रं सम्पूर्णम् । (एम्. ए. बि. एल्. अड्व्होकेट्. इत्यादिबिरुदालङ्कृतेन वीरराघवपुरवास्तव्येन ब्रह्मश्री कृष्णस्वाम्यार्येण विरचितम् ) (Author Sri R. Krishnaswami Aiyar, M. A., B. L., Advocate, Viraraghavapuram, Tinnevelly.) A string of five stanzas devoted to the glorification of Sri Chandrasekhara Bharati, the presiding Pontiff at Sringeri. Proofread by Ravi Venkatraman
% Text title            : Shri Chandrashekhara Bharati Pancharatna Stotram
% File name             : chandrashekharabhAratipancharatnastotram.itx
% itxtitle              : chandrashekharabhAratipancharatnastotram (kRiShNasvAmyAryeNa virachitam)
% engtitle              : chandrashekharabhAratipancharatnastotram
% Category              : deities_misc, gurudev, pancharatna, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ravi Venkatraman
% Description/comments  : Bhakta Kusumanjali  Handful of Devtional Flowers on the Occasion of the Shri Chandrashekara Nakshatramahotsava (1912-1938) of Sri Chandrasekhara Bharati Swami of Sringeri
% Indexextra            : (Scan)
% Latest update         : October 17, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org